SearchBrowseAboutContactDonate
Page Preview
Page 706
Loading...
Download File
Download File
Page Text
________________ परिहार अपक्षांमासानामुपरि मासस्य परिहरणं मोजनमधिकृत्य क्रियते । उच्यते-निर्बलनार्थ प्रमोक्षर्थ वेति वाक्यशेषः। तथाहि-कुथितमद्याssदिगन्धं मृत्तिकाभाजनं यावदद्यापि निर्बलि तं न भवति, तावत्तत्र क्षाराऽऽदिप्रक्षेपः एवमेषोऽपि दुश्चरितदुरभिगन्धभावितो नियमावता कालेन निर्बलतो भवति नान्यथा, तथा जिनप्रचचनप्रवृत्ते तथा कश्चित् केनाप्यगम्यगामित्वेनालीकेनातिशयितुं राजकुले च निवेदितः। स तप्तमाrssदिकं गृहीत्वा शुद्धः स तप्तकालाऽऽदिकं गृहीत्वा शुद्धः सन् मिथः भाषणादिभिः प्रमोदं कृत्वा परस्परं स्वजनेः सह भुक्रे, एसमेोऽपि परिहारिक आत्मानमपराधमलिनं प्रावधितेन विशोध्य मासं यावत् मियः संभाषणादिभिः प्रमोदमादाय तैस तदेवमुक्रे कारणवशाद्यतोऽन्यैः सममखा मो मासं यावदवतिष्ठते तस्मादेतस्य मासस्य गौणं गुणनिष्प नाम द्विधा तथथा पूतिनिर्वलितः मास इति प्रमोदमास इति पूतिर्दुरभिगन्धः, तस्य निर्वलितमास्केटनं तरप्रधानो मासः पूति निर्वलितमासः । तथा प्रमादहेतुर्मासः स च मासो भोजनेन वर्ज्यः परिहर्त्तव्यो न पुनः शेशरालापाऽऽदिभिः । थथाऽऽभ्यां कारणाभ्यां माखपरिवर्तनमेवं पञ्चरात्रिदिवा 55दि परिवर्तनमपि भावनीयम् । किञ्च अन्यदपि कारणमस्ति परामिन्दियादिपरिवर्तने। ततस्तदभिधित्सुराह दिअ सुहं व पीसुं तवसोसिययस्स जं बलकरं तु । पुखरवि होल जोग्गो, अचिरा दुविहस्स वि तबस्स । ३६३। इह व मुक् ततः सदैव स्वघाटनै भुले हत्य नादरबुद्धया यत्तपःशोषितस्य बलवर्द्धनकरं तस्य दानं न भवति तेष्वपृथक्प्रतिभोजने पुनस्तपः शोषितगात्रोऽयमचापि न मण्डल्यां भुङ्क्ते, इत्यादरबुद्धिभावतः तपसा शोषि तस्य सबलवर्द्धनकरमनाऽऽदि तत्सुखेनैव सर्वैरपि साधुमितस्यापि दाने को गुण इत्याह-बलवर्द्धनकरा उशनादिदाने पुनरप्यचिरात्स्लोफेन कालेन द्विविधा पि तपसः परिहारतपसः शुद्धतपसश्चेत्यर्थः, योग्यो भवति । सूत्रम् परिहारकप्पट्ठियस्स भिक्खुस्स यो कप्पर असणं वा पायं वा खाइमं वा साइमं वा दाजं वा अणुप्पदाजं वा, रायणं वा देज्जा इमं तं अज्जो ! तुमं एतेसिं देहि वा अणुप्पदेहि वा, एवं से कंप्पर दाउं वा अणुप्पदाउं वा, कप्पर से लेवं श्रणुजाण वित्तिए अणुजाणह भंते । लेवाए, एवं से कप्पा लेवं समासेवित्तए ।। २६ ।। अभिधान राजेन्द्रः । ( परिहारकप्पष्ट्रियस्स भिक्खुस्स इत्यादि ) अथास्य सूत्रस्य कः संबन्धः १ उच्यते एसा कुठे मेरा होह अबूढे अपुग विसेसो । सुचेणेव निसिद्धे, होइ अनुष्धा व सुत्नेय ।। ३६४ ॥ पूषा अनन्तरसूत्रप्रतिपादिता मर्यादा स्थितिर्भवति व्यूढे परिहारतपसि अव्यूढे पुनः परिहारतपसि अयमधिकृतसूत्रे प्रतिपाद्यमानो मर्यादाया बिहारकष्पद्वियरस' विशेषः । पूर्वसूत्रेण सहाधिकृतत्वस्य संबन्धः । अनेन सं Jain Education International परिहार नाऽऽयातस्यास्य सूत्रस्य (२६) व्याख्या- परिहारकल्पस्थितस्य निलो कल्पते अशनं पानं वाहिमं स्वादिमं वा म्यस्मै साक्षात्स्वहस्तेन दातुमनुप्रदातुं वा परम्परकेण प्र दातुमनुशब्दस्य परम्परद्योतकत्वात् । अत्रैवानुशामाह - ( थे. रायण मित्यादि ) यदि पुनः स्थविरा:, रामिति वाक्यालती । वदेयुरिमं परिहारकल्पस्थितं भिकुम् । महो आर्य ! त्यमेतेभ्यो देहि परिभाजय, अनुप्रदेा वा एवं स्थविरैरनुज्ञाते सति (से) तस्य कल्पते दातुमनुप्रदातुं वा, दानेऽनुप्रदाने च तस्य इस्तो विकृतिप्रश्रेणिखररिटतो भवति, ततः (से) तस्य कल्पते लेपं विकृतिहस्तगतमनुशापवितुम् । यथा-भदन्त धूपमनुजानीय तह स्तम् (सेवा इति समासेवितुमैयमापने कृते सति (से) तस्करले विकृति हस्तगतां समासेवितुम् उपलक्षयतदन्यदपि यदुरितं तद्व्यनुज्ञातं सत् कल्पते समासेविवितुमिति इति सुसंक्षेपार्थः व्यासार्थे तु भाष्यकृद्विबक्षुः प्रथमतः सामान्यत आह चेत्यादि स्तेयैव प्रदानेऽनुमदाने च प्रथमतो निषिद्धे तदनन्तरं तेनैव सूत्रेण दानेऽनुप्र दाने च भवत्यनुशा । एवं संक्षेपतः सूत्रार्थे कथिते 1 1 किह तस्स दाउ कप्पर, चोयग सुतं तु होइ कारखियं । सो दुब्बलो गिलाय, तस्स उवाएय देते य || ३६५ | ( किह ) कथं केन प्रकारेण तस्य परिहारकल्पस्थितस्य मि क्षोर्दातुं क्रियतेऽशनाऽऽदिकं, तद्दानकरणस्य तत्कल्पविदद्धत्वात् । अत्र सूरिराह हे चोदक ! सूत्रमिदं भवति कारणकं कारणेन निवृत्तं कारणिकं कारणमधिकृत्य प्रवृत्तमित्यर्थः तदेव कारणमाद तो दुलो हत्यादि) स परिहारकल्पस्थितो मिथुः पुर्वतस्तपोषितशरीरत्यादत एव पदे ग्लायति ततस्तस्यानुकम्पनार्थमेवमनेनोपायेन दानानुमदा नका रोपणेन विकृति स्थविरा इति प्रयच्छन्ति । तत एषाऽपि परिहारकल्पसमाचारी, न कविदोषः । संप्रति यथा तस्य दानमनुप्रदानं वा करणीयं भवति, येन च कारणेन स्थविरा अनुजानते, तदभिधित्सुराद्दपरिमय असई से सो वि य परिभायणम्मि कुसलो उ । उच्चूरपठरलंभे, अगीयमामोहयानिमित्तं ॥ ३६६॥ तवसोसियमज्झोवा- अश्रो य तब्भाविओो भवे श्रहवा । धेरा नाऊशेवं वदंति माएहि तं भजतो ! ।। ३६७ ।। इह यद्दानमनुमानं वा परिभाजन उच्यते तच यथा संभव ति तथोपपाद्यते - साधुभिः सर्वैस्तपोविशेषप्रतिपद्मवर्जितैरेकमरडल्या भोव्यम् । किं कारणमिति चेत् उच्यते विविधाः साधयलिहितात ये विध रहितास्ते बहिर्गतास्तथाविधं प्रायोग्यं न ल पविष्टानां लब्धिमत्साधुसंघाटकाऽऽनीतपरिभाजनेन तेषामयेषामपि च बालरोग्लानाऽऽदीनां मायोग्यं भवतीति तेषामनुग्रहाय मण्डलीबन्धकर मराइली कृते - स्यचिदजीर्णे भवति, जीसेंडावे च काश्चित् विकृतीभुंकले, न सर्वः सर्वाः ततः प्रचुरविकृतिलाभे सर्वजनानुग्रहाय परिभाजर्म क्रियते तत्र स परिहारकपस्थितो निस्तपोषि शरीर इति तस्य विकृतिविषयेऽप्युपपात भर जाता For Private & Personal Use Only - www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy