SearchBrowseAboutContactDonate
Page Preview
Page 861
Loading...
Download File
Download File
Page Text
________________ ( ८३८) अभिधान राजेन्द्रः । पाणबद (दीविय त्ति ) कचित्पाठः । तत्र द्वीपिकेन चित्रकेन चरन्तीति द्वीपिका इति । तत उत्तरपदेन द्वन्द्वम् । श्रयमालापकः क्व चित्कथश्चिद दृश्यते, नवरं गमक पक्षमाश्रित्य व्याख्यात । हरिकेशाश्चण्डालविशेषाः कुणिकाश्च सेवकविशेषाः । क्वचित् "साउणिय त्ति" पाठः । तत्र शकुनेन चरन्ति शाकुनिका इति । (विदंस ति) विदेशन्ति इति विदंशिका श्येनाऽऽदयः, पाशाव शाकुनिबन्धनविशेषाः हस्ते येषां ते तथा, वनचरका शवराः, लुब्धकाश्च व्याधाः, मधुघातपोतघाताः मधुग्राहकाः शाव ग्राहकाश्चेत्यर्थः । ( एसीयार त्ति ) पणी हरिणी मृगग्र. हणार्थ धारयन्ति पोषयन्ति ये ते। तथा - ( परीयारति ) प्रकृष्टश पणीचाराः प्रेणीचाराः, सरो जलाऽऽश्रयविशेषः, हदों नदः, दीर्घिका शारिणी, तडागं प्रतीतम्, पल्वलं नडुलमित्येतान् परिगालनेन च शुक्तिशंखमत्स्याऽऽदिग्रहणार्थ जलनिःसारणेन मलनेन च मर्द्दनेन च श्रोतोबन्धनेन च जल पारगमनाय सलिलाऽऽश्रयान् परिशोषयन्ति ये ते तथा । विषस्य कालकूटस्य गरलस्य च द्रव्यसंयोगविशेषस्य दायकाः दातारो ये ते तथा । उद्गततृणानामुद्गतवल्लराणां क्षेत्राणां दवाग्निना वह्निज्वलनेन निर्दयं यथा भवतीत्येवं ( पलीवग त्ति ) प्रदीपका ये ते तथा । क्रूरकर्मकारिग इमे बहवे ( मिलक्खुजाइ ति ) म्लेच्छ जातीयाः (किं ते ति) तद्यथा - शकाः १ यवनाः २ शवराः ३ बर्बराः ४ कायाः ५ मुरुण्डाः ६ उड्डाः ७ भण्डडाः ८ भित्तिकाः ६ पक्कणिकाः १० कुलाक्षाः ११ गौडाः १२ सिंहलाः १३ पारसाः १४ क्रौञ्चाः १५ आन्ध्राः १६ द्रविडाः १७ चिल्वलाः १८ पुलिन्दाः १० आरोषाः २० डोम्बाः २१ पोकणाः २२ गन्धद्वारकाः २३ वल्हीकाः २४ जल्लाः २५ रोसाः २६ माषाः २७ वकुशाः २८ मलयाश्च २६ चुञ्चुकाश्च ३० न्यूलिकाः ३१ कोङ्कणगाः ३२ मेदाः ३३ पह्नवाः ३४ मालवाः ३५ महुराः ३६ आभाषिकाः ३७ श्ररणकाः ३८ चीनाः ३६ लासिकाः ४० खसाः ४१ खासिकाः ४२ नेट्टराः ४३ ( मरहट्ट त्ति ) महाराष्ट्राः ४४ । पाठान्तरेण मुढीः ४५ मैौष्ट्रिकः ४६ आरवाः ४७ डोम्बिलकाः ४८ कुहुणाः ४६ केकयाः ५० हूणाः ५१ रोमकाः ५२ रुरवो ५३ मरुका इति ५४ । एतानि च प्रायो लुप्तप्र थमाबहुवचनानि पदानि तथा चिलातविषयवासिनो म्लेच्छदेशवासिनः । एते च पापमतयः । तथा त्र जल वराश्च थ लचराश्च ( सणहपय ति) सनखपदाश्च सिंहाऽऽदय उरगाश्व सर्पाssदयः ( खयरसदसतुंड त्ति ) खवराः सदंशतुण्डाश्च संदसाSSकारमुखपक्षिण इति द्वन्द्वः । ते च ते जीवोपघातजीविनश्चेति कर्म्मधारयः । कथंभूताः १, संज्ञिनश्चासंशिनश्व पर्याप्ताः श्रशुभलेश्या परिणामाः, एते चान्ये चैवमादयः कुर्व्वन्ति प्राणातिपातकरणं प्राणिबधानुष्ठानं, पापाः पायानुष्ठायिनः पापाभिगमाः पापमेवापादेयमित्यभिगमाः । पापरुचयः पापमेवोपादेयमिति श्रद्दधानाः, प्राणबधकृत रतिकाः प्राणबंध एव रूपानुष्ठानाः प्राणवधकथास्वभिरमतः ( तुट्ठा पाव करेतु हुति य बहुवगारं ति ) पापं प्राणबधरूपं कृत्वा बहुप्रकारं तुष्टाश्व भवन्ति ये ते कुर्वन्ति प्राणवधमिति प्रकृतम् । तदियता ये प्राणवधं कुर्वन्ति ते प्रतिपादिताः । इदानीं यादृशं फलं ददाति प्राणबधः एतदुपपादनायाऽऽहबहु पगारं तस्स य पात्रस्स फलविवागं प्रयाणमाणा वति Jain Education International For Private पागाबह महब्भयं अविस्सामत्रेयणं दीहकालं बहुदुक्खसंकडं नरयतिरिक्खजोगिइओ उक्खए चुया असुभकम्मबहुला उबवअंति नरएस हुलिये महाल एस वइरामयकुड्डरुंदनिस्संधिदारविरहियनिम्मद्दव भूमितलखर फां सविसमणिरय घरनार एसु महोसिणसयपतत्तदुग्गंधविस्सउव्वेयणगेसु वीभच्छदरिसत्रेिसु नि हिमपडलसीयलेसु य कालोभासेसु य भीमगंभीर लोमहरिससु रिभिरामेसु निप्पडियारबाहिरोगजरापीलिरसु अईव णिच्चंधयारतिमिसेसु पतिभएसु ववगयग चन्दसूर णक्खतजोइसेसु मेयवसामंसपडल पोच्चडपूयरुहिरुक्किपावलीण चिक्कणरसियावावमकुहियचिक्खल्लकद्दमेसु कुक्कूलानलपलित्तजालमुम्मुरअसिखरकरवत्तधारासु निसितविच्छु दंडकानिवातोव मफरिस अतिदुस्सहेसु य अत्ता असरा कडुयदुक्खपरितावणेसु अणुबद्धनिरंतरवेयसु जमपुरिससंकुलेसु तत्थ य तोमुहुत्तलद्धिभवपच्चएणं निव्वतिय ते सरीरं हुंडं वीभच्छदरिसणिजं बीभण हारूण रोमवजयं असुभगदुक्खविसहं ततो य पजत्तिमुषगया इंदिएहिं पंचहि वेएन्ति, असुभाए वेयणाए उज्जलबलविउलतिउलउक्कडखर फरुसपयंडघोरं बीहणगदारुखाए। किं ते कंदुमहाकुंभिपयण पउलणतवगतलण भट्टभजाणि लोहक डाहकढणाणि य कोट्टवलिकरणकुट्टणायि सामलितिक्खग्गलोह कंटकाभिसरणापसरणाणि फालयविदालयाणि य अवकोडकबंधणाणि लट्ठिसतालणाणि य गलगवलुल्लंत्रणाणि सुलग्गभेयणाणि य एसपर्वचणाणि खिंसणविमाणणाणि य विघुट्ठपजिणाणि वसयमातिकाणि य, एवं ते पुव्वकम्मकयसंचयोवतत्ता निरयग्गिमहरिंग संपलित्ता गाढदुक्खं महब्भयं ककसं असायं सारीरं माणसं च तिव्वं दुविहं वेएइ वेयणं पावकम्मकारी बहूणि पलिश्रवमसागरोवमाणि कलुग पार्लेति ते अहाउयं जमकायियतासिता य सदं करेइ भीया । किं ते अविभाव सामि भाय वप्प ताय जियवं । मेमरामि दुव्वलो वाहिपीलिओऽहं किं दाणाऽसि, एवं दारुणोदयमा देहि मे पहारे उसासे तं मुहुत्तगं मे देहि पसायं करेह मा रूस वीसमामि गंविअं मुंच मे मरामि गाढं तरहाइओ अहं देहि पाणीयं, ता हंद पिय इमं जलं विमलसीयलं, निघित्तूणय गिरयपाला तत्रियं तजयं से देति कलसे अंजलीसु दट्ठूण च तं पदीवियंगमंगा सुपगतपच्छा छिपा तरहा इय मे कलुणाणि जंपमाणा विप्पेक्खत्ता दिसो दिसिं अत्ताणा असरणा श्र हा अधवा बंधुविष्पहूणा विपलायंति मिया व वेगेण भयुव्विग्गा घित्तूण बला पलायमाणाणं निरणुकंपा मुहं Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy