SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ पएसि (ण) अभिधानराजेन्धः। पएसि (ण) पुषिहे पप्मात्ते । तं जहा-नज्जुमत्तीय विपुलमती य । तहेव केव बयासी-अस्थि णं पदेसी!तव सूरियकता नामा देवी?।हंता अलनाणं भाणियव्वं । एत्य एजे से आमिणिबोहियनाणे सेणं त्यि जया णं तुम्हं पदेसि तं सूरियतं देविं एहायं कयवलिमम अस्थि,एवं चेव मुयाणाणे मोहिणाणे मणपज्जवणाणे वि कम्म कयकोउयमंगलपायच्चित्तं सव्वाअंकारविज्ञसियं केणई य, तत्थ ए जे से केवलनाणे से एणं ममनस्थि। सेणं अरहताएं पुरिसेणं एहाएणंजाब सव्वाबंकारविनूमिएणं सकिं इढे भगवंताणं। इच्चेएणं पदेसी!अहं तब चनबिहेणं गउभत्ये- सफरिसरूवगंधे पंचविहे माणुस्सए कामभोए पञ्चाणं नाणाएं इमेयारूवं अन्भस्थियं जाव समुप्पन्न जाणामि, भवमाणे पासिज्जासि, तस्स णं पदेसी! पुरिसस्स कं दंड पासामि । तए णं पदेसी राया केसिकुमारसमणं एवं बया- निव्वत्तेजेसि ?। अह एं भंते ! पुरिस इत्यपिगं वा सी-अहं णं भंते!इह उबविमामि। पदेसी साए उन- पायच्छिमगं वा मूसानिजग्गं वा एगाहच्च कमाहचं जी. जुमीए तुमंमि चेव जाणए। तते णं से पदेसी गया चित्तणं, वियाओ वमोवेज्जा। अह णं पदेसी! से पुरिसे तुभं एवं ब. सारहिणा सद्धिं केसिकुमारसमणस्स अदूरसामंते नबवि. एज्जा मा णं तुम्हे सामी!सुमहत्तगं हत्यच्चिन्नगं वाजाव सति नवविसित्ता केसिकुमारसमणं एवं बयासी-तुब्ने एं जीविश्रामो ववरोवेहि जाव ताव अहं मित्तनाशनियगसनंते ! समणा निग्गंथाणं एसा सरणा एसा पतिमा एसा यणसंबंधिपरिजाएं एवं वयामि-एवं खलु देवाणुप्पिया ! दिट्ठी एमालई एस हेक एस नबएसे एम संकप्पे एस तुला एस पावाई कम्मा समायरित्ताई इमेयारूवं आवयं पाविज्जामाणे एस पमाण एस समोसरणे जहा अप्लो जीवो अम्म मि, तं माणं देवाणप्पिया! तुब्ने केह पाबाई कम्माईम. सरीरं,नो तज्जीवो तं सरीरीतते णं केसी कुमारसमणे पदे. मायरउ, माणं से वि एवं चेव आवयं पावेज्जासि य जहा सिं रायं एवं वयासी-पदेसि ! अम्हं समणाणं निग्गंथाणं णं हं। तस्स णं तुमे पदेसी! पुरिसस्स खणमवि एयपटुं एसा समजाव एस समोसरणे-जहा अन्नो जीवो अन्नं पमिसुणेनासि? नो इण्डे समढे कम्हा णं भंते ! अवसरीरं,नो तज्जीवो तं सरीरं । तते ६ पदेसी राया केसिक राही से पुरिमे । एवामेव पएसी! तव अज्जए होत्था मारसमणं एवं बयासी-जति णं जंते ! तुम्ने समणाणं इहेव सेयंचियाए नयरीए अधम्मिए जाव नो सम्मं करजनिग्गंथाणं एसा समा जाव एस समोसरणे, जहा अप्लो रवितिं पवत्तेति सेणं अम्हं वत्तव्बयाए सुबह जाव उववरण जीवो अशंसरी, नो तज्जीवो त सरीरं,एवं खलु मम अ. तस्स रणं अज्जगस्स तुयं नत्तुए होत्या इडे कंते० जाव ज्जए होत्या इहेव जंबुद्दीवे दीवे सेयबियाए नयरीए अधम्मिए जाच समस्स वि य णं जाणवयस्त नो सम्म पासण याए से इच्छइ माणुस्सझोग हबमागच्छति, नो चेव करनरवित्ति पन्चत्तेति,से एणं नुन्नं वत्तव्ययाए सुबहुपाचं एं संचारएति.हव्व मागच्छति।तते णं च उहिं गणेहिं पदेसी! कम्म कलिकलुस समन्जिणित्ता कालमासे कालं किच्चा अ अहुणोचव नरए नेरतिए इच्छइ माणुस्सलोग हन्नमागभयरेसु नरएसु नेरइयत्ताए उपवणे। तस्स णं अजगस्स अहं | च्छति मते अहुणोचव नरए नेरइए समच्च्नेयणं वेयमाणे नत्तुए होत्या इ8 कंते पिए मण मणाम धिज्जे वेसा इच्छिइ माणुस्मं लोग हनमागच्छित्तए नो चेन एणं संचाएति सिए सम्पए बहुमते अणुपए करंडगसमाणे जीविउस्सविए हव मागच्छित्तते, अहणाववन्नए नरए निरतिए नगरपाहिययणंदिजणणे दुंबरपुष्फ पि व दुबभे सवाण याए किमंग लगेहिं जज्जो तुज्जो समहिविज्जमाणे इच्च माणुमं सोगं पुण पासणयाए। तं जइ से अजए ममं आगंतुं वए हव्वमागउित्तए नो चेत्र णं संचाएति हन्नमागच्छित्तए ज्जा-एवं खलु नत्तुया ! अहं तव अज्जए होत्था इहेव से अदुणोवचन्नए नरएसु नेरइए निज्जास कम्मंसि अक्खीयंधियाए नयरीए अधम्मिए जाव नो सम्मं करभरवित्ति पंसि अवेडयंसि अणिज्जिनसि इच्छति पाणुसं लोग ह बमामच्छित्तए नो चेव णं संचाएति, एवं निरयाउयंसि क. परतमि,तते णं अहं सुबहुपावं कम्म कझिकलुमं समजिणित्ता जाव चवहो तं माणं तुया!तुम पिजवाहि अधम्मी मंसि अक्खीणंसि अवश्यंसि अणिजिमंसित मा. जाव नो सम्मं करनरवित्ति पवत्तेहिमाणं तुमं वि एवं चेव एम लोग हबमागच्चित्तए नो चेव णं संचाएड हबसुबहपावं कम्मं जाव उववजिहिसितं जया एणं से अज्जएस. मागच्छित्तए । इच्चेहिं चनहिं गणेहि पएसी ! अहुपोचवले म्मं आगंतु एवं वएज्जा,तते गं अहं सदहेजा, पत्तिएज्जा, नरएम नेरइए इच्छइ मातृमं बोगं नो चेत्र णं संचाएE, रोएज्जा जहा प्राप्नो जीवो अन्नं मरीरं,नो तज्जीवो तं सरीरं, हन्धमागच्छित्तए, तं सहाहि णं तमं पदेसी! जहा अन्नो जहाण से अजए ममं आगंतुं नो एवं बयासी,तो मुपति जीवो अन्नसरीरं, नो तज्जीवोतं मरीरं ।। तते णं से पदेसी डिया मे पाया समणाउसो! जहा तजीवो तं सरीरं,णो अन्नो राया केसीकुमारसमणं एवं बयासी-अस्थि णं ते ! जीवो अन्नं सरीरीतते ण केसी कुमारसमणे पदेसारायं एवं एस पत्ती उवमा इमेणं पुण कारणणं णे उवाग Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy