SearchBrowseAboutContactDonate
Page Preview
Page 595
Loading...
Download File
Download File
Page Text
________________ परिवा 66 भावार्थस्वयम् - सुद्धा 'बेइंद्रियाणं श्रायसमुत्थं जलोगा गंडाइसु कज्जेसु गहिया तदेव विर्गिरि सनुया वा आलेचणनिमित्तं ऊर सियासता गहिया विसोहिला आयरे बिगिचेति. सर आागरस्त सनद समं निव्यापार संसदेचे पा कत्थर होज्ज अणाभोगगहणं तं देतं चैव न गंतव्यं, अ. सिवाईईि गमेज्जा जत्थ सुतया तथ्य कूरं मग्गह न लहर तद्देवसिय सतर मग्गर, असईए बितिए जाव ततिए, असर पडिले हिय २ गिरहइ, वेला वा अरक्कमर, श्रद्धाणं वा, किया या मधे घेति उज्जा देउले पडिलयल या बारिता पत्थरिऊणं उपरि एवं परामसिणं पडलं सत्य पति तिथिमा गरि ज सादे पुणे पाओ तिरिस मुट्ठियो गढाव परिमुज्जति गम्मि दिद्वे पुणो वि मूलाच परिसेदिति ले जत्थ पाणा ते मलए सत्तुरहिं समं ठावज्जति, आगरारसु विfies, नटिथ बीयरहिपसु विगिवर, एवं जन्थ पा यं चि बीयपाए पडिलेहित्ता उन्गाहिए हुम्भर, संस जायं रस ताहे सपडिग्गदं बोसिरउ नत्य पापं ताहे अंबिल पाडिदारियं सम्प को लहेज्ज सुरू अलि उऊ असर अण्णम्मि बि अंधिलिबिया छोरा वि निचर, मथि चीराह र चिनियर, पच्छा परिसर पा डिहारिए वा अपाडिहारियं वा तिकालं पाडलेहेइ दिले दिणे, जया परिणयं तदा विर्गिवर, भायं च पडिश्रप्पिज्जर, नत्थि भायणं ताहे अडवीय अणगमणपहे छाहीए जो विवाह तस्य निनिधित्ता पस खाले जयराम कुम्भर, एक्कलि पाणपणं भमाडेर, तं पि तत्थेव कुम्भ एवं तिनि वारे, पच्छा कप्पे सरहकट्ठेहि य मालं करेति चिक्खिलेगं लिपर कंटयछ याए म उच्छा एइ, तेरा य भाणपणं सीयलपाणयं ण लयइ. श्रवसावणेण कूगाय भाषा पोति या दिवसे, संत च पाय असं न परे विसंखिज्जर, सं गहाय न हिंडिजर, विराहणा होज, संसत्तं गहाय न समुद्दिजिज परिस्संता जे दिडंति ते लिि य पाणा दिट्ठा ते मया होज्जा, एगेण पडिलहियं बीएण सपिणं सुद्धं परिभुजंति एवं बेव महिय व गालिय दहियस्स नपणीयस् य का विही है। महीर एगा उट्ठी छुम्भ, तत्थ तत्थ दीसंति, असा महियस्त का बिही है। गोरसघोषणेपणा उपोदयं सिपलाविज, प च्छा महुरे चाउलोदर. तेसु सुद्धं परिभुज्जर, असुद्ध तद्देव विवेगो दहियरस, पच्छयौ उयन्ता णियत्ते पडिले हिज्जइ. तीरार सुते विपस बिडी परोचि आभोगानोयार ता णि दिखा दियाण गहवं संवपासा पुण्यमणि विही तिलकीडया वि तद्देव दहिए वा रल्ला तहेव छगकिमिश्री व तदेव संधारगो वा गहिओ घुणाणा गाए तहेव तारिस कडे काजिर उद्देद्दियाहि गर्दिए पत्ति यत्थि तस्स विविणा तांडे सिवि सोडा त्यति लोप छन्पहयाउ विसामिज्जति सत्तदिवसे, कारणगमणं साहे सीयलट तिच्यावाए। चाणं तदेव आगरे निच्या arr विवेगो कीडियाहि संसत्ते पाणए जर जीवंति विप्पं गलिज, बड़े पांडया लवाडे हत्थे उद्धरेवाले (KOR) अभिधान राजेन्द्रः | Jain Education International परिवा वडयं चैव पाणयं होष एवं मक्खिया वि, संघाडपण पुरा एगो भत्तं गेराहर, मा चैव छुम्भइ बीचा पाणयं, हत्था - लेवाडो चेव, जर वि कीडियाउ महयाउ तह वि गलिअं - ति इहरहा मेहं उवहसंति, मच्छिगर्दि यमी हवर जर तंदुलोमा पूरओ ताई पगाते भय दुहिता पोसेन ददरओ कीर, ताहे कोसरणं खोरपण या उ 2 पण पाणण समं विचित्र आउका गमिता का गहाय उदयस्स ढोइजर, ताहे अप्पणा चैव तत्थ पडर, एवमाह दिया पुलिया कीडिया संससिया होखा, सुखो वा कुरो, तांदे खरे विसरत ताओ पविसंति, मुत्तयं च रक्खि जर जाव विप्पसरियाओ। । चउरिदियाणं असमक्खिया अक्विाम्म अक्खरा उकरिअर सिघेप्पर परइन्थे भने पापा हमा तं श्रसणिजं. संजयहत्थे उद्धरिज्जर, नेह पांडा छारेण गुंडिज. कोत्थलगारिया वा बच्छत्थे पाए वा घरं करेजा विषे असा अमिय घर संकामि अंति, संधारण मंकु गरि समाये पायजति बेला पडिलेहिज्जेत दिवसे २ संसज्जर, ताहे तारिसपाहि वेब कट्ठेहिं संकामियंति, दंडर एवं चेय, भमरस्स वि तद्देव विवेगो, सनंपुर सदस्य विवेगो, तरवस पुण्यभडियो विगो बसमा जहा विभासा काव्या।" गता विकलेन्द्रियपरिस्थापनिका । श्राव० एडीहस्याहारस्य परिहाप्यत्वं गोवर चरिया' शब्दे तृतीयभागे ६६६ पृष्ठे उक्क्रम् ) (२) उदकंससक्तस्याहारस्य परिष्ठापनिका । तत्र सूत्रम्निर्णयस्स व गादावरफुलं पिंडवापडिया अणुप्पविइस तो पडिग्गहंसि दगे वा दगरए वा दगफुसिए वा परियावज्जा से य उसिये भोषणजाते भोतव्ये सिया, से य सीए भोयणजाते, तं नो अपणा मुंजेज्जा, नो असिं अणुपदे एते बहुफ हुए थंडिले पडिलेरिया, पमज्जित्ता परिवेयव्ये सिया ॥ १२ ॥ अस्य संबन्धमाहआहारविहरी वृत्त, श्रयमो पारागस्स आरंभो । कायच काssहारे, कायचउकं च पाणन्मि ।। २१७ ॥ आदारविधि पूर्वसूत्रे उक्तः अयं पुनरन्यः पान विि प्रतिपादनाय सूत्रारम्भः क्रियते । तथा श्राहारोऽनन्तरसूत्रे प्रामहणन असा बीज वनस्पतिका रहन पृथिव्यग्निकायाविति काय चतुष्कसुक्तम् । इहापि पानककायचतुष्कमुच्यते तज्ञ शीतोदकमप्काय उष्णोदकमझिकायो मा लिकेरपानकादि वनस्पतिकायो. दुग्धं सकायः एवं चत्वा रोsपि काया श्राप संभवन्तीति । श्रनेन संबन्धेनाऽऽयातस्यास्य व्याख्या निरूप पति पिण्डपातप्रतिज्ञा प्रविष्टस्यान्तः प्रतिम्रपानमध्ये या भूतका पंदकर वाद विन्दुकस्य शर्त वा उदराः प पतेः तचोष्णं भोजन जातं ततो भोज्यम् । अथ शीतं तत् भोजन जातं ततस्तन्नाऽऽत्मना भुञ्जीत. नान्येषां प्रदद्यात् । एकाबहुप्रा प्रदेशे परिहापवितव्यं खादिति । For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy