________________
परिहार
(६७१) अभिधानराजेन्द्रः।
परिहार
रेसुंसालिं बरंतं पासिऊण दुधारस्त एगपासे मिच्छासरंका। यते । एवं च पारिहारिकोऽपि यत् यत्कतुं न शक्नोति तत्त. र, ततो सो बसभी नीतो तेण तुषारेण निष्फडति. निष्फः। त् (से) तस्य द्वितीयोऽनुपारिहारिकः करोति, यत्पुनः क. संतो य लेढुमादीहि पाहतो, एवं तस्त खेतमलणा-तुमलं तत्स्वयमेवानिहितबलबीर्यः करोति । एवं नाम है. दिया पुग्घुत्ता दोसा न जाया। एवं पायरिएण वि सो उ.1 नवीर्याचारोऽनुचीयों भवति । बारण बोरयम्बो जहा मरूसति, ततो पुखुचो एगो वि] संप्रति यदुतम्-"अणुपरिहारिएणं कीरमाणं यावर्ष दोसो न संभवति ।" व्यापातं प्रथमसूत्रम् ।
अंसारजति।" तत्र साइजणामाहअधुना द्वितीयं ब्याविण्यासुः प्रथमतः सूमेण सह जं से अणुपरिहारी, करेइ तं जइ बलम्मि संतम्मि । संबन्धमाह
न निसेहेई साइ-अणा उ तहियं तु संठाणं ॥ ७५ ।। तेणेच सेविएणं, असंथरंतो वि संथरो जातो ।
पत् (से) तस्य परिहारिणोऽनुपारहारी करोति, तथ पितियो पुण सेवंतो, अकप्पिय नेव संथरति ॥७२॥ दि तेन क्रियमाणं सत्यपि बले. अपिशब्दोऽत्रानुक्तोऽपि साअनन्तरसूत्राभिहितोऽस्तरमपि तेनैव प्रागुकेनाकरिपके. मागम्यते । म निषेधते न निषारयति । सा नाम " सारमसेवितेन संस्तरो विवक्षितानुष्ठानवहनसमयों जातः। वि. जणा" स्वादना. तत्र च तस्यां च स्वाइनायां क्रियमा तीयः पुनरधिकृतसूजोतोऽकल्पिकमपि प्रतिसेवमानो नैव णायां प्रायश्चित्तं स्थानम् । किमुक्तं भवति ?-प्रथमोद्देशके येषु संस्तरति नैवाधिकतानुष्ठानवहनसमर्थ उपजायते । स्थानेबालपनादिलघव उकास्तेषु स्थानेष्वम्य गुरुका दा. ततोऽसंस्तरतो व्याविण्यासनार्थमधिकृतसूत्राऽऽरम्भा- तव्याः, अनुमननाध्यवसायस्यातिप्रमावहेतुत्वादिति । एमेव वायसुत्ते, नाणत्तं नवरमसंथरतम्मि ।
सूत्रम्करणं भणुपरिहारी, चोयगगोणीऍ दिढतो।। ७३ ।।
परिहारकप्पद्वियं भिक्खु गिलायमाणं णो कप्पइ तस्स यथा प्रागुक्तसूत्रेऽभिहितम् "उभयबले परियाय" (६२)T
गणावच्छेइयस्स णिज्जूहित्तए, अगिलाए तस्स करणि त्यादि,एवमेव अनेनैव प्रकारेणासिन्नप्यधिकृते द्वितीये सूत्रेष.
वेयावडिय० जाव ततो रोगायंकाओ विषमुक्को ततो पच्छा कव्यं, नवरमन नानास्वमिदमसंस्तरति अकल्पिकप्रतिसेवने.
तस्स प्रहालहुस्सयं नामं ववहारे पडवेयवे सिया ॥७॥ नापि संस्तरणमप्राप्नुवति करणमनुपरिहारिणः यन्त्र शक्कोति अथास्य सूत्रस्य पूर्वसूत्रेण सह कः संबन्धः। उच्यतेपरिहारिकः कर्तुतदाणतः स न करोत्यनुपरिहारिक इति तवसोसियस्त वाऊ, खुभेज पित्तं व दोवि समगं वा । भाषः ।"चोयगगोणीप विट्ठतो" इति पश्चात् व्याण्पेयम् । सम्पग्गि पारणम्मी, गेलसमयं तु संबंधो ।। ७६ ।। संप्रति यदनुपरिहारिणा कर्तव्यं तदाह
तपाशोषितस्य यो हि परिहारतपसा शोषमुपगतस्य धातः पेहा भिक्खग्गहणे, उटुंतनिवेसणे य धुवणे य । खुभ्येत,यदि वा पित्तम् । अथवा द्वयमपि वातपित्तं समकं तु. जं जं न तरइ काउं, तं तं से करेइ वितियो उ ।।७४||
भ्येयाताम् । ततो वातेन पित्तेन या सन्ने विध्याते अग्नी पारण प्रेक्षा या भिक्षाग्रहणे उत्तिष्ठति उत्थानं कर्तुमारभमाणो
कृते सति ग्लानत्वमुपजायते । ततो ग्लानस्य सतो विधि: निवेशते बानुपरिहारिणः, करणं भवतीति शेषः। इयमन
पापनार्थमेतत्सूत्रमुपगतमित्येष सूत्रस्थ संबन्धः। श्रमेन सं. भावना-यदि परिहारिको भाण्डं प्रत्युपेक्षितुं न शक्नोति
बन्धेनाऽऽयातस्यास्य सूत्रस्य(७)व्याख्या-परिहारकरसस्थित ततोऽनुपरिहारिकं ब्रूते-प्रत्यवेक्षखेदं भाएडकमिति । ततो
मिनुं ग्लायन्तं यस्य सकाशमागतस्तस्य गणावच्छेदिनो न अनुपरिहारिकस्तस्य भाण्डं प्रत्यवेक्षते । तथा यदि भिक्षा
कल्पते निर्वृहितुमपाकर्तुं वैवावृत्य करणादिना,किं त्वग्लानिमित्त हिण्डितुं न शक्नोति ततोऽभिधत्ते, भिक्षामटि
भ्या तस्थ करणीयं वैयावृष्यं तावद्यावत्स रोगाऽऽतङ्काद्विप्रा स्था ददाति । एवमुस्थानं यदि कर्तुं न शकस्तत उचा
मुक्तो भवति, ततः पश्चात्तस्य परिहारिणो (लहुस्तगति) पयति, उपवेष्टुमशक्तमुपवेशयति, लेपकृदादिना खरण्टि
स्तोको नाम व्यवहारः प्रायश्चितं प्रस्थापयितव्यो दाततं पात्रबधाऽऽदि यदि प्रक्षालयितुमशक्तस्तदा तदपि प्रक्षा
व्यः स्यादिति सूत्रसंक्षेपार्थः। लयति । अत्र "चोयगगाणाएँ दिटुंतो" इत्यस्यावकाशः।चो.
व्यासार्थ तु भाष्यकृतिवछुर्यैः कारणः स ग्लायति तान्य दक आह-यदि नाम तस्यानुपरिहारिणा कर्तव्यं, ततः
भिधिस्सुराहकिमुक्तमेव करोति, सर्व करमान्न कुरुते? । तथाहि-यथा
पढमविइएहि न तरह, गेलप्मेणं तबोकिलंतो वा । भिक्षाहिएडनार्थमुत्थातुमशक्नुवता परिहारिकेणोक्त मामु
निज्जूहणा प्रकरणे, ठाणं व न देइ वसहीए ।। ७७ ॥ स्थापयेति तमनुपरिहारिक उत्थापयति । तथा भिक्षामटि- प्रथमद्वितीयाभ्यां जुत्पिपासालक्षणाभ्यामभिभूतः सन् प. त्वा कस्मात् भक्तमानेतुं ददाति । यथा वा भणितः सन् भि रिहारी ग्लायति । यदि वा-ग्लानत्वेन,अथवा-तपसालान्तः सामटित्या भक्कमानेतुं तस्मै प्रयच्छति। तथा भारडप्रत्यु- सन् । एतावता "गिलायमाणं" इति पदं व्याख्यातम् । अधु. पेक्षाणाऽऽविकमयभणित एव कस्मान करोति । सूरिराह- मा "निज्जूहित्तप" इति व्याविण्यासुराह-नि!हना नाम गोरखा रटान्तः-यथा कस्यापि गौर्वातादिना लग्नशरीरा, यावृश्यस्याकरणे, यदि वा-बसता दोषाऽभावे यत्स्थानं न तामुपविष्टामस्थातुमशक्नुवतीं पुच्छे गृहीत्वा गोनायक दवाति एषा नियूहना । वैयावृष्याकरणाऽऽदिना यत्तस्य उत्थायति, सा बोस्थिता स्वयमेव चारि चरितुं याति, नयोऽकरणं सा नियूहनेति भावः। यदि पुनरसमर्था चारिचरणाय गन्तुं तदा वारि पानी। बदुशम्-'अगिलाए तस्स करणिजं" इति। तत्र गिलाप्रतिमाऊनीय पदाति, एवं व तावत् कारिता यापलिडोपा- धेन अगिला ज्ञायते, इति गिलाव्यापमानार्थमाह
Jain Education International
*For Private & Personal Use Only
www.jainelibrary.org