________________
परिहार
परिहार
प्रन्निधानराजेन्डः। इत्येवं खगये भण्डनं कृत्वा स्थापयति तस्मिन् गणस्य ग- मासं यावदेकन भोजनवर्जनम् , एतेन मासादिके परिपूर्णे छस्य अनीतिकं यथा भवति एवं स्वाभिप्रेतमाचार्य स्था. पश्चरात्रिन्दिवाऽऽदिभोजनवर्जनसुपलक्षितम्, तथानन्तरगा. पयति प्रायश्चित्तं भवति परिहारः परिहारतपः, तत एत- थायां स्वयमेव वक्ष्यति । तत्र यावद् भोजनं प्रतिषिचं तत्र दर्थप्रतिपादनार्थ दिग्बन्धसूत्रानन्तरं परिहारसूत्रम् । एष | तावत्परिपूर्णभोजनं कुर्वतः प्रायश्चित्तं मासिकं लघु। वतीयः सम्बन्धप्रकारः।
संप्रति "पुसम्मि मासषजणं" इत्येतद्वयाचिख्यासुराहसम्प्रति चतुर्थ पञ्चमं च सम्बन्धप्रकारमाह
पण मासे मासे, बजेजइ मास छरह मासाणां । परिहारो वा भणितो, न तु परिहारम्मि बलिया मेरा। ववहारे वा पगते, अह ववहारो भणे तेसिं ॥ ३५७ ।।
न य भइपंतदोसा, पुबुत्तगुणा य तो वासे ।। ३६० ।। पाशमः प्रकारान्तरद्योतनार्थः, अधस्तात्परिहार उक्नो, न |
मासे मासे पञ्चकं परिषर्धमान तावत्पर्यन्ते यावत्यमा तु तस्मिन्परिहारो बोढव्यो व्यावर्णितो मर्यादा वि- मासानामुपरि मासो वय॑ते । इयमत्र भावना-यो मासिकं धिरित्यर्थः। व्यवहारार्थ किल व्यवहाराध्ययनं प्रकृतं,
परिहारतप आपन्नस्तस्य मासं बहतः पूर्वोक्तो विधिरालाततस्तस्मिन् नदीस्रोतोवदनुवर्तमाने कृते व्यवहारे
पनवर्द्धमानऽऽदिको वेदितव्यः। मासे तु व्यूढे उपरि पञ्जारा'अह 'एष तेषां परिहारिकाणां च व्यवहारो भएय- त्रिन्दिवानि यावदालापनाऽऽदीनि सर्वाणि क्रियन्ते.नवरमेकं ते । अनेन सम्बन्धपश्चकेनाऽऽयातस्यास्य सूत्रस्य (२५)।
भोजनमेकत्र बयते, एवं यो द्वी वा मासावापनस्तस्य व्याख्या-बहवः प्रभूताः पारिहारिकाः, बहवोऽपरिहा- दशरात्रिदिवानि श्रीन्मासान् तस्य विशतिः, यः पञ्चमासान् रिकाः कारणवशतः तीर्थकरोपदेशेच्छ्या , न स्वच्छ- तस्य मिनमासं यावत्, यस्तु षण्मासानापन्नस्तस्य परमाम्देच्छया इच्छे युरेकत एकत्र स्थाने एकमासं या सेषु व्यूढेषु उपरि मासं यावदेकत्र भोजनमेकं वय॑ते, शंभ द्विमासं वा त्रिमासं वा चतुर्मासं वा पञ्चमासं वा षण्मा- त्वालापनाऽऽदिकं सर्व सर्वत्र दशरात्रिन्दिवाऽऽदी क्रियते। सं बस्तुं तेऽन्योन्यं परस्परमपि, परिहारिका इति शेषः। अथ कस्माहतुबद्धेषु मासेषु प्रपन्नस्यापि रात्रेः तपो दीयसंभुज्जत सर्वप्रकारैः भुजम्ति परिहारिका यावत्तपो ते तत पाह-(म य भइपंतदोसा इत्यादि ) ऋतुबद्ध काले वहन्ति तावते परस्परमपरिहारिकैः वा समं न संभुअति । यदि परिहारतपो दीयते ततस्तस्मिन् दते सति यदि यैः परमासाः सेविताः तेषां यः षण्मासोपरिवर्ती मासस्तं या- मासकल्पे परिपूर्णे सति विहरन्ति तर्हि पारिहारिकाणां पत्ते परिहारिकाः परस्परं परिहारिकैः, समभुपलक्षणमेतत्- परितापनाऽऽदिदोषप्रादुर्भावः । अथ न बिहरन्ति ततो भअपरिहारिकैर्वा सममेकत्र न संभुजन्ते,बालपनाऽऽदीनि कु- द्रकप्रान्तकृतदोषसम्भवः। भद्रकृता उगमाऽऽदिकरणं.प्रान्तमित , तत उपरितनमासपरिपूर्णीभवनानन्तरं पश्चा. कृतदोषा अतिचिरावस्थानेन चमढनादिका घर्षाकाले स्वेते सर्वेऽपि पारिहारिका अपारिहारिकाश्च एकत एकत्र स्थाने
दोषाः प्रयोजनतः संभवन्ति, सर्वदर्शिनां वर्षाकालस्य तपोसर्वप्रकारैर्भुजते । एष सूत्रसंक्षेपार्थः।
ऽनुष्ठानाश्रयतया सम्मतत्वेन कस्यचिदपि विशेषतः प्रतिअन पर आह-ननु बहवः पारिहारिकाः, अपारिहारिकाश्च
द्वेषस्य वा संभवात् । तथा पूर्वेनगुणाश्च कल्पाध्ययनप्रतिकथमका संभवन्ति,येनाधिकृतं सूत्रमुपपद्येत?. तत श्राह
पादिताः गुणाश्च वर्षाकाले अवाप्यन्ते, ततो वर्षासु परि
हारतपो दीयते। कारणिगा ते भोगा, बहुगा परिहारिका भजाहि ।
अथ के ते पूर्वोक्ता गुणा इति विस्मरणशीलान् प्रति अप्परिहारिऍ भोगो, परिहार न मुंजए बहो।।३५८||
तान् भूय उपदर्शयतिबहवः पारिहारिका एकत्र मिलिता भवेयुः, कारणिकाः कारणवशेनेति भावः। ततो नाधिकृतसूत्रानुपपत्तिः। तत्रापा
वासासु बहू पाणा, बलियो कालो चिरं च ठायछ । रिहारिकाणामेका परस्परं भोगो भवति । एतावता " ते
सज्झायसंजमतवे, धणियं अप्पा निश्रोत्तवो ॥३६॥ भएणमझ संभुंजंति" इति व्याख्यातम् । यस्तु परिहारी प- वर्षाकाले सर्वतः प्रायो बहवः प्राणाः, ततो दीर्घभिवर्यान रिहारतपो बहन् परिहारिभिर्वा समं न भुक्त, एतेन "प्र. भवन्ति । तथा स्निग्धतया स कालो बलिको बलीयान, समन्नं तो संभंजति" इति व्याख्यातं, पारिहारिका नाम-ये तपः कुर्वतां चलावष्टम्भं करोति इति भावार्थः । तथा चिरं परिहाररूपं प्रायश्चितं प्रपन्नाः ते अपरिहारिकास्तत्र व प्रभूतं कालं का स्थातव्यम् । अत एव स्वाध्यायसंयमे परिहारतपःप्रतिपादनविधिः, परिहरणविधिश्च निशी- तपसि च धणियमस्यर्थमात्मा नियोक्नग्यो भवति । तत थाभ्ययने करपेच व्यावर्णितः।
एवं प्रभूतगुणोपदर्शनता वर्षाकाले परिहारतपम्प्रतिपत्तिः पस्तु तन नोक्लस्तमिदानी प्रतिपिपादयिषुराह- कार्यते । एतेन "गिम्हाणं पावनो, चउसु वि बालासुदै गिम्हाणं भावभो, चउसु वि वासासु देंति मायरिया। ति मायरिया।" इत्यत्र यदुक्तं तत्र कारणं स्वयमेष प. पुस्मम्मि मासवज्जण, अप्पुले मासियं लड़यं ॥३५॥ यतीति तत्समर्थितम् । हप्रीमग्रहणेन ऋतुबद्धकालग्रहणं, तेषामृतुबजाना मा
संप्रति षण्मासपहनानम्तरमुपरि यन्माषोऽसौ भोसानां मध्ये एकमासं यावत्परामासं तावत्परिहारतपः स.
जनमधिकृत्य वय॑ते तन कारणमाक्षेपपुरस्सरमभिमापनस्ववर्षाराने चतुर्वपि मासेषु दीयते । अत्रार्थे व
चित्सुराहकारणं स्वयमेष पश्यति । यस्तु परमासं पारिहा
मासस्स गोणनाम, परिहरणा पूतिनिम्बलणमासो । रतपः प्रपन्नस्तस्म पूणे पगमासे उपरि मासवर्जन नत्तो पमोयमासो, भुंजणवजो न सेसेहिं ।। ३६२ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org