SearchBrowseAboutContactDonate
Page Preview
Page 863
Loading...
Download File
Download File
Page Text
________________ ( ८४०) अभिधानराजेन्द्र पालबह सूत्रं द्विश्च पुनः पुनस्तत्रोत्पाद हेतु कर्मबन्धनात्, किंभूताम् ?, मह द्भयं यस्यां सा महाभया तां महाभयाम्, अविश्रामंवेदनां वि धान्तहितामसातंवेदनां दीर्घकालं यावन् भिः दुःखः शारीरमानयः या संकुला सा दीर्घकाल दुःखकटातां नरकेषु निषे च या योनिरुत्पत्सानरकतिर्य्यग्योनिस्तां, ततश्च इतो मनुष्यजन्मनः सकासादयुमर यति व्युतास्यतः (तस्वत्यादि) क्वचिदेव दृश्यते । अशुभकर्मबहुलाः कलुषकर्मप्रचुराः, उपपद्यन्ते जायन्ते नरकेषु (हुलियं ति ) शीघ्रं महालयेषु क्षेत्रस्थितिभ्यां महत्सु, कथंभूतेषु ?, वज्रमयकुड्या रुन्द्रा विस्तीर्णा निस्संपयो निर्विचराः द्वारविरहिताः अद्वाराः निर्मायभूमितलाश्य कर्कशभूमयः ये नरकार तथा ख लफास ति) कर्कश स्पर्शाः विषमा नम्रताः निरयगृहबन्धन नारकाः कुचकुटा नारकोत्पत्तिस्थानभूताः येषु नरकेषु ते तथा । ततः पदद्वयस्य कर्मधारयः । अतस्तेषु तथा महोष्णाः श्रत्युष्णाः सदा प्रतप्ताः नित्यतप्ताः दुर्गन्धाः श्रशुभगन्धाः विधाः ग्रामगन्धः कुचितेत्यर्थ । उद्विज्यते उ यते यस्मिन् तेजनकारले थे ते तथा तेषु तथा भिरदर्श नीयेषु विरूपेषु नित्यं सदा हिमपटलमिव हिमवृन्दमिव शीतलाये ते तथा तेषु च कालः श्रावभासः प्रभा येषां ते त या कालावभावास्तेषु च भीमगम्भीराश्व ते अत एव लोमहर्षणाश्व रोमहर्षकारिणो भीमगम्भीरलोमहर्षणास्तेषु निरभिरामेष्वनभिरमणीयेषु निःप्रतीकारा अचिकित्स्या ये व्याधयः कुष्ठाऽऽद्याः जरा च प्रतीता रोगाश्च सघोघातिनो ज्वरशूलाऽऽदयः तैः पीडिता ये ते तथा तेषु । इदं च नारकधर्माध्यारोपान्नरकाणां विशेषणमुक्तम् । श्रतीव प्रकृष्टं नित्यं शाश्वतमन्धकारं येषु ते तथा तमिव ( ? ) अन्धका रस्ते अतीव नित्यावकारतमिया अथवा अतीयनित्यान्धकारेण तिमिलेव ये ते तथा तेषु । श्रत एव प्रतिभयेषु वस्तुं वस्तुं प्रतिभयं येषु ते तथा तेषु व्यपगतग्रहचन्द्रसूर्यनक्ष ज्योतिष्केषु इद ज्योतिशब्देन तारकान्ते । मेदश्च शरीरधातुविशेषः, वसा च शरीरस्नेहः, मांसं व पिशितं तेषां यत्पटलं वृन्दं ( पोच्चड त्ति ) श्रनिविडं च रुधिराभ्यां परक्रशोणिताभ्यां (उयिति) उत्की से मिश्रितं विलीनं जुगुप्सितं चिक्कणमापयत् रसि कया शारीररसविशेषेण व्यापन्नं विनष्टं स्वरूपमत एव कुथितं कोथवत् तदेव चिक्खलं प्रबलकर्द्दमः कर्द्दमश्च त दितरो येषु ते तथा तेषु, कुकूलानलश्च कारीषाग्निः प्र. यालाच मुर्मुश्य मस्मान्निः असिरकरपत्राणां पा रासु निशिता वृश्चिकदण्डकस्य तत्पुच्छकण्टकस्य च निपात इति इन्द्रः । एभिरौपम्यमुपमा यस्य स तथा तधाषिय स्पर्शः प्रति येषां ते तथा तेषु वा अनर्थमविधानकवर्जिताः, अशरणा स्वार्थप्रापफयर्जिता जीवाः कदा दुःख परिताप्यन्ते येषु ते अ वाणाशरण कटुकटु खपरितापनास्तेषु अनुबद्धनिरन्तरा अत्यन्तनिरन्तरा वेदना येषु ते तथा तेषु, यमस्य दक्षिदिकपालस्य पुरुषाः अम्बाऽऽदयः असुरविशेषा यमपुरुषा स्तैः संकुल येषु ते तथा तेषु तत्र च उत्पत्ती सति अन्तर्मु कालमानविशेषः लब्धिश्च वैक्रिय लधिर्भवप्रत्ययश्च Jain Education International पागणबह भवलक्षण हेतुरतथि भवप्रत्ययं तेन निर्वर्तयन्ति कुर्वन्ति ते पुनः पापाः शरीरं किंभूतम् हुए सर्वाि वीभत्सदर्शनीयं दुर्दर्शनं ( बोहरागं ति) भयजनकमस्थिस्नायुनखरोमवर्जितम् श्रसुभगं च तत् दुःखविपदं चेत्यसुभगदुःस्वविषहम् । पाठान्तरेणाः शुभं दुःखविषयं च यत् तन्तथा, ततः शरीरनिर्वर्तनानन्तरं पर्याप्तिमिन्द्रियपर्याप्तिमानप्राणपर्याप्त भाषापर्यत मनःपर्यात चोपगताः प्राप्ता इन्द्रियैः पञ्चभि दयन्ति अनुभवन्ति कं ? दुःखं महाकुम्भपचनादीनि दुःखकारणानीति योगः कथा कलितान्यशुया वेदना दुः रूपयेत्यर्थः । किंभूतयेत्याह-उज्जलेस्वादिला पिपलेशेनाप्यकता बला बलयती निवर्तयितुमशक्या विपुला सर्वशरीरावयव्यापिनी पाठान्तरेण- (तिडलं ति) त्रीन् मनोवाक्कायांस्तुलयत्यभिभवति या सा त्रितुला, उकटा प्रकर्षपर्यन्तवर्तिनी, खरममृदुशिलावत् यद् द्रव्यं त सम्पातजनिता खरा, परुपं कर्कशं कृष्मारडीदलमिच यत्तत्सम्पातसंभवाः परुषाः प्रचण्डाः शीघ्रं शरीरव्यापिकाः प्रचण्डापरिवर्तित प्रचण्डा पोरा भमिति जीविकारिणी श्रीदारिकवतां परिजीवितानपेक्षा या ये ते तथा घोरास्तत्प्रवर्तिस्वात् धीरा इति (वीह राग त्ति) भयेोत्पादिका । किमुक्कं भवति ? - दारुणा, तत एतेषां कर्मधारयः । श्रतः तया वेदयन्तीति प्रकृतम्। (किं ते त्ति) त यथा कन्दुली महाकुम्भी महत्वा तयोः पचनं च भक्तस्पेन (पति) पचनविशेषस्य पृथकस्य (तब ति ) तापिका, तत्र सलभ व समारिकाऽऽदेरिव अपरीषेव भर्जनं च पाकविशेषकर चलका उद्देरिवेति दन्तस्तानि च लोहकटाहे कथनानि चेक्षुरसस्येव (कोट्टं ति) क्रीडा, तेन वलिकरण वरिकाऽऽदेः पुरतो पश्वादयोपहारविधा नम् । पाठान्तरे" कोट्टाको किरिया " दुर्गा तस्यैच कोडाय प्राकाराय बलिकरणं तच्च कुट्टनं च कुटिलत्वकरणं वैकल्यकरणं वा कुट्टनं वा चूर्णनं तानि च शाल्मल्या वृक्षविशेषस्यामा लोकटका व लोहकण्टकास्तेष्वभिसरणं वांशिक मभिमुखाऽऽगमनमपसरणं च निवर्त्तनं शामलीतीदणाप्रतीह कण्टकाभिसरणापसरणैः स्फाटर्न च सकृद्दारणं च विहार व विविधप्रकारैरिति । ते चायकोटकबन्धनानि बास पृष्ठदेशे बन्धनानि पि शतताडनानि च प्रतीतानि गलके कण्ठे बलात् हठात् याम्युलम्बनानि वृक्षशाखाऽऽदादन्धनानि तानि गलकम्ब लोलम्बनानि शलाप्रभेदनानि व व्यक्तान्यादेशप्रपञ्चनान्यसत्यार्थदेशतो विप्रतारणानि बिसनविमाननानि च तत्र सिगानि निदान, विमाननाम्यपमानजनतानि (विधुपणिजणाणि त्ति ) विघुष्टानाम् एते पापाः प्राप्नुवन्ति, स्वकृतं पापफलमित्यादि चाग्निसंशब्दितानां प्रणयनानि बध्यभूमिप्रापणानि विषनानि यानि व्यक्रानि तान्येव माता उत्पत्तिभूमिर्येषां तानि बध्यशतमातृकाणि, यच्याऽऽधितदुःखानीत्यर्थः। तानि वैयमित्युक्ते पापकर्मकारिणयनेन संबन्धः (पुण्यकम्पत ति) पूर्वकृतकर्मणां सइयेनोपतप्ता सन्ताप येते तथा निरय एव अग्निर्निरपाग्निस्तेन महान्निने सं प्रदीप्ता ये ते तथा गाढदुःर ःखां गाढदुःखरूपां द्विविधां बेदनां वेदवतीति योगः किंभूताम्, मांसा तथा For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy