SearchBrowseAboutContactDonate
Page Preview
Page 656
Loading...
Download File
Download File
Page Text
________________ परियावत्ति अन्निधानराजेन्धः। परिवाडी परियावत्ति-पर्यापत्ति-स्त्री०। सम्मूर्छने, समभिभूताया मू- परिवच्छिय-परिपक्षित-त्रि० । परिगृहीते, परिवृते. शा.१ छाया श्रापत्ती, प्राचा० १ श्रु०१ १०५.० । पर्यापादने, | श्रु० १६ अ०। स्था० ३ ठा०४ उ.। परिवजंत-परिवर्जयत-त्रि०। परिहरति. पा०। परियावसह-पर्यावसथ-पुं०। ये गृहपर्यायं एक प्रव्रज्यार. परिवञ्जण-परिवर्जन-न० । परि समन्ताद् वर्जनं परिवर्जर्यायेण स्थितास्तेपामावसथः पर्यावसथः । नि० ५० ३ उ०। | नम् । दर्श०१ तत्त । परित्यागे, श्राव० ६ अ । श्राचा० । भिक्षुकाऽऽदिमठे, प्राचा० २ १० १ चू० १ १०८ उ०। सूत्रः। परियाविजमाण-परिताप्यमान-त्रि० । अग्न्यादो समन्ततः | | परिवजयंत-परिवर्जयत-त्रि०। परकृतान् दोषान् परिहरति, पीज्यमाने, सूत्र.२१०१०। सूत्र. १ श्रृ० १३ श्र। परियाविय-परितापित-त्रि०। समन्ततः पीडिते. श्राव०४०) परिवञ्जिय-परिवर्ण्य-श्रव्य. अपमानमविगणय्येत्यर्थे, श्रापरियास-पर्यास-पुं० । परिक्षेपे, अरघट्टघटीन्यायेन परिभ्रम- | चा०१ श्रु० अ०१०। णे सूत्र० १ १२ १२ १०। परिवट्टण-परिवर्तन-न० । पुनः पुनर्देहोद्वर्त्तने, नि० चू० परिरंभण-परिरम्भण-न० । आलिङ्गने, “परिरंभणमवरुंड- १०। णं।" पाइ० ना० १६८ गाथा । परिवाहिश-देशी-प्रवर्तिते. दे० ना०६ वर्ग २६ गाथा। परिरक्षण-परिरक्षण-न । पालने, प्रश्न० ३ संघ द्वार। परिवयि-परिवर्तित-न। साधुनिमित्ते कृतपरावर्ते उद्गमपरिरय- पारेरय-पुं०। पर्याये,प्रा० चू० १ ० । पर्याहारे, परि दोषभेदे, प्रव०६७ द्वार। धौ व्य०१ उ०। "पज्जाहारी त्ति वा परिरउ ति वा एग;।" | परिवडिय-प्रतिपतित-त्रि । भ्रष्टे, “ सुहं अणुटाणं परिवपरिरयो भवति गिरिनद्यादीनां विषये । इयमत्र भावना-यद् डियं ।” प्रतिपतितं तथाविधकर्मदोपाद् भ्रष्टम् । पश्चा० गिरिनदीनामाऽऽदिशब्दात् समुद्रवीचिपरिग्रहः। 4.१ उ०।। ४ विव०। परिरयपरिहरणा-परिरयपरिहरणा-स्त्री० । गिरि परित्परिहार- परिवर-परिवर्त-पुं० । मत्स्याऽऽदीनां परिवर्तने,अनेकधा सणायाम् . श्राव० ३० । व्यः। | चरण, स० ११ अङ्ग । १० । भ्रमणे, सूत्र. १ श्रु०२० परिलिअ-देशी-लीने, दे० ना० ६ वर्ग २४ गाथा। २उ०। परिवत्तयंत परिवर्तयत-त्रि०। उत्तानमवाङ्मुखान् वा कुर्वपरिलित-परिलीयमान-त्रि० । लयं याति,शा० १ श्रु.१ अ०। ति, सूत्र.१ १०५ १०१ उ०। प्रश्न। परिवद्धमाणय-परिवर्धमानक-त्रिः। समन्ताद् वर्धमाने, नं। परिली-परिली-स्त्री० । पातोद्यभेदे, प्रा. चू० १ ०। परिवयंत-परिवदत-त्रि.। निन्दति, प्रश्न०४ श्राध० द्वार। परिलीण-परिलीन-त्रि । निलीने, “ परिलीणं च निलीणं।" | श्राचा । समन्ताद् वदति, श्राचा० १ श्रु०२ १०१ उ० । पाइ. ना. १६६ गाथा। परिवसण-परिवसन-न०। श्रावासे, जं० २ वक्षः। परिलीयमाण-परिलीयमान-त्रि० । अन्यत मागत्याऽऽगत्या. परिवसणा-परिवसना-स्त्री० । परि समन्तात् बसन्त्यत्र पश्रयति लयं याति, "परिलीयमानमत्तछप्पयकुसुमाऽसब रिवसनाः । पर्युषणायाम् . वर्गवासे, नि० चू० । "जम्हा लालमहुरगुपगुमायमाण गुंजतदेसभाया।" परिलीयमाना - उदुबजिया दब्बखेसकालभावपजाया एत्थ परि समंताश्री म्यत पागत्याऽऽधयन्तो मत्ताः षट्पदा कुसुमाऽसवलोला: सविजंति परित्यतीत्यर्थः अराणे य दब्वादिया पुरिसकाकिंजल्कपानलम्पटामधुरगुम गुमायमाना गुञ्जन्तश्च शब्दवि. लपाश्रीग्गा घेत्तुं पायरज्जंति, तम्हा एगखत्ते चत्तारि माशपं च विदधाना देशभागेषु तस्मिन् तस्मिन् देशभागे येषां सा परिवसंतीति तम्हा परिवसणा भएणति ।" नि० चू० ते परिलीयमानमत्तषट्पदकुसुमाऽऽसवलोलमधुरगुमगुमा १. उ०। यमानशुअदेशाभागाः । गमकत्वादेवमपि समासः । जी०३ परिवहण-परिवहन-न० पृष्टयाऽऽरोपणपुरस्सरं नयने,स्था० प्रति०४ अधिशा श्री० । रा०।। ३ ठा० १ उ० । नि चू०। परिल-पर-नि।"स्वार्थे उल्लः ।" "चरमे परिणवाणं परि परिवाग-परिपाक-पुं० । निष्पत्ती, सूत्र० २ १०३ अ.। लाणं।" श्राव०४०। परिवाड-घट-धा। चेष्टायाम् , “घटे परिवाडः" || ५॥ परिजवास देशी-अज्ञातगतो, दे० ना.६ वर्ग ३ गाथा। इति सूत्रेण घटधातोः परिवाडाऽऽदेशः। 'परिवाडइ।' घटने, परिवइत्ता-परिव्रजत्-त्रि० । परिवजितुं शक्ने, स्था० ४ ठा. प्रा०४ पाद। परिवाडी-परिपाटी-स्त्री०। पद्धती, वृ. १ उ०३ प्रक० । श्रा. परिवंदण-परिवन्दन-ज० । परिसंस्तवे, प्राचा० ११०३० म। प्रक्षा। श्रा० क० । विशे० श्रेण्याम् . संथा० । क्र. ३ उ०। प्रशंसायाम् . आचा. १ श्रु०११०१ उ०। मः परिपाटी वर्गणा बों राशिरिति पर्यायाः। श्रा० म०१ परिवच्छि-देशी-निर्णये, 'परिवच्छित्ति' देशीशब्दोऽयं निर्णये श्र० । आनुपूर्ध्याम् विश० । गृहपङ्की . उत्त०१० ।"श्र. वर्तते । वृ०१ उ०३ प्रक। पुब्धि परंपरा उ परिवाडी।" पाइ० ना०१६६ गाथा। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy