SearchBrowseAboutContactDonate
Page Preview
Page 654
Loading...
Download File
Download File
Page Text
________________ परियारणा भन्निधानराजेन्ड: । -परियार ति, सेस तं चेव० जाव भुजो भुजो परिणमंति । तत्थ ण योपकल्यन्ते । उष्णपुद्गला वा उपयोनिकस्य प्राणिनः सं स्पर्श उष्णत्वमिति प्रभूतमासादयन्ते सुखाय घटन्ते । तथा दे. जे ते मणपरियारगा देवा, तेसिं इच्छामणे समुप्पजइ धीशरीरपदला देवशरीरला अपि देव शरीरमवाप्य प. इच्छामो णं अच्छराहिं सद्धिं मणपरियारणं करेत्तए, तए र स्परं तद्गुणतां भजमानाः परस्परं सुखि बायोपकल्पन्ते । त. णं तेहिं देवेहिं एवं मणसी कए समाणे खिप्पामेव ताओ तः सुखमुपजायते, श्राहोश्विदन्यथेति संशयानो देवानां शुक्रअच्छरायो तत्थ गयाओ चेव समाणीओ अणुनराई उ पुजशास्तित्वं पृच्छति-(अस्थि णमित्यादि ) अस्तीति नि. पातोऽत्र बह्वर्य, णमिति पूर्ववत, भदन्त ! तेषां देवानां शुमा चावयाई मयाई पहारेमाणीओ पहारेमाणीओ चिटुंति, पुदना यत् सम्पकतो देवानां सुखमुपजायते । भगवानाह-(हं. तए णं ते देवा ताहिं अच्छराहिं सद्धिं मणपरियारणं ता! अस्थि गौतम!) सन्ति केवल चैक्रियशरीरान्तर्गता इ. करंति, सेसं निरवसेसं० जाव भुजओ भुजो परिणमंति।। ति, न गर्नाऽधानहेतवः। ( ते ण भंते ! इत्यादि ) शुक्रपद्ला (तत्य णमित्यादि) तत्र तेषु कायपरिवारकाऽऽदिषु देवेषु म णमिति पूर्ववत् । भदन्त ! तासामसरसा कीदक स्वरूपतया नुयो नूयो यदा करन्ति तदा तदा इत्यर्थः । परिणमध्ये येते पूर्यमुक्ताः कायपरिचारका भवन पतिव्यातरज्योति स्तिजगवानाह ( गायमेत्यादि) श्रोत्रेन्ज्यिं यावत् स्पर्शनकसौधर्मशानदेवास्तेषाम् णमिति वाक्यालबारे, इच्छामनः न्द्रियतया तेऽपि कदाचिदनिष्टतया परिणमन्तःसम्जायन्ते । कायपरिचारेच्छाप्रधान मनः समुत्पद्यते । केनोवखेनसमुत्प तत श्राह-तः सौजाग्याय सौभाग्य हेतवे रूपयौवनलाव. चते ?। इच्छामोभिलपामो, एमिति पूर्ववत् अप्सरोनिः एयरूपा गुणा यस्य तत्सौभाग्यरूपयौवनलावण्यगुणं, तशा. सार्क कायचार कर्तुमिति । ( तर णमित्यादि ) ततस्तै वस्तता, तपा, तत्र रूपसौन्दर्यवती आकृतियौवनं परमस्त. थैरेव मुक्केन प्रकारेण कायपरिचारे भगाल कृते सति रुणिमा लावण्यमतिशयमनोभवविकार हेतुः परिणतिविशेषा, विनमय शीघ्रमेव ता अप्सरसः स्वस्पोपभोगयोग्यदेवा. यतः सौभाग्य हेतुरूपाऽऽदिगुणनिबन्धनतया परिणमन्ति ततः भिप्रायमुपेत्य परिचारान्जिलाषुकतया उत्तरवैक्रियाणि रूपा. सुभगतया परिणमन्तीत्युच्यते । एवं ते शुक्रपुद्गलास्तासामप्सणि, विकुर्वन्तीति संबन्धः। कथभूतानीत्यत पाह-उदाराणि, रमां भूयः भूयः परिणमन्तिा नदेव कायपरिचार उक्तः । रफाराणि, न तु हीनावयवानि, तानि अपि शुकाराणि शृङ्गारो सम्प्रति-"भंते ! तासि अन्राणं कीसत्ताए भुजोर परिणम विभूषणादिभिमण्डनं स विद्यते येषां तानि शाराणि । मित गोयमा ! सोशंदियत्ताए इटुसाए कंतत्साए नुनो नुजा "अभ्राऽऽविषयः"॥७।२।४६॥ इति अप्रत्ययः । विभूष परिणमंति।" अस्यापि पातनिकाव्याच्या प्राग्वत् । नवरमणादिकृतोदाराताराणीत्यर्थः । तानि च कदाचित्कस्य. स्मिन् स्पर्शशुकभुगल क्रमो दिव्यप्रभावादबसेयः। एवं रूपपरिविमनोज्ञा न भवेयुः। अत आह-मनोज्ञानि स्वस्थोपभो- चाराऽऽदापि भायनीयम् । तदेवमुक्ताः स्पर्शपरिचारकाः।स. ग्यदेवमनोविषयभावपेशानि, तानि लेशतो सलामन्ते, नत् म्प्रति रूपपरिचारणांविभावयिषुराह-(तत्थ रणमित्यारि) सुग. मनोहराणि स्वस्वोपजोग्यस्थ देवस्य मनो हरन्ति प्रात्मवश मम । यावत्तावद्धिकुर्षित्वा । (जेणामेव त्ति) यौवदेषलोक वि. नयन्तीति मनोहराणि | लिहाऽऽदिस्वाद । ततः स्वमनोहः माने प्रदेशे च ते देवाः सन्ति तत्रै स्थाने ता असरस उ. रस्व प्रथमसमयापातमात्रनाम्यपि जवति तत आह-मनोर- पागच्छन्ति, उपागम्य च तेषां देवानाम ( अदूरसामते इति) माणि मनः स्वस्योपभोग्यदेवसम्बन्धि रमयन्ति क्रीमयम्ति प्रदूरसमीपे स्थित्वा तानि पूर्व विकुर्चितानि उदाराणि यायप्रतिवणमुत्तरोत्तरानुरागसंपृक्तं जनयन्तीति मनोरमाणि, ता. तरक्रियाणि रूपाणि उपदर्शयत्यस्तिष्ठन्ति । ततस्ते देवास्तानि स्थंभूतानि उत्तरक्रियाणि रूपाणि विकुर्वित्या तेषां दे. जिरप्सरोभिः सा रूपपरिचारणां परस्परसपिलासरष्टिविक्के बामामन्तिक समीपं प्रापुर्नवन्ति । ( तए णमित्यादि ) ततो, पां प्रत्यङ्गनिरीक्षणनिजनिजानुरागप्रदर्शनप्रदिपचापकटनासमिति पूर्ववत् । ते देवताभिरप्सराप्तिः सा कायपरि. ऽऽदिरूपां कुर्वन्ति । ( सेस तं चेत्र त्ति) शेषम (से जहाना. चारणं मनुष्य इ मनुष्यस्त्रीभिः सर्वाङ्गीणकायक्लेशपूर्वक मए इत्यादि ) तदेव यावत् (जो भुजो परिणमताति) मथुनोपसेवनं कुर्यन्ति । एवमेव तेषां वेदोपशान्तिभावात ।त. वाक्यम् । तदेवं भाविता रूपपरिचारण।। संप्रति शब्दपरिथा चामुमेवार्थ स्थान्तेन दृढयति-(से जहा नामपत्यादि) चारणां भावयितुकाम पाह-( तत्थ णमित्यादि)कण्ठयम। ( से इति ) अथ शब्दार्थः, सपात्र वाक्योपन्यासे, यथा नवरमदूरसमीपे स्थित्वा अनुत्तगन समनःप्रहातजनका नाम ते विवक्किताः शीताः पुद्रलाः शीतं शीतयोनिक प्राणिः | तया अनन्यसरशान् उच्चावचान् प्रबलप्रवलसरमन्मथोपनं आपच शीसभेव शीतत्वमेवातिवज्यातिशयेन गत्या तिष्ठन्ति । कसभ्यासत्यरूपान् शब्दान्, नपुंसकानिर्देशः प्राकृतत्वात्। समु. किमुक्तं भवति?-विशेषतःशीतीभूतस्य शीतयोमिकस्य प्राणि- दीरयन्स्यस्तिष्ठनि । शेषं तथैव । ( एवं तत्थ रणमित्यादि) नं सुखित्वायोपकल्पते, उष्णा वा पुरला मुष्णयोनिक प्रा. मनःपरिचारकसूत्रमपि तथैव यावन्मनःपरिचारे मनमि कृ. पिन प्राय उष्णमेव उष्णत्वमेवातिवम्यातिशयेन गत्या ति. से मति विप्रमेव ना अप्सरसस्तत्र स्थिता पत्र सौधर्महन्ति । विशेषतः स्वरूपानसं पश्या तस्य सुस्विस्वायोपतिष्ठ- शानदेवलोकान्तर्गतश्यस्वविमानस्थिता एवं सत्योऽनुत्तरान्ति इति भावः । एवम्-अनेन प्रकारेण ते देवास्ताभिरसरो- जि परमसन्तोषजनकतया अनन्यसहशानि बचावचानि का. निः साई यथोक्तरूपैः कायपरिबारणे कृते सति इच्छामनः- मानुषक्तसन्यासभ्यरूपाणि मनांसि प्रवीचारयस्यस्तिष्ठम्ति । कामविषये प्रधानं मनः किम्मेवानितृप्तिभावात शीतीभव. स (तत्थ गया चेव समाणीपी) इति वदता देव्यः सहस्रारं ति। इयमत्र नायना यथा शीतपुद्रमाः शीत योनिकस्य प्राणि- यावकृति, न परत इत्यावेदितं काव्यम् । तथा चाह संप्र. नः संस्पर्शे शीतस्वं विशेषत आसावयास्तस्य सखित्वा- णिमुमटीकाकारो हरिजद्रसूति:-समरकुमारादिदेवानां . Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy