SearchBrowseAboutContactDonate
Page Preview
Page 594
Loading...
Download File
Download File
Page Text
________________ ... परिवा अभिधानराजेन्द्रः । परिवणी तत्थ सणियं निसिरइ, अणुनासो सुक्कतडा होजा उल्लग सो चेव पोरिसिविभागो. दुकुट्टियो चिरं पि होज्जा, परो च ठाणं नात्थ. तहि भाणं लिकरण जडिज्जा, मूले दोरो अल्लगेण मिसियगं चवलगमीसियाणि वा पील्लूणि कूरो. बम, उसकविउ पाणियं इसिमसंपत्तं मूल दोरो उक्खि डियार वा अंतो छोदणं करमद्दपहिं वा समं कंजिश्री प्पड, ताहे पलोइ, नस्थि कूवो, दूरे वा, तेणसावयभयं अन्नयरो बीयकाओ पडिपो होजा, तिलाण वा एवं गह होज्जा. तहि सीयलए महुररुवस्स्स वा हेटा सपडिग्गई णं होना, निबं तिलमाइसु होजा, जइ श्राभोगगहियं घोसिरइ, न होज्ज पायं, ता उल्लियं पुहविकायं मग्गित्ता भाभोगेण वा दिनं विवेगो. अणाभोगगहिए अणाभोग. तेण परिढुवेइ. असइ सुकं पि उरहोदरण उल्लेता पन्छा दिने वा जह तरह विगिचिउं पढम परपाए. सपाए. संपरिटुविज्जा निवाधार विक्खल्ले खडू खाणऊण पत्तपणा थारए लडीए वा पणो हवेजा, ताहे उरई सीपं व णालण विगिंचइ, सोहिं च करेंति, एसा विही, जं पडिानय ऊण विगिचणा एसो वि वणस्तइकाओ परछा अंतो. ताए श्राउकारण मीसे दिरणं तं विगिवेद, जं संजयस्स काए एसिं विगिरणाविही, अलग अलगखेत्ते. सेसाणि पुव्वगहिए पाणिए भाउमाश्रो अणाभोगेण दिएणो जब श्रागरे, असइ आगरस्स निव्याघाए महुराए भूमीए,अंतो परिणी भुंजइ, न वि परिणमइ जेण कालेण थंडिलं पावर वा कप्परे वा पत्ते वा एस विहि ति।" चिगिचियव्वं जत्थ हरतणुया पडेज्जा तं कालं पडिच्छिता विगिचिजहशते उक्वाश्रो तहेव पायसमुत्थो आहोएण सं अत्र तजातातखातपारिस्थापनिकी प्रत्येकं पृथिव्यादीनां जयस्स अगणिकाएण कजं जायं-अहिडको वा डंभिजा, प्रदर्शितैव,भाष्यकार: सामान्येन तल्लक्षण प्रतिपादनायाहफोडिया वा वायगंठी वा अन्त्रवृद्धिा . वसहीए दीहजा- तजायपरिवणा, आगरमाईसु होइ बोद्धया। (श्रो पविट्ठो, पादृसूलं वा तावयव्वं. एवमाईहिं आणिए अतजायपरिवणा,कप्परमाईसु बोद्धव्वा ॥२०॥ कज्जे कए तत्थेव पडिछुम्भइ, ण देति तो तेहिं कट्रेहि तजाते तुल्य जातीये पारिस्थापनिका २. सा आकराऽऽदिषु जो अगणी तज्जाइश्रो तत्थेव विगिचिज्जइ. न हाज, सोवि परिस्थापनं कुर्वतो भवति ज्ञातव्या, श्राकरा:-पृथिव्याद्यान देज्ज वा. ताहे तज्जाएण छारेण उच्छाइज्जइः पच्छा कराः प्रदर्शिता एव, अतजातीबे-भिन्नजातीये परिस्थापअण्णजाइण्ण विः दीवएसु तेलं गालिजह बत्ती य निप्पो निका २.सा पुनः कपरादिषु यथायोगं परिस्थापनं कुर्वतो लिजाइ, मल्लगसंपुडर कीरइ. पच्छा अहाउगं पालेइ भतप बोद्धव्येति गाथाऽर्थः । गतैकेन्द्रियपरिस्थापनिका। चक्खायगाइसु मल्लसंपुडर काऊण अत्यत्ति, सारखिज्जइ. कप कज्जे तहेव विवेमो. श्रणाभेगण खेल मल्लगालो अधुना नोएकेन्द्रियपारिस्थापनिका प्रतिपादयन्नाहयरछारा दिसुनहे व परो आभोरण छारेण दिज्ज वसडीए णोएगिदिएहि जा सा, सा दुविहा होइ आणुपुबीए । अगणि जोइक्खं वा करेज्ज, तहेव विवेगो प्रणाभोरण वि, तसपाणेहि सुविहिया !, नायव्वा नोतसेहिं च ॥ ५॥ एए चेव पूलियं वा सइंगालं देज्जा, तहेव विवेगो॥३॥ वाउकार श्रायसमुत्थं श्राभोरण, कहं ?. वत्थिणा दिइएण एकेन्द्रिया न भवन्तीति नोएकेन्द्रियाःत्रसाऽऽदयस्तैः करवा कजं, सो कयाइ सचित्तो अचित्तो वा मीसो वा णभूतैरिति तृतीया । अथवा-तेषु सत्सु.तद्विषया वेति सप्त. भवद । कालो दुविह।-निद्धो, लुक्खो य । णि द्वा तिविहो मी । एवमन्यत्रापि योज्यम । याऽसौ पारिस्थापनिका सा द्विउकोशागइ। लुक्खो वितिविहो-उकोलाइ उक्कोप्सए सीर विधा' द्विप्रकारा 'भवति 'श्रानुपूर्व्या ' परिपाट्या । द्वैविध्यजाहे धंतो मघद ताहे जाव पढमपोरिसी ताव अवित्तो मेव दर्शयति (तसपणाह सुपिहिया णायव्या णोतसोहिं च) बितियाए मीसो, ततियाए सत्चित्तो, मज्झिर सीर बि-| नसन्तीति त्रसाः. प्रसाश्च ते प्राणिनश्चति समासस्तैः कतियाए प्रारद्धो, च उत्थीए सचित्तो भवद मंदसीए तह रणभूतैःसुविहितेति सुशिध्याऽऽमन्त्रणम् , अनेन कुशिष्याय याए भारद्धो पंचमार पोरिसीए सचित्तो उराहकाले मं न देयमिति दर्शयति, सातव्या विज्ञेया (नोतसेहिं च) दउराहे मन्झ उक्कोसे दिवसा नवरि दो तिहि पंच य; एवं त्रसा न भवन्तीति नोत्रसा आहारादयस्तैः करणभूतैरिति वत्थिस्त दयस्त पुबद्धतस्स पसेव कालविभागो, जो गाथाऽऽर्थः॥५॥ पुण ताहे चेव धमिता पाणियं उत्तारिजइ, तस्य पढ- तसपाणेहिं जा सा, सा दुधिहा होइ आणुपुनीए । मे हत्थसए अचित्तो बितिए मीलो, तइए सबित्तो, काल- विगलिंदियतसेहि. जाणे पंचिंदिहिं च ॥ ६ ॥ विभागो नरिथ, जेण पाणियं पगतीए सीधलं, पुवं अ त्रसप्राणिभिर्याऽसौ सा द्विविधा भवति श्रानुपूा, 'विचित्तो मग्गिज इ, पच्छा मीसो, पछा सचित्तो त्ति । अणा कलेन्द्रियाः ' द्वन्द्रियाऽऽदयश्चतुरिन्द्रियपर्यन्तास्तैस्त्रसैश्व, भोपण एस श्राचत्तोत्ति मीलगसचित्ता गहिया, परो वि (जाणे त्ति) जानीहि पञ्चेन्द्रियश्चेति गाथाऽर्थः ॥ ६॥ एवं चेव जाणंतो वा देजा. अजाणतो वा. णार तस्लेव अणिच्छंते उबरगं सकवाडं पविसिता सणियं मुंचइ, प विगलिदिएहि जा सा, सा तिविहा होइ आणुपुचीए । च्छा सालार वि, पच्छा वणणिगुंजे महुरे, पच्छा संघा बियतियचउरो यावि य, तज्जाया तह अताया ॥७॥ डियाश्रो वि जयणाए, एवं दइयस्स वि, सवित्तो वा अ. विकलेन्द्रियैर्याऽसौ सा त्रिविधा भवति श्रानुपूा, (वि. चिता वा मीसो वा होउ सव्यस्स वि एस विही, मा | यतियचउरो यावि य) द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियांश्चाअमं विराहेहि त्ति ॥४॥वण स्सइकाइयस्त वि पायसमुत्थं धिकृत्य, सा च प्रत्येकं द्विभेदा, तथा चाऽऽह-(तजाया त. श्राभाएण गिलाणाइकजे मूलाईण गहणं होजा, अणामो- हा अतज्जाया) तज्जाते तुल्यजातीये या क्रियते सा तजा. पण गहियं भत्ते वा लोट्टो पडिश्रो, पिगं वा कुलाबा, ता.तथा प्रतज्जाता-श्रत जाते या क्रियत इति गाथाऽर्थः ॥७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy