SearchBrowseAboutContactDonate
Page Preview
Page 707
Loading...
Download File
Download File
Page Text
________________ परिहार भाभिधानराजेन्द्रः। परिहार अथवा-पूर्व सदैव तस्या विकृती भाषित इति तद्भावनया एतावद्भिस्तन्दुलाऽऽदिकरतापगतं कुर्षिति समादेशे लब्ध तस्यामभ्युपपातो जातस्तत एतत् स्वषिरामात्वा तदनुग्रहा- निष्पादिते भक्त दते चोक्तप्रमाणेभ्यः पुरुषेभ्यो मोजने य. य परितो विरुतिलामे सति प्रसत् अविद्यमानोभ्यः परिभा- च्छेषं तस्याऽऽभवति,इत्येवममुना प्रकारेणाऽऽचार्योपदेशतः जनकुशलो यः सर्वेषामौचित्येनापूरयति तस्यापि पारहा- पर्याप्त भाजिते शेषमुरितमस्य पारिहारिकस्य परिषेषरकल्पस्थितः परिभाजनकुशल इति सर्वसाधूनां बचनेन प्र- स्याऽऽचार्यो ददाति। काश्यवं वदति-बहो पार्याः ! गापायामोकारान्तता प्राकृत संप्रति येन प्रमाणेनाऽऽचार्यमुपदिशति लक्षणवशात्। त्वमेतेभ्यः साधुभ्यः परिभाजय,यदि पुनः (उ तत्प्रमाणमभिधिसुराहचूर)नानाविध प्रबुरमतिप्रभूतं घृताऽऽदि लब्धं भवति त. दव्वप्पमाणं तु विदित्तु पुव्वं, दा उच्चूरमचुरलासे प्रगीतव्यामोहननिमित्तम् अगीतार्था थेरा से दाए ततियं पमाणं । मा विपरिणमस्विति । यद्वा तद्वा कारणं वचसा प्रकाश्प तव्यामोहननिमित्तमेवं अषते-मार्य ! स्वं साधुभ्यः जुते वि सेसं भवते जहा उ, परिभाजय। उच्चूरलंभे तु पकामदाणं ।। ३७१ ।। परिभाइऐं संसहे, जो हत्यो संलेहावए परेण । रहाऽऽचार्यैः पूर्व द्रव्यं प्रमाणयितव्यम्-यथेदं किंयुकप्रमाण माहोश्वित्सपरिस्थापनमेवं पूर्व द्रव्यप्रमाणं विदित्वा साफुसइ व कुडे लहुओ,अणणुमाए भवे लहुभो ॥३६८॥ | त्वा स्थविरा आचार्याः (से) तस्य परिहारिकस्य तकन्प्रप्राचार्योपदेशेन परिभाजिते सति तस्य हस्तः संसृष्टो माणं दर्शयन्ति यथा युक्नेऽपि युक्तप्रमाणेऽपि शेवं भवति वृतादिना लिप्तो भवति,तस्मिन्संसष्टे यदि तथैव संसटेन (उच्चूरलामे) प्रचुरनानाविधघृताऽऽदिलामे प्रकामवानं याइस्तेनावतिष्ठते तर्हि प्रायश्चित्तं मासलहुको वा । हस्तं पत् यसै रोचते तावत्तस्मै दीयतामित्येवंरूपमनुज्ञाप्यते। परेण संलेहापयति तस्यापि प्रायश्चित्तं मासलधु । अ सूत्रम्थवा-कुड्ये हस्तं स्पृशति तदाऽपि मासलघु । अथवा काछेन निघृष्य छर्दयति तत्रापि मासलघु। अथवा-अननुशातः परिहारकप्पट्टिए भिक्खू सएणं पडिग्गहेणं बहिया अप्पणो सन् स्वयं लेढि हस्तं तदापि तस्य प्रायश्चितं लघुको मासः। बडियावेयाए गच्छिा ,थेरा ते वएज्जा-परिग्गहेहि भजो! कप्पति य वियलम्मी, चोयगवयणं स सेस मूवस्स। अहं पिभोक्खामि वा पाहामि वा,एवं णं से कपइ पडिग्गहिएवं कप्पइ अप्पा-यणं तु कप्पहिती चेसा॥३६६ ।। तए,तत्थ णो कप्पइ अपरिहारिएणं परिहारिस्स पडिग्गहीम्म वितीः अनुझाते सति कल्पस्थे स्वयं हस्तं परिले दुम् । असणं वा पाणं वा खाइमं वा साइमं वा भोत्तए वा, पातए इयमत्र भावना-यचाचार्याः समादिशन्ति तं खहस्तं घृता- वा, कप्पइ से सकसि वा पडिग्गहगंसि वा सकसि वा ऽऽदिविकृतिखररिटतं स्वयमेव लेदि, चशश्चादन्यदपि यत्प पलासगसि वा सकसि वा कमढगंसि वा सकसि वा खुवर्गसि रिभाजितशेषं तदप्याचार्येणानुज्ञातं भुक्ते (चोयगवयणं ति) अत्र चोदकवचनम्-यथारूपं परिहारिकस्य विकृतेर वा उद्घङ भोत्तए वा पायए वा, एस कप्पे अपरिहारियस्स नुशापनं युक्तमिति । सूरिराह-( सेस सूवस्स) सूपस्य पारिहारियो ॥ २७॥ सूपकारस्य यथा शेषाऽभाव्यं भवति तथा तस्यापीति (परिहारकप्पट्टियं भिक्खू सपणं पडिग्गहेणमित्यादि ) भावः । एतदुक्तं भवति-यथा सूपकारः केनापि स्वामिना सं- भस्य सूत्रस्य पूर्वसूत्रेण सह संबन्धप्रतिपादनार्थमाहदिए पतावत्प्रमाणैस्तन्तुलमुगादिभिर्भक्षं निष्पायैतावत् भायाणाऽऽदिवसाणे, संपुडित्तो एस होइ उद्देसो । पुरुषान् भोजयेत्यादेशे लब्धे साधिते भक्त भोजितेषु पुरुपेषु यच्छेषमुहरति तस्सवे सूपकारस्याऽऽभाव्यम्। एवमाचा एगाहिगारियाणं, वारेइ अतिप्पसंगं वा ॥ ३७२।। योपदेशतः परिहारिकेण परिभाजिते यच्छेग्मुरति तत्त आदानमादिः,अवसानं पर्यन्तः,तयोः साधर्मिकाधिकारप्रतिस्प पारिहारिकस्थाभाव्यम् । सूपकारदृष्टान्त उपलक्षणं तेना पादनादेष उद्देशःसंपुटितः, संपुटं सजातमस्येति संपुटितः। पूपिकडधान्तोऽपि वेदितव्यः । स चैवम्-केनाप्यापिक तारकाऽऽदिदर्शनादितःप्रत्ययः । इयमत्र भावना-अस्योद्देशपादिष्ट एतावता कणिकाऽऽदिना द्रव्येण एतावत्प्रमाणं म. कस्याऽऽदावन्ते च प्रत्येक द्वे के सूत्रे साधर्मिकाऽऽद्यधिकारएडकाऽदि कर्तव्यमेवमादेशे लब्धे तथैव मण्डकाऽऽविके. प्रतिपादके तत एष उद्देशकः,सार्मिकाधिकारेण संपुटितः, निष्पादिते शेवं यदुद्धरति मण्डकाऽऽदि तदापूपिकस्य भव संपुटितत्वाच संपुटनकरणमेवास्य सूत्रस्य संबन्ध अथवात्येवं पारिहारिकस्थापि, तत एवं तपःशाषितशरीरस्याss. एकाधिकारिकानि यान्यनन्तरमुद्दिधानि पारिहारिकसूत्राणि सायननिमित्तमाचार्यस्य कराते अनुज्ञापनमित्यदोषः । तेषामकाधिकारिकाणां यो भनदानैकत्रभोजनप्रतिषेधेकल्पस्थितिरेषा यत् ग्लायत भाप्यायननिमित्तमेवमनुज्ञापनं तिप्रसङ्गस्तं वारयत्यधिकृते सूत्रद्वयेनेत्येष पूर्वसूत्रेण सहास्य कर्तव्यं, पेन शेष प्रायश्चित्ततपः सुनेन बहतीति । संबन्धः अनेन संबन्धेनाऽऽयातस्यास्थ (२७)सूत्रस्य व्याख्या. सूपकाररष्टान्तमेव सविस्तरं भावयति परिहारकल्पस्थितो भिक्षुः स्वकीयेन पतप्रहेण प्रतिग्रहणेन एवइयाणं भत्तं, करेहि दिमम्मि सेस तस्स । वा वसतेबहिरात्मनः स्वशरीरस्य वैयावृत्याय,भिक्षाऽऽनयना. येत्यर्थः । गच्छेत् स्थविराश्च तथा गच्छन्तं वा पदेयुरइस माइय पजते, सेसुधरियं च देंतस्स ।। ३७०॥ । स्मयोग्यमपि वपानके गृहीया अहमपि भोषये पास्या Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy