SearchBrowseAboutContactDonate
Page Preview
Page 862
Loading...
Download File
Download File
Page Text
________________ (८३६) पागाबह अभिधानराजेन्द्रः । पायाबह विहाडेत्तु लोहदंडेहिं कलकलं एहं वयणंसि बुब्भंति केइ | णंऽकणनिवायणऽद्विभंजणनासाभेदप्पहारदमणछविच्छेयजमकाइया हसंता तेण य दझा संते रसंति य भीमाई णअभिओगपावणकसंकुसारनिवायदमणाणि वाहणाणि विस्सराई रोविंति कलुणगाई पारेवतगाव एवं पलवितवि- । य मायापितिविनोगसोयपरिपीलणाणि य सत्थग्गिविलावकलुणो कंदियबहुरुनरुदियसद्दो परिदेवियरुद्धबद्धका- । साभिघातगलगवलावलणमारणाणि य गलजालुच्छिरवसंकुलो नीसट्ठो रसियमणियकुवियकुक्कुइयणिरयपालत- प्पणाणि पउलणविकप्पणाणि य जावजीवगवंधणाजियगिएहणकामणपहारछिंदर्भिद उप्पाडेहि उक्खणाहि क णि पंजरनिरोहणाणि य सहनिद्धाडणाणि धमताहि विकत्ताहि य भुज्जो हणविहणविच्चुभोच्छहआकड्डवि- णाणि दोहणाणि य कुदंडगलवंधणाणि वाटपरिवार-- कड्ड किं ण जंपेसि समराहि य पावकम्माइं दुकयाइं एवं बयण- णाणि य पंकजलनिमजणाणि वारिप्पसणाणि य ओवामहप्पगब्भो पडिसुयसहसंकुलो तासोसया निरयगोयराणं यनिभंगविसमणिवडणदवग्गिजालदहणाई एवं ते दुक्खमहानगरडज्झमाणसरिसो निग्योसो सुच्चए.अणिट्ठो तहियं सतसंपलित्ता नरगाओ आगया इहं सावसेसकम्मा तिरियेरइयाण जातिअंताणं जातणाहिं । किं ते-असिवणदब्भ- क्खपंचिंदिपसु पावंति पावकारी कम्माणि पमादरागदोबणजंतपत्यरसईतलखारवाविकलकलितवेयराणिकलंबवा-- सबहुसंचियाइ अतीव अस्सायकक्कसाई भमरमसगमच्छि - लुयाजलियगुहनिरंभणउसिणोसिणकंटइल्लदुग्गमरहजोय- गाइएसु जाइकुलकोडियसयसहस्सेहिं णवहिं चउरिंदिया तत्तलोहपहगमणवाहिणाणि इमेहिं विविहहिं आयुहेहिं । ण तहिं तहिं चेव जम्मणमरणाणि अणुभवंता कालसंकिं ते-मोग्गरभुसंढिकरकयसत्तिहलगयमुसलचक्ककुंततोम- खेजकं भमति नेरइयसमाणतिबदुक्खा फरिसरसणघाणरसूललउडभिंडिमालसद्धलपट्टिसचम्मेद्वदुघणमुट्टियअसि-- चक्खुसहिया तहेव तेइंदिएसु कुंथुपिपीलिकाअवहिकाइकेसु खेडगखग्गचावनारायकणगकप्पणिवासिपरसुटकतिक्खनि य जातीकुलकोडिसयसहस्सेहिं अट्ठहिं अणूणएहिं तेइंदियाम्मला अन्नेहि य एवमाइएहि असुभेहिं विउविएहिं पहर णं तहिं तहिं चेव जम्मण मरणाणि अणुभवंता कालसंखेणसएहिं अणुबद्धतिब्बवेरा परोप्परं बेयणं उदीरेंति अभि ज्जकं भमंति, नेरइयसमाणतिव्बदुक्खा फरिसरसणघाणसंहणंति तत्व य मोग्गरपहारचुमियभुसंदिसंभग्गमहितदेहा पउत्ता तहेव वेइंदिएसु गंडूल यजलोयकिमियचंदणगमादिजताप्पीलणफुरतकप्पिया, केइत्य सचम्मकविगता णिमू एसु य जातीकुलकोडिसयसहस्सेहिं सत्तहिं अणूणएहिं वेइंम्लुल्लूणकमोहनासिका छिन्नहत्थपाया असिककचति दियाण तहिं तहिं चेव जम्मणमरणाणि अणुभवंता कालसंक्खकुंतपरसुपहारफालियबासीसंतच्छितंगमंगा कलक खजगं भमंति नेरइयसमाणतिवदुक्खा फरिसरसणसंपलक्खारपरिसिचगाढहतमत्ता कुंतग्गाभिमजजरिय- उत्ता पत्ता एगिदियत्तणं पिय पुढविजलजलणमारुयवनप्फसम्बदेहा विलोलंति महीतले विसुशियंगमंगा, तत्थ य ति सहमवायरं च पञ्जत्तमपजतं पत्तेयसरीरनामसाहारणं विगसुणगसियालकागमजारसरभदीवियवग्धसडूलसीहद-- च पत्तेयसरीरजीविएसु य, तत्थ वि कालमसंखेजगं भमंति प्पियसुखुहाभिभूतेहिं णिश्चकालमणसिएहिं घोरारसमाण अणंतकालमणंतकाए फासिदियभावसंपत्ता दुक्खसमुभीमरुवेहिं अकमित्ता दढदाढागाढडक्ककड्डियसुतिक्खनह दए य इमं अणिढं पावेंति पुणो पुणो तहिं तहिं फालियउद्धदेहा विछिप्पंते समंतओ, विमुक्कसंधिबंधणा वियंगमंगा कंककुररगिद्धघोरकट्टवायस्सगणेहि य पुणो चेव परभवतरुगणग्गहणे कोदालकुलियदालणसलिल मलणक्खुमणरुंभणअणलाणिलविविहसत्थघणपरोप्पराखरथिरदढणखलोहतुंडेहिं ओवत्तित्ता पक्खाहयतिक्खणखविक्खित्तजिभिदियनयणनियो रूग्गभग्गविगयवणा भिहणनमारणविराहणाणि य अकामकाई परपोगो दीरणाहि य कज्जपउणेहिं य पेस्सपसुणिमित्तं ओसउक्कोसता य उप्पयंतनिप्पयंता भमंता पुवकम्मोदयो हाहारमादिएहिं उक्खणणउक्कथणपयणकुट्टणपासणपिट्टवगया पच्छाणुसयेण डज्झमाणा जिंदंता पुरेकडाई पावगाइं तहिं तहिं तारिसाणि ओसनचि-. णभज्जणगालणामोडणसाडणफुडणभंजणछेयणतच्छणकणाई दुक्खाइं अणुभवित्ता ततो वाऽऽउक्खएणं उ विलुचणं तज्झाडणअग्गिदहणाइयाई एवं ते भवपरंपराव्यट्टिया समाणा बहवे गच्छंति तिरियवसतिं दुक्खुत्तरं दक्खसमणबद्धा अडंति संसारे वीहणकरे जीवा पाणासुदारुणं जम्मणमरणजरावाहिपरियट्टणारहट्टं जलथल इवायणिरया अणंतं कालं । खहचरपरोप्परविहिंसणयं च इमं च जगपागडं घरागा दुक्ख बहुप्रकारं (तस्सेत्यादि) तस्य च पापस्य प्राणवधरूपस्य फ लविपाकस्य फलमिव वृक्षसाध्यमिव विपाकः कर्मणामुदयः पावनि दोहकालं । किं ते-सीउएहतराहखुहवेयणअप्पडीका- | फलविपाकस्तं फलविपाकम् (अयाणमाण ति) अजानतः रअडविजम्मणा णिचभरविग्गवासजागणवधवंधणताल- वर्द्धयन्ति वृद्धि नयन्ति, नरकतिर्यानिनिति योगः।त. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy