SearchBrowseAboutContactDonate
Page Preview
Page 700
Loading...
Download File
Download File
Page Text
________________ परिहार भनिधानराजेन्द्रः। परिहार स परिहारतपः प्रतिपतेति भावः तस्यैकोऽनुपारिहारको समर्थों भवेत् , ततः स्थापनीयं स्थापयित्वा अनुपारि. दीयते । एष सूत्रसंक्षेपार्थः॥४॥ हारिकस्तस्य स्थापयितव्यः, तेन तस्य करणीयं याद म्यासार्थ तु भाष्यकृदाह स्यामितीवमेकं सूत्रम् ॥५॥ द्वितीयं सूत्रमाह-( से य जो सम्बेवा गीयस्था, मीसा व जहन एगो गीयत्थो । संथरेजा इत्यादि ) सोऽधिकृतः पारिहारिको ग्लायकस्य प्रतिसेवनेनाऽपि न संस्तरेत् , न परिहारतपोयोग्यमनुष्ठानं परिहारिऍ मालवणा, इय भत्तं देंति गेएहंती ॥५॥ विधातुमलम्, ततस्तस्यानुपारिहारिकेण वैयावृस्पं करणीयं, लहु गुरु लहुगा गुरुगा, सुदतवाणं व होइ पासवणा । तब यथा करणीयं तथा भाष्पकदर्शयिष्यति । यदि पुनःसमह होति भगीयत्या, अनगणे सोहणं कुजा ॥६०॥ त्यपि बलेऽनुपारिहारिकेण क्रियमाणं वैयावृत्यम्, (सारजेज त्ति) स्वादयेत् अनुमन्पेत, तदापि प्रायश्चितं कृत्स्नम् तत्रैव ते बहवः सार्मिकाः कदाचित्सर्वेऽपि गीतार्था भवेयुः, उह्यमाने परिहारतपसि अनुमहरुत्स्नेनारोपयितव्यं स्या. कदाचिद् गीतार्थमिश्राः । तत्र यदि जघन्येनको गी दिति सूत्रद्वयसंक्षेपार्थः॥६॥ सार्थः, शेषाः सर्वेऽगीतार्था इति य एको गीतार्थः प्राय व्यासार्थ तु भाष्यकृत्प्रतिपादयतिचित्तस्थानमापनस्तस्य एवाऽऽचार्यः कल्पस्थितः, स एव चानुपारिहारिकः । यदि पुनर्बहवो गीतार्थाः मा परिहारियाहिगारे, अणुवत्तंते अयं विसेसो उ । प्यन्ते, यदि वा-सर्वे गीतार्थाः, तत एकंकल्पस्थितं क भावामदाणसंथर-मंसथरे चेव नाणतं ॥ ६१॥ न्या बहवः परिहारिका भवन्ति, तेषां च पारिहारि- परिहारिके प्रकृतेऽनुवर्तमाने अयं वयमाणलक्षणो विशेकी कर्तव्या, पारिहारिकैश्च परिहारतपसि ब्यूढे अनुपा-| प: पारिहारिकविधिगत श्राभ्यां सूखाभ्यामभिधीयते । को रिहारिकाः परिहारतपः प्रतिपद्यन्ते । कृतपरिहारतपः- विशेषः १, इत्यत पाह-(प्रावक्षदाणसंथरे ति) परिहारतकर्माणस्तु तेषामनुपारिहारिका भवन्ति । कल्पस्थितो- पःप्रायश्चिसमापनस्य परिहारतपोदाने कृते सति तत्वऽपि परिहारतपो वहति, तस्याप्यनुपारिहारिक एको हतो ग्लानिमुपगतस्य अन्यतरवकृत्यस्थानं प्रतिसन्यते,न दातव्यः । यदि पुनराचार्यः परिहारतपोयोग्यं प्रायाश्च. संस्तरतः । प्रथमसूत्रेण विधिरभिधीयते, द्वितीयसूत्रेण तस्थानमापनो भवति, शेषास्तु सर्वेऽप्यगीतार्थाः, ततः सो- पुनस्तेनाप्यसंस्तरत इति सूत्रद्वयस्य परस्परं पूर्वानऽस्यगणं गत्वा परिहारतपः प्रतिपद्यते, पारिहारिकस्य य- न्तरसूत्राव नानात्वं विशेषः। दि शेषाः साधष भालापनाऽऽदिकं कुर्वन्ति । आदिशब्दा पर पाहसूत्रवाचनादिपरिप्रहः । ततस्तेषां प्रायश्चितं चत्वारो ल- उभयवले परियाय, सुत्तत्थाभिग्गहे य वस्ता । घषः। अथ भक्तं वदति, तदा चत्वारो गुरवः। तथा पारिहारिकाङ्गतं गृह्णन्ति, तदा चत्वारो लबवः । पारिहारि न हु जुज्जा वुत्तुं जे, जं तदवत्थो वि आवजे ॥६॥ पवाऽऽलापनादिकं करोति भक्तं वा ददाति. गृहाति या ननु तस्य पारिहारेकस्य पूर्वमुभयं धृतिसंहननबलरूपं व. सदा सर्वत्र प्रत्येकं चत्वारो गुरवः। ये पुनरगीतार्थास्ते भिंतं, पर्यायश्च गृहयतिपर्यायरूप उभयतो यर्मितः, सूत्रा विपि तस्य यावत्प्रमाणौ भवतस्तावत्प्रमाणौ वर्मिती.अभि. भ्यः शुद्धतपो दातव्यम् । अगीतार्थतया तेषां परिहारतपोयोग्यत्वाभावात् । अथ कीरशाः परिहारतपोर्हाः, कीडशाः प्रहा अपि च तस्य क्षेत्रादिविषयाः पूर्वमधस्तात् व्यावर्णि शुखतपोयोग्या इति शिष्यप्रश्नावकाशात् परिहारतपोयो तास्तत उभयबलमुभयं पर्यायं सूत्राविभिग्रहांश्च वर्णयित्वा ग्यानां च प्रज्ञापना प्ररूपणा कर्तव्या । अत्रापि तत्परूप. (मा) नैव युष्माकं युज्यते यतुम् । 'जे' इति पादपूरणे । णायाः स्थानत्वात् । सा च प्रागेव कृतेति न भूयः क्रिय यत्तदवस्थेऽपि परिहारतपः प्रतिपन्नोऽप्यापयते, प्रायश्चित्तहै। अथ सर्वेऽप्यतिार्था भवेयुस्ततस्ते अन्यस्मिन् गणे स्थानाऽऽपत्तिसंभवात् । गत्वा शोधनं कुर्युरालोचनां दत्त्वा शुद्धतपः प्रतिपचेर अत्र सरिराहचिति भावः। दोहि वि गिलायमाणे,पडिसेवंते मिगेण दिलुतो । (१४) परिहारकल्पस्थितं ग्लायन्तम् । भालोयणा अफरिसे, जोहे वसहे य दिईते ।। ६३॥ परिहारकप्पट्टिते भिक्खू गिलायमाणे भस्मयरं भकि द्वाभ्यामाभ्यां परीषहाभ्यां खुत्पिपासालक्षणाभ्यां ग्लायन् चहाणं पडिसेवित्ता पालोएजा, से य संथरेजा ठव ग्लानिमुपगच्छन् गुरुलाधषचिन्तया अनेषणाऽदिकमपि प्र. तिसेवेत, तस्मिश्च तथा प्रतिसेवमान हटान्तो मृगेण घे. णिजं ठवइत्ता करणिज्जं वेयावडियं ॥ ५॥ से य यो दितव्यः। स च तथा प्रतिसव्या लोचयेत् । मालोचनायां संबरेआ मणुपारिहारिएणं कराणिज्जं वेयावडियंसे य संते च तेन दीयमानायामपरुषं भाषणीयम् । यदि पुनः परुषं बले अणुपरिहारिएणं कीरमाणं वेयावडियं साइज्जेजा से भाषन्ते प्रायश्चित्तं चत्वारो गुरुका मासा, पाहाऽनवस्थाय कसिणे तत्थेव भारुहेयब्बे सिया ॥६॥ मिथ्यात्वविराधनाश्च दोषाः । अनाऽर्थे योधान् रथान्ती कुर्यात्, यदि वा-वृषभेण रशन्तः कर्तव्य इति । तत्र मृगह" परिहारकप्पडिए मियासू गिलायमाणे " इत्यादि घटान्तोऽयम्-" एगो मिगो गिम्हकाले संपत्ते तरहार सूत्रद्वयम्-परिहारकल्पस्थितो भिक्षुग्लायन् ग्लानिमु- अभिभूतो पाणियहाणं गतो पासह-कोदंडकंधरियहत्थं पपनः अन्यतरनरुत्यस्थानं प्रतिसेय्य आलोधयेत् । स पाई। ततो भिगो इमं चिंतेह-जह न पियामि तो सिप्पं व तेनास्यप्रतिसेवनेन संस्तरेत् परिधारतपोपहने। मारहामि । पीते सुहंण मरिजामि। अपि य--पीए कयाह Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy