SearchBrowseAboutContactDonate
Page Preview
Page 701
Loading...
Download File
Download File
Page Text
________________ परिहार अभिधानराजेन्धः। परिहार बलिवसणगुसेण पलाइजा वि। एवं बितिऊस सो प्रमेण पाकुसरैस्तोदिता अतिशयेन पीरिताः परप्रत्यूहासक्लाः पर भोगालणं सिप्पं पाणिय पाउं लग्गो । जाब सो पाई तं बलप्रतिक्षेपं कर्तुमसमर्थाः तस्यैवा:त्मीयस्थ राफी ज्याभोगासं पावर ताव का वि घोडे करेत्ता पलातो एवं सो। घाता य भवन्ति । वि पारिरिमोचिते-जान परिसवामि तो मरामि ।। "भएणो राया परबलेणाभिभूतो तोष जोहे पेसेक परपलअढेस पायच्छिते अन्नमवि कम्मनिखारणं न काहामि । पहारेहिं भग्गो परिमागतो प्रोत्साहयति ।"कथमित्याहपरिसषिए पुण पच्छितंच, अबूलं च बहिस्लामि नामेण य गोएण य, पसंसिया व पुष्पकम्मेहि। अब कम्मनिरण विरं जीवंतो करेस्सामि भवसत्तमः भग्गवणिया वि जोहा, जिति सघु उदिच्छ पि ॥६॥ देवविलुतेणं कयाइ सिम्हामि विवेयं । जतो भणियं ते योधाः प्रत्यागताः सन्तः तेन राजा नाम्ना अभिभा. "अप्पेणं बहुमसेजा, एवं पंडियलक्षणं । नेन गोत्रणाम्वयेन तथा पूर्वकम्मैमिः पूर्वकतैरनेकैः संवि. सम्बासु पडिसेवासु, एयं महावयं विदू ॥१॥" मनोत्तराप्तिरगमनिका-सा प्रतिसेवासु प्रतिसेवना धानकै प्रशंसिताः सम्यकसुताः, ततस्सया प्रशंसवा उत्कसुएतदनन्तरोदितमल्पेन च षट्के परमासार्थप सार्थकम 4 प्राहिताः सम्तो प्रणिताः सन्तो भना याबाबताः, रा. जवन्ताऽऽविदर्शनामशणस्य पूर्वनिपातः । तथागृता अपि पवादपदं विदुर्जानन्ति पूर्वमहर्षयः। उदीमपि प्रबलमपि शपुंजयन्ति । डडो बोधराता। एनमेव मृगदहावं भावयति संप्रति दार्शन्तिकबोसमामागिम्हे स मोक्सिएसुं, दई वाहं गतो जलोयारे । इस माउरपडिसेवं-त चोदितो ग्राहक त निकाए तो। चिंतेइ जइ न पाहं, तोयं तो मे धुर्व मरणं ।। ६४॥ लिंगाऽऽरोवण चागं, करेज घायंब कलई वा ॥६६॥ पाउं मरणं कि सुहं, कयाइ चेट्टिो पलाएजा । एतेन योगतम प्रकारेणाऽऽतुरः प्रथम, द्वितीयः परीपहा. इति चिंतेउं पाउं, नोल्ले तो गतो वाई॥६५॥ भिभूतनाकुलीभूतो नेवणादि प्रतिसेवमामःसन् चोदितो उथवासप्रतिसेवितं निकाचयन् मालोचयन बोदितो.यथाप्रीमे ग्रीष्मकाले समृगोऽवतारे गतो व्याधं मोक्षतेषु मो. शितो मेमिष्ट इषुर्वाणी येन स तथा तं, हवा चिन्तयति हे निर्धर्मिन् ! किमीशं त्वया कृतमित्यादि। स च तथा परुष. यदि न पास्यामि तोयं जलं ततो मे ध्रुवं मरणम् । अपि च भाषणेन रोवं प्राहितः सन् तां प्रतिचोदनामसहमानो लि. पानीयं पीत्वा मरणमपि मे सुखं, तथा कदाचित्पानीयपानेन ङ्गस्य वारजाहरणमुखबसिकारूपस्य भारोपणं वा, प्रा. यश्चित्तस्य त्याग वा कुर्यात् । यदि वा-घातं चोदकस्य कुर्यात्, वेष्टितः सचेष्टाका सन् पलायमपि,इति चिन्तयित्वा पानीयमन्यस्मिनवकाशे पीत्वा वेगवलेन व्याधं मुदित्वा प्रेयं गतो घातग्रहणमुपलक्षणम्-पिट्टनं वा लकुटाऽऽदिमिर्जीविताथमृगः स्वस्थानम् । उक्नो मृगहरान्तः। परोपणं या कुर्यात्, कलहं वा राटिरूपं विदध्यात्कोपाऽऽये संप्रति दान्तिकयोजनामाह शतः सर्वस्थाप्यकृत्यसंभवात् । संप्रति वृषभावान्त उ. च्यते-" केदारेसुं साली वाविता , ते य केयारा मिग्गसमालो साहू, दगपाणसमा अकप्पपडिसेवा । वितीए परिक्खित्ता कया. तेसिं एकं वारं कर्य, अनया वाहोषमो य बंधो, सेविप पीतं पणोल्लेइ ॥६६॥ तेण बारेण वसभो पविट्ठो केयारेसु 'चरर, केयारसामी मृगसमानो मृगसदृशः साधुः, उदकपानसमा उदकाभ्य. आगतो तं वसभं पविटुं पासिऊण तं वारं ढविय, ततो पहारसमा प्रकल्पप्रतिसेवा, व्याधोपमो व्याधस्थानीयो. सरमादीहिं तं वसभं परिताति-ताहे तेणं परिता. बन्धः । कर्मबन्धमकल्पं प्रतिसेव्य मृग इव पानीयं पीत्वा विएणं इमं कयं।" व्याधं प्रदति प्रेरयति । संप्रति अालोचनाया अपरुषभा जंपि न चिमं तं ते-ण चमढियं पल्लियं सराईहिं । षणे योधरधान्त उपन्यस्तः । स भाव्यते-" एगो राया, सो परबलेखं अभिभूतो, तेष जोहा दिट्ठा जुज्झता परबलेन केयारेक्कदुवारे, पेयालेणं निरुदेणं ॥ ७० ॥ पहारहि परिताविया भग्गा , ततो गया अप्पणि जगस्त केदारसत्के एकस्मिन् द्वारे सति तेन द्वारस्थगनतो निरचो पायमूलं. तेण वापसरेहि तजिया-तुज्मे मम रुद्धेन पेयालेन सारडवृषमेण यदपरेषु केदारेषु न ची विति खाता किं पहाराणं भीया पडिमागता । ताहेते तदीप शराऽऽविभिः परिताप्यमानेन इतस्ततः परिश्रमता जोहा परबल मभिभषि उमसमत्था इमं वितंति-ज्झताणं (चमढियं ति) विनाशितं (पेलियं बेति) पातितं च शीप्रम। पाउहपहारेण भग्गाणं पडिप्रागथाणं वायासरपहारा एष रष्टान्तः। बंधणमरणादीणि विसेसंति कीस अप्पा न प अयमर्थोपनयारिवतो सि चिंतेऊण तेहिं जोधेहिं राया बंधिडं परबलर. तणुयम्मि वि अवराहे, कयम्मि अगुवायचोइएणं वा । यो विमो।" सेस चरणं पि मलियं, असमत्थ पसत्थ विइयं तु॥७१॥ एनमेवार्थमाह एवं वृषभदृष्टान्तप्रकारेण स्तोकेऽप्यपराधे कृते अनुपरवलपहारचइया, वायासरतोइया य ते पहुया । पायेन उपायाभोवन यदितस्तेनानुपायबोदितेनाधिक परपरबूहासत्ता, तससेव हवंति घायाय ॥ ६७॥ तप्रतिसेवनातः शेषं यश्चारित्रमवतिष्ठते तदपि लियायोधाः परबलतैः प्रहारस्त्याजिताः संग्रामाध्यवसायमी गाऽऽदिना मलिनं क्रियते। इदमप्रशस्तमुदाहरणम् द्वितीयं चिता, ततः प्रत्यागताः सन्तस्ते प्रभुषा स्वकीपेनराशा तदाहरणं प्रशस्तम्।तवेदम्-"मनो केयारसामी वसभ केया Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy