SearchBrowseAboutContactDonate
Page Preview
Page 593
Loading...
Download File
Download File
Page Text
________________ परिवणा निधानराजेन्द्रः। परिदृयगा परिवणा-परिष्ठापना-स्त्री० । परि सवैः प्रकारः स्थापन कथन ?- आत्मसमुत्थं परसमुत्थं च ।'आत्मसमुत्थं च परिष्ठापना । अपुनर्ग्रहणतया न्यासे, श्राव. ४ अ.। परित्या स्वयमेव गृहतः परसमुत्थं परस्माद् गृह्णतः। पुनरकै कमपि द्वि. विधं भवति, कथमित्याह- श्राभोर तह प्रणामोए।" श्रागे, आचा०२९०१चू०११०६ उ० । भोगनम् आभोगः उपयोगविशेष इत्यर्थः तस्मिन्नाभोणे सति, ("उच्चारं १८" इत्यादि (दश०८ अ.) गाथा 'पडिले तथाऽनाभोगे अनुपयोग इत्यर्थः, अयं गाथाऽक्षरार्थः॥४॥ हणा'शब्देऽस्मिन्नेव भागे ३४८ पृष्ठे व्याख्याता) अयं पुनर्भावार्थो वर्तत(१) परिष्ठापनाविधिः " तत्थ ताव आयसमुत्थं कहं च श्राभोएण होज ? । साहू पारिहावणियविहि, वोच्छामी धीरपुरिसपत्मत्तं । अहिणा खइओ, विसं वा खइयं, विसप्फोडिया वा उट्ठिया, जंणाऊण सुविहिया, पवयणसारं उवलहंति ॥१॥ तत्थ जो अचित्तो पुढविकाो केण प्राणीश्रो सो मग्गि. परितः सर्वैः प्रकारेः स्थापन परिस्थापनम्, अपुनर्प्र- जइ, पत्थि श्रणिली ताहे अप्पणा वि पाणिजर तत्थ हणतया न्यास इत्यर्थः । तेन निर्वृत्ता पारिस्थापनिका, | वि ण होज अचित्तो ताहे मीसो अंतो हलखणणकुडमाईसु तस्या विधिः प्रकारः पारिस्थापनिकाविधिः, तं वक्ष्ये' प्राणिजद, ण होज ताहे अडवीओ पंथ वम्मिए वा दवदअभिधास्ये । कि स्वबुद्धयोत्प्रेक्ष्य ?, नेत्याह-'धीर पुरुषप्रः हुए वा ण होज पच्छा सचित्तो वि घेप्पर त्रासुकारी सप्तम्' अर्थसूत्राभ्यां तीर्थकरगणधरप्ररूपितमित्यर्थः । तत्रै- वा कजं होजा, जो लद्धा सो प्राणिजा, एवं लोणं पि जा. कान्ततो वीर्यान्तरायापगमाद्धीरपुरुषः-तीर्थकरो गणधर- णतो अणाभोइएण तेण लोणं मग्गिय अचित्तं ति काऊण स्तु धीः बुद्धिस्तया राजत इति धीरः । श्राह-यद्ययं पारि- मीसं सचित्तं वा घेतूण अागा, पच्छा णायं, तत्थेव छह स्थापानकाविधि(रपुरुषाभ्यां प्ररूपित एव, किमर्थ प्रति- यवं. खंडे वा मग्गिर एयं खंडं ति लाएं दिन्नं तं पिताह पाचत इति ?। उच्यते-धीरपुरुषाभ्यां प्रपश्चेन प्रशप्तः, स एव चेव विगिचियब्वं, ण देज ताहे तं अधणा विगिवियब्वं, संक्षपरुचिसच्चानुग्रहायह संक्षपणाच्यत इत्यदोषः। किंवि- एवं पायसमुत्थं दुविहं पि । परसमुत्थं आभोगेण ताव सशि विधिमत आह-यं ' ज्ञात्वा' विज्ञाय ' सुविहिताः' | वित्तदेसमष्टिया लोणं वा कजनिमित्तेण दिएणं, मग्गिएण शोभनं विहितम् अनुष्ठानं येषां ते सुविहिताः, साधव इ. श्रणाभोगेणं खडं मग्गियं लोणं देज, तस्लेव दायब्वं, ने. त्यर्थः । कि ? प्रवचनस्य सारः प्रवचनसन्दोहस्तम्. ' उप | च्छेज्ज, ताहे पुच्छिजइ-कओ तुम्भेहिं प्राणीयं ?। जत्थ सालभन्ति' जानन्तीत्यर्थः । हइ तत्थ विनिचिजइ, न साहे न जाणामो ति वा भसा पुनः पारिस्थापनियोधत एकेन्द्रियनोएकेन्द्रियपरि- रोजा ताहे उवल स्खयव्वं वमणंधरसफासहि, तत्थ श्रागरे स्थाप्यव-तुभेदेन द्विधा भवति श्राह परिटुविजाइ, नथि आगरा, पंथ वा वटुंति, विगालो वा जाएगिदिय नोएगि दियपरिठावणियसमासो दुविहा । श्री. ताहे सुक्कगं महुरगं कप्परं मग्गिजा, ण होज कप्पर, ताहे बडपत्ते पिम्पल पत्ते वा काऊण परिविज्जद ॥१॥ श्राएएसं तु पयाण, पत्तेय परूवणं वोच्छं ॥२॥ उक्काए दुविहं गहणं-आयाए णायं अणायं च । एवं परेण वि एकन्द्रिवाः पृथिव्यादयः, नोएकेन्द्रियाः-प्रसाऽऽदयः, तेषां णायं, अणायं च। पापाए जाणंतस्स विसकुम्भो हणिवव्यो, पारिरथापनिकी एकेन्द्रियनोएकेन्द्रियपारिस्थापनिकी. स- विसफोडिया वा सिंचयवा विसं वा खइयं मुरछार वा मासतः संक्षपण 'द्विधा' द्विप्रकाराप्रज्ञप्तोता अनेनैव प्रकारे- पडिओ, गिलाणो वा, एवमाइसु कजोन्सु पुवमवित्तं पन्छा ण, "एपसिं तु फ्याणं, पत्तेय परूवणं वोच्छं।" अनयोः पद- | मीसं, अहुणा धोयं तंदुलादया आउरे करने सचितं पि, योरेकेन्द्रियनोएकन्द्रियलक्षणयोः 'प्रत्येक' पृथक् पृथक् 'प्ररू- कए कज्जे सेसं तन्थेव परिटुविज्जइ न देज्ज ताहे पुच्छि. पणां' स्वरूपकथनां वक्ष्ये- प्राभेधास्य, इति गाथार्थः॥२॥ ज्जइ को आणीयं? । जइ साहेइ, तत्य परिठवेयब्वं श्रा तत्रैकेन्द्रियपारिस्थापनिकीप्रतिपिपादयिषया तस्वरूपमे- गरे, न साहेज्जा. न वा जाज्जा , पच्छा वरगाईहिं उबलवाऽऽदौ प्रतिपादयन्नाह क्खेउ तत्थ परिटुवेइ । अणामोगा कोकणेसु पाणियं अंबिलं पुढवी आउक्काए, तेऊ वाऊ बणस्सई चेव । च एगत्थ वेश्याए अस्था, अविररया मग्गिया भगह एसो गिराहाहे, तेण अंबिलं ति पाणयं गहियं, णार एगेंदिय पंचविहा. तज्जाय य तहा अतज्जाया ॥३॥ तत्थेव बुभेजा, अह ण देह ताहे श्रागरे, पवं अणाभोगा पृथिव्यप्कायस्तेजो वायुर्वनस्पतिश्चैव, एवमेकेन्द्रियाः पञ्च प्रायसमुत्थं, परसमुत्थं जाणं ती अणुकंपाए देइ, ण पते विधाः, एकं त्यागन्द्रियं येषां ते एकेन्द्रियाः पञ्चवि भगवंतो पाणिवस्स रसं जाणंति हदोदगं दिज्जा, पडिधाः पञ्चप्रकाराः, एतेषां चैकेन्द्रियाणां पारिस्थापनिकी णीययाए वा देज्जा, एयाणि से बयाणे भज्जंतु त्ति णार द्विविधा भवति। कथमित्याह- "तजाय तहा अत जाया" त तथेव साहरियव्वं न देज जो आणि तं ठाणं पुस्छिजातपारिस्थापनिकी, अतज्जातपारिस्थापनिकी च। अनयो ज्जइ, तत्थ नेउं परिविजइ, न जाणेज्जा. वसाईहिं लर्भावार्थमुपरिष्टावक्ष्यतीति गाथार्थः ॥३॥ क्खिज्जद, ताहे णपाणिवं गईए विगिचेजा, एवं तलागपाह-सति ग्रहण सम्भवेऽतिरिक्तस्य परिस्थापनं भवति,तत्र पाणियं तलाए, अगत्याक्सिमाइनु सट्टशिक्षुषागेबिन, पृथिव्यादीनां कथं ग्रहणमित्यत आह जइ सुकं तडागपाणि वडपतं पिप्पलपतं वा अढेऊण दविहं च होइ गहणं पायसमुत्थं च परसमुत्थं च । सणि विगिंचाइ, जह उज्जरा न जायंति, पत्ताणं असईए एकेक पि य दुविहं, आभोगे तह अणाभोगे ॥४॥ भायणस्त कसा जाव हेटा सणियं उदयं अशियाधिज्जा 'द्विविधं तु' द्विप्रकारं च भवति 'ग्रहणं' पृथिव्यादीनां, ताहे विनिविज्जद, अह कूत्रोदयं ताहे जइ कूवतडा उल्ला Jain Education-International For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy