SearchBrowseAboutContactDonate
Page Preview
Page 655
Loading...
Download File
Download File
Page Text
________________ परियारणा (६३२) अभिधानराजेन्द्रः । परियावला तानिलाषे सति देव्यः स्वल्पपरिगृहीता सहस्रारं यावदन्छ- गुणाः,ते हि महाशुक्रसहस्रारकल्पवासिनः, ते च धनीकृतस्या म्तीति । तथा स पत्र प्रदेशान्तरे आई-" इह सोहम्मे कप्पे लोकस्य एकप्रादेशिक्पा: श्रेगेरसंख्येयतमे भागे यावन्त प्रा. जासि देवीणं पलि प्रोवमाओ गंताश्रो तहेवाणं चैव हवं- काशप्रदेशास्ताचप्रमाणा,ते-पि रूपपरिचारका देवा अ. ति, जाति पुण पनि ओवमासमयाहिया निई दुसमयति. संख्येयगुणाः,ते हि ब्रह्मलोकतन्तकल्पानवासिनः, नेच पूर्वसमयमखेजा असंखेनसमवाहिया. जाव दसपलिया सो. देवानधिकृत्यासंख्यगुणश्रेण्यासंख्येय नागगतननःप्रदेशगशिप्रहम्मगदेवीश्रो ताओ सणकुमाराण गहूति, एवं दसपक्षियो माणाः,तेज्योऽपि स्पर्शपरिचारका देवा असंख्य यगुणाः, तेषां धरि जासिं समाहिया ठि जाव वीस पलिया ताओ बंभ. सन कुमारमाहेन्द्रकल्पवर्तित्वात, तद्वर्तिनां च ब्रह्मलोकनान्तलोगगयाणं गच्छति, एवं वीसपग्रिोवरि जासिं समयाहि. कदेवानपेक्ष्यासंख्येयगणश्रेण्या संख्येयभागवांकाशप्रदेश. या ठि जाव तीस पलिया ताओ महासुकदेवाणं गच्छं. परिमाण तयाऽधीतत्वात्. तेभ्यः कायपरिचारका देवा श्रमति, एवं तीस पनिवरि जासिं समयाहिया ठिई0 जाव स्थेयगणा जवनपत्यादीनामीशानारवानां सर्वे कायपरिचारचतालीस पलिया ताश्रो प्राण्यदेवाणं तत्य ठिया नेव | कत्वात, तेषां सर्वसंख्यया प्रतगसंख्ययभागवत्तिननःप्रदेश. झाणालंबण हुति, एवं चत्तालीसं पलिनोवरि जासिं राशिप्रमाणत्वादित्ति । प्रज्ञा० ३८ पद । स्त्रिया बनाकारणोसमयादिया ठि० जाब पंचासपलिया तामी भारादेवाणं, । । पभागे, व्य. १३) । “दोहि वाणेहि पाया श्रोभासे दे. तत्थ हिया चेव झाणालवणं हुति, तथा ईसाणे जासिं देवीणं | सेण थि, सम्वेग चि।" (परिचारय त्ति) युन सेवते देशेन पलिअोवममहियमाउ ताभो तहेवाणं चेव वंति, जासि मनोयोगाऽऽदीनामन्यतमेन,सर्वेण योगत्र येणापि । स्थावा. पुण अहियपक्षिप्रोवमा समयाहिया हि दुसमयतिसमय २० सिवनायाम्, प्राचा०२ श्रु०१चू. २०१०। संखिजा संखेजसमयाहिया० जाव पत्ररसपलिया ताभो मा. परियारणासह-परिचारणाशब्द-न । पुरुषेण नुज्यमाना स्त्री हिंदेदेवाणं गच्छसि, एवं पारस पलि प्रोवरि समयाहिया ठि जाव पणवीसपलिया ताओ संगदेवाणं, जासिं पुण । य शब्दं करोति तस्मिन् , "परियारणसई वा "। पुरिसे. |णित्थी परिजुज्जमाणा ज सई करेति एस परियारणासहो पणवीसपलिश्रोवरि समयाहिया चि.जाव पंचतीसंपलिया ताओ सहस्सारदेवाणं, जासिं पुण पंचतीसपसिनोबरि । भष्मति । नि० चू०१००। समयाहिया निजाच पणयालीस ताओ पाणयदेवा, वस्था परियारणित्रि-परिचारणद्धिं-स्त्री. । अन्यान् देवानन्यसत्का ठियाओ चेव झाणा लंबणे इंति, आसिं पुण पणयालीसं पति | देवीरभियुज्याऽऽमान व विकृत्य परिचारयन्तीत्येवं लवणायां मोवरि समयाहिथा कि जाच पणपन्नापलिया ताश्रो अच्चु देवानां कामसेवौं, स्था० ३ ०४ उ०। यदेवाणं तत्य चियाको चेव काणा लबणे हंति इति।" (तर ९.१९ परियारसद-परिचारशब्द-पुं० । पुरुषेण परिभुज्यमानायाः -- णमित्यादि ) ततो मिति पूर्ववत, ते देवाः ताभिरप्सरोभिः सामनःपरिचारणसुरतानुबन्धि परस्परसभ्यासभ्यमनःसं. शब्दे, बृ० १ उ० ३ प्रकः । नि० चू०। कलपकरणरूपं कुर्वन्ति । (ससमित्यादि) शेषम् (से जहानामए परियारेमाण-परिचारयत-त्रिका परकीयदेवीनां भोगं कर्तुकासीया पोग्गला प्रत्यादि)। निरवशेष तावद्वक्तव्यं यावत "जो मे भ०३ श०२ उ०। कामक्रीडां कुर्यति, भ०१२ श०६उन भुज्जो परिणमंतीति" सर्वान्तिम वाक्यम् । व्याच्या चास्य प्रा. परियाल-परिवार-पुं० । वृत्ती, खड्गाऽऽदिकोशे, प्रश्न०१ ग्बत् । तत ऊद्ध तु प्रैवेयकदेवा मनसाऽपि योषितो न प्रार्थय | आश्र द्वार । शिष्याऽऽदिवर्गे, स्था० ६ ठा। ते, प्रतनुबेदोदयत्वात् । यथोत्तरं वा तेऽनन्तगुणसुखभ जः । नथाहि कायप्रवीचारेज्योऽनन्तगुणसुखाः स्पर्शपरिचारकाः परियालिय-परिचालित-त्रि०। बेष्टिते, " वेढिअयं परियातेज्योऽनन्तगुणसुखा रूपपरिचारकाः, तेभ्योऽप्य नन्तगुणसुखा लियं ।" पाइ० ना० १६६ गाथा । मनापरिचारकाः,तेभ्योऽपि अपरिचारकाः। । परियालोयण-पर्यालोचन-न० 1 अनुचिन्तने, आव० ४ अ० । साम्प्रतमेतेषामेव परस्परमल्पबाहुत्वमभिधिरसुराहएएसिणभंते देवाणं कायपरियारगाणं. जाव मणपरि परियावजणा-स्त्री० । पर्यापादन-न । पर्यापत्ती, श्रासेवायारगाणं अपरियारगाण य कयरे कयरेहितो अप्पा वा ४१। | याम् , "तिविहा परियावज्जणा पत्ता । तं जहा-जाण अ. जाणू, वितिगिच्छा।" तब जानतो जाणू, अजानतोऽजाए, गोयमा! सव्वत्थोवा देवा अपरियारगा, मणपरियारगा संशयवतो विचिकित्सा । स्था० ३ ठा०४ उ० । संखिजगुणा.सद्दपरियारगा असखिजगुणा, रूवपरियारगा परियावण-परितापन-न । ताडनाऽऽदिदुःखविशेषे, स्था० असंखिजगुणा, फरिसपरियारगा असंखिजगुणा, कायप . २ ठा० १ उ० । पीडोत्पादने, प्राचा०२ श्रु. ३ उ०।। रियारगा असंखजगुणा । सर्वस्तोका देवा अपरिचारकाः, हि ग्रैधेयकानुत्तरोपपा | परियावणा-स्त्री० । परियापन-न० । वृत्ती, स्थिती, "एगतिनः, ते च सर्वस ख्यया केवपल्योपमासस्येय नागर्तिनः प्रदे. विदा प्रविसेसमणाणता सव्वलोए परियावणा।" भ० ३४ शराशिप्रमाणा ति, तेभ्योऽपि मनःपरिचारका देवाः संख्येय.. | श०२ उ०। गुणाः,तेवामानताऽऽदिकल्प चतुष्टय वर्तित्यान, तद्वतिनां च पृ. परियावस्म-पर्यायापन-स्त्री० । विस्मृते, दृ० ३ उ० । कुपर्यादेवापेकया संख्येय गुण केवपल्यापमासख्य यन्नागगताssका यमाप्ते, "जहा रुहिरं चेव यूयपरिणामेण ठितं ।" नि० चू० शप्रदे शरापिरिमाणवान, तेत्या शब्दपरिचारका असंख्येप। १६ उ० । श्राव० । मा. चू० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy