SearchBrowseAboutContactDonate
Page Preview
Page 657
Loading...
Download File
Download File
Page Text
________________ परिवादिणी अनिधानराजेन्द्रः। परिवायग परिवादिणी-परिवादिनी-स्त्री० । वीणाविशेषे, प्रश्न ५ सं- परिखुसिय-पर्युषित-त्रिः । संयमे. उखुक्तविहारिणि, "जे व. द्वार। रा०। अचले परिवुसिए संचिक्खति ।" श्राचा०१०६ अ. २ परिवाय-परिवाद-पुं० । परिवदनं परिवादः । अयशोगुण- उ० । व्यवस्थिते, " तिहिं वत्थोहि परिसिए।" श्राचा०१ कीर्तने, नि. चू: १० उः। विकत्थने. स्था० १ ठा० । दोष. | ध्रु०८०७ उ०। परिकीर्तने, स्था२४ ठा०४ उ. । श्रलद्भूतदोषाविष्का | परिवढ-परिवृद्ध-त्रि० । युद्धादौ समर्थे, उत्स०२४ प प्रभौ, रणे.आतु। दस्युरपं पिशुनो वेत्येवं मौद्धट्टने, प्राचा०१ | उपचितमांसशोणिततया तत्तत्क्रियासमथै उत्त० ७ अ०। श्रु.३०२ उ०। प्राचा। परिवार-परिवार- पुंदासीकमकराऽदिके. सूत्र०२ श्रु०२ परिवहण-परिवण-न। उपचये, सूत्र०२१०२०। अ रा०। श्रा०म० । " परिवारपूबहेउं पासत्याणं च श्रागुवत्तीए।" परिवार आत्मव्यतिरिक्तः, ततः परिवारेण पूजा परिवेढिय-परिवेष्टित-त्रिकासकवेष्टिते,स्था०१०ठा०। प्रशाला परिवारस्य वा पूजा । हस्वत्वं प्राकृतप्रभवं, तस्या हेतु भ० । पुरतः पृष्ठतः पार्श्वतश्च वेष्टिते, निचू० १ उ० । जं' । निमित्तम् । दर्श. ३ तव । खरगनिवासवर्ममयगृहे, "कलई परिवेषध-अव्यः । पुरतः पार्श्वतः पृष्ठतश्च वेष्टिते। "असणं परिवार।" पाइ० ना.२३४ गाथा। पाणं खाइमं साइमं अणुवित्तिय परिवेढिय परिवोढिय जा. परिवारण -परिवारण-न । निराकरणे, प्रश्न०१ श्राश्रद्वार।। यह।" नि. चू० १ उ.। परिवारि-देशी-घटिते, दे. ना०६ वर्ग ३० गाथा। परिवेवमाण-परिवेपमान-त्रि० । असकृत्कम्पमाने, “भिक्खं सीयफासपरिवेवमाणं गायं तं उवसंकमित्तु गाहावती परिवारिय-परिवारित-त्रि. । परिवारः परिकरः संजातोऽ- | यया।"श्राचा०१ श्रु००३ उ० । स्येति परिवारितः। उत्त०११ अ० । समन्ततो वेष्टिते, प्र-परिवेस-परिवेष-पुं० । चन्द्राऽऽदित्ययोः परितो बलयाऽऽका मा०२ पद । परिकरिते, स. ।" सम्बो परिवारिओ।" रायां पुद्गलपरिणती, अनु० । सर्वतः परिवृत इत्यर्थः । उत्त. ११ श्रा। परिवेसण-परिवेषण-त्रि० । परिधिप्यते तत् भोजनं दीयते परिवार्य-अन्या । वेष्टथित्येत्यर्थे. सूत्र० १श्रु०३ १०२ उ० यस्मै स परिवेषणः । भुञ्जाने, पिं० । परिवालिय-परिसाल्य-अध्य०। सूमोक्षेन विधिना परिपाल परिपाल- | परिवेसयंतिया-परिवेषयन्तिका-स्त्री०। भोजनपरिवेषणकानं कृत्वेत्यर्थे, पं० व०५ द्वार। रिकायाम् , शा० १ ० ७ उ० । परिवाविया -परिबापिता-स्त्री। द्विखिों उत्पाद्य स्थानान्तः परिजयंत-परिव्रजत- त्रिपरि समन्ता जत् गच्छत् पराऽऽरोपणतः परिवपनवती शालिधिवत् कृषिमेदे, महा. रिव्रजत् । गुरूपदेशाऽऽदिना संयमयोगेषु वर्तमाने. यश. २ घ्रतारोपणेन निरति वारस्य सातिवारस्य वा मूलपाय अ। संयमानुष्ठायिनि, सूत्रः ११०१४ श्रा। प्राचा० । उश्चित्तदानतः प्रव्रज्याभेदे, स्था. ४ ठा०४ उ०। द्या.छति, श्रावा०१६०५ श्र. ५ उ०। सूत्र० । समन्तात् परिवास-देशी -क्षेत्रशायिनि दे. ना०६ वर्ग २६ गाथा। मूलोतरगुणेषु उद्यम कुर्वेति, सूत्र०१शु. १०। प्राचा परिवासिय-परिवाहक-पुं० । पृष्ट धारोपके, स्था० ३ ठा०१3०1 | परिवाइया-परित्राजिका-स्त्री० । बतिनीविशेषे, शा० १७. परिवाह-देशी दुर्विनये, दे. ना०६ वर्ग २३ गाथा। अ० श्रा०म०। प्राचा० । परिविच्छय-परिविक्षत-त्रि० । परि समन्तात् अनेकप्रकारं परिवायग-परिव्राजक-पुं० । परि समन्तात् पापवर्जनेन न. हते. छिमे च । सूत्र० १ १०३ अ०१ उ. । “मायापुतं न | जति गच्छतीति परिव्राजकः दश०२ श्रापापर्जिते श्रम णे, दश०१० श्राद्वा०। श्राव०। प्राचा०। श्रा०म०। याणाजेपण परिधिन्छा।" सूब०१श्रु०२. ३ उ०। लौकिकपरिव्राजकानामावार:परिविद्ध-परिवेपित-त्रि०। भोजिते, "ते मुग्गडा हराविश्रा, जे परिविष्ठाताहं । अवरोप्पर जोहंता-हं सामिउगंजिउ जाहं।" से जे इमेजाव सनिषेसेसु परिव्वायगा भवंति । तं जहाप्रा०४ पाद । ये तेषां परिवपितास्ते मुधा हारिताः मुधा जा- संखा जोई कविला भिउच्चा हंसा परमहंसा बहुउदया ताः येषां परस्परं युध्यतां स्थामी गञ्जितः, पीडित इत्यर्थः । कुडिव्यया कराहपरिवायगा । तत्थ खलु इमे अट्ट माहढुं. ४ पाद। णपरिवायगा भवंति । तं जहा-"कण्हे अ करकंडे य, परिक्तिसन-परिविप्रसन-ज० । उठेगपूर्वकमये, प्राचा. १ अंबडे य परासरे । कराहे दीवायणे चेव, देवगुत्ते य अ०६ अ०५ उ०। णारए ॥१॥" तस्य खलु इमे अट्ट खत्ति अपरियायया परिवीलिय-परिपीडय-अध्य० । पुनः पुनः पाडयित्वेत्यर्थे । आचा०२ श्रु० १ चू० १ अ.८ उ० । भवंति। जहा-"सीलई ससिहारे य, णगई भग्गई ति। विदेहे राया-राया, राया-रामे बले ति श्र॥१॥"त परिखुड-परिवृत-वि० । संयुक्त, उत्त० २२ अ । रा०। परिकरिते. शा.११.११०० मा भ०। अण्यन्तरैः परि।। परिवायगा रिउव्वेदजजुबेदसामवेदअहवणवेदइतिहासकरिते. भ. १ श.६ उ. । परिवारिते, औ०। पंचमाणं णिवंदुलहाणं संगोबंगाणं सरहस्साणं चऊ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy