SearchBrowseAboutContactDonate
Page Preview
Page 703
Loading...
Download File
Download File
Page Text
________________ (६) अभिधानराजेन्द्र परिहार नियमेव कुर्यवो जो इराई परिसा गिला हो । पडिलेडुडुवयाई, बेयावडियं तु पुब्बुतं ॥ ७८ ॥ यो नाम नृपवेटिं राजवेष्टिमिव कुर्वन् वैयावृष्यं करोति एताशी भवति गिला ग्लानिः, तस्याः प्रतिषेधोगिला, तथा करणीयं वैयावृत्यम् किं तारेत्यत आह-प्रतिस्थापना 55दिकं भावस्य प्रत्युषेशणमुपविष्टस्योत्थाप नम् आदिशब्दात् मिज्ञानयनाऽऽदिपरिग्रहः। एतत्पूर्वो वैयावृष्यम् । अत्र निर्युक्तिविस्तरः परिहारि कारणम्पी, आगमे निज्जूहणम्मि पड गुरुगा। चणाइयाय दोसा, जं सेवइ तं च पाविहिति ॥ ७६ ॥ परिहारिणः कारणे यदपमाला आगते सति यदि निर्यूहना क्रियते तदा तस्य गणावच्छेदिनो निर्वृदितुः प्रा यश्चित्तं चत्वारो गुरुकाः मासाः, तथा आशाऽऽदया आशानवस्थामिथ्यात्वविराधनारूपाश्च तस्य दोषाः । तथा य द्वैयावृष्याकरणतः स्थानखामेन या प्रतिसेवते परिद्वारी, त च तनिमित्तमपि च प्रायश्वितं स प्राप्नोतीति । संप्रति : कारः परिहारिस भागमनं भवति तान्य भिधित्सुराह कालगतो से सहाओ, असिवे राया व बोहियभए वा । एहि कारखेहिं एगानी होज परिहारी ॥ ८० ॥ ( से) तस्य परिहारिणः सहाय एको अनेको वा कालगसः। यदि वा साधूनामशिवमुपस्थितम्। अथवा राजा प्र शिए बोय) म्लेच्छाः तद्भयं वा समुपजाते, ततः साधूनां वृन्दस्फोट उपजायते एतैः कारणैः स परिहारी ए. काकी भवेत्, एकाकिनश्च सतः परिहारतपो न निर्वहति विशेषतो ग्लानस्तस्य श्रागमनमिति । तुम्हा काय से, कम्पद्वियमनुपरिहारियं उबेजय । वितियपदे असिवादी, गहियागहियम्मि आदेसो । ८१ । यस्मादेव कारणे समागतस्तस्मात् (से तस्य परिहारिणः प्रायधिपरिज्ञाननिमित्तं सफलगच्छसमचं कल्पस्थित मनुपरिहारिणं च स्थापयित्वा कर्त्तव्यं यत्करणीयं द्वितीय पदेश दिलाये ऽपवादेन निर्वृदितोऽपि परिहारि सगणाशिवाऽऽदिभिगृहीवादीतविषये श्रा देशः प्रकारातुर्भवन्यात्मकः । तमेव प्रकारमाह गहियागदिए भंगा, चउरो न व वसति पदमनितिए । इच्छाएँ सहयभंगे, सुद्धो उपस्थच्यो मंगो ॥ ८२ ॥ तवा गृहीतविषये भङ्गाम्यत्वारः । तद्यथा अ शिवेन गच्छ गृहीतेो न परिहारीति प्रथमो भङ्गः । परिहारी तो न गच्छति द्वितीयः परिहा पीति तृतीयः न गच्छे न परिहारीति चतुर्थ मेद्वितीयेपा मन प्रविशति प्रथम परिहारियो डिसीयो वास्तव्यानामनये संभवात् दतीय पुनरिच्या प्रवेशः । यदि सदृशेनाशिवेन गृहीतः परिहारी, गच्छुश्च ततः प्रवेश्यते, प्रथ विसडशेन एकः सौम्यमुखीभिरपरः कालमुखी Jain Education International परिहार भी मुलीभिर्वा तदा न प्रवेश्यते । अन्यतरस्यानर्थसंभवात् । यस्तु चतुर्थो भङ्गः स शुद्ध एव । संप्रति प्रथमाऽऽदिषु महेषु प्रतिषिद्धमपि प्रवेशनं कुर्वतः प्रायधितविधिमाह अगमणे चउगुरुगा, साहू सागारि गामबहि ठेति । कप्पट्ट सिद्ध सभी, साहु गिइत्थं व पेसेति ॥ ८३ ॥ प्रथमाऽऽविषु प्रतिषेधमतिक्रम्य गमनं प्रवेशनमतिगमनं, तस्मिन्प्रायश्चितं चतुगेका मासा, आवाऽनवस्थामियात्य विराधनाथ दोषाः। तथा यदि प्रथमादिषु प्रतिषि ये प्रवेश ते साधुरेकोऽपि कालं करोति तदा चर पाराश्चितं नाम प्रायश्चितम् । अथ शय्यातरस्य कालकर ततश्चत्वारो गुरुकाः, यत एवं प्रायश्चित्तमतः परिहारिकेव प्रामस्य बहिः स्थित्वा यदि कल्पस्थकं पश्यति । यदि बा(सिद्ध चि) सिद्धपुत्रम् अथवा संशिनं धर्क साधुवादि चाराऽऽदिविनिर्गत एहस्थं वाच्यम् ततः संदेयं कथयित्वा प्रेरयति । यथा गत्वा साधूनामाचदत्र बहिः प्रव्रजितो युष्मान्द्रकामस्तिष्ठति स तथा प्रेषितः साधूनामाख्याति । ततः किमित्याह गंतू पुऊि तस्स य वयणं करेंति न करेंति । एगाssभोयण सव्वे, बहिठाणं वारणं इयरे ॥ ८४ ॥ मामाभ्यन्तरवर्तिनः साधयः परिहारिणः समीपं गत्वा पृथ् विपार्थ भवतो वर्त्तते । तत्र यदि ते गृहीतोऽम शिवेनेति, तदा ( तस्स य वयणं करेति, न करेति न्ति) तस्य परिहारिकस्य पवनं प्रवेश कुर्वन्ति किमुकं भवतिप्रथमे द्वितीयेाभन कुर्वन्ति तृतीये महेतु कुर्वन्ति । तृतीये यतनामाह - (एगाभोयणेत्यादि । तृतीये भने य दि समशिवं तत एकस्मिन्नुपाश्रये तं कुर्वन्ति । अय free तर्हि नैकस्मिन्नुपाश्रये स्थापनीयोऽभ्यतरस्यानर्थसंभवात् किं तु मिथे, तस्मिवप्यसंबजे अय व्यव किमपिभ्यं ततः बजेऽपि पृथद्वारे स्वापनीयः । ( एगाभोयण सब्वे हि ) एकस्य साधोराभोगनं प्रतिजागरणम् । किमुकं भवति १-एकः साधुस्तं म्लायन्तं प्रतिहारिणं प्रति जागर्ति, शेषाः सर्वेऽपि साधवः तस्यायोग्यमौषधादिकं वायन्ते (बहिासमिति) यदि पु· नः परिहारिणो बसताचानयने शय्यातरोति करोति तदा ग्रामस्य बहिर्वसतेः दूरे वा योऽन्यो वाटका ऽऽ विस्तत्र परिहारिणः स्थानं कर्त्तव्यम् (वारणं इवरे इति) सागारिको यस्तं प्रतिवरति यश्च तत्र गत्वा शरीरबासी पृच्छति तस्मिन् पारणं प्रतिषेधं करोति । यथा-सूक्ष्मः शिवगृहीतस्य समीपं गच्छत, आगच्छा, एवं च तेन सह संपर्क कुर्बाणा अस्माकमध्यशिवं संचारिष्यतस्तस्मान्मा कोsपि युग्मनमध्ये तत्र यासीत् तदा यतना कर्त्तव्या । सा चाग्रे स्वयमेव वचयते । सांप्रतम् - "एगा मोयण सव्वे " इति व्याख्यानयन्नाहवृद्धिपरस्सास, पिद्वारे व संबद्धे । एगो तं परिजग्गा जो सच्चे वि कोसेति ॥ ८५ ॥ व्यवनिगृहस्थासंबद्धस्योपाधयस्य असति अभावे संबग्रे ऽप्युपाश्रये वसन्ति । कथंभूते ?, इत्याह- पृथग्द्वारे बिभिन्न For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy