SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ एसि (ग् ) वंदित्ता णमसत्ता जेणेव चाजग्घंटे आसरहे तेणेव उबागच्छ, जत्रागच्छत्ता चारघंटं आसरहं दुरूह, 5रूहइत्ता जामेत्र दिसिं पाजन्नूए तामेव दिसिं पाडेगए तते णं से चिते सारही कल्लं पाठयभाए रयणीए फुल्लुपलकमकोमलु म्मिल्लियम्मि अहे पंडुरे बजाए कलियमssवस्मर सहस्सरस्सिम्मिदियरे तेयसा जयंते साओगेहाम्रो शिगच्छड, पिगच्छत्ता जेएव पएसी राया तेणेव उवागच्छति, नवागच्छत्ता पदेमिरायं करयल०जाब कट्टु जए विजए, बद्धावेत्ता एवं बयासी एवं खघु देवाप्पिया! कंबोएहिं चत्तारि आसा उवयणं उणीया यमदेवापियां लिवेइए एहि गं सामी ! आसे श्रा ३३) निधान राजेन्द्रः । या पासह। तए से पएसी राया चित्तं सारहिं एवं क्यासी-गच्छादितुभे चित्ता ! तेहिं चनहिं चैव आसेहि आसर जुत्तामेव ननवेहि, उद्ववेत्ता जान पञ्चपिगाहि । तते णं चित्ते सारही एसिया रष्मा एवं वृत्ते समाला :तुहिए जान उत्रेति, उद्ववेत्ता एवमापत्तिर्य पच्चप्पियति । तते णं से पएसी राया चित्तस्स सारहिस्स तिए एयम मोच्चा निसम्म हट्ट जाव अप्पमहरवाभरणालं कि सरीरे साओ गिहाम्रो निगच्छति, निगच्छइत्ता जगामेत्र चाउरघंटे आसरहे तेषामेव उवागच्छइ, नवागच्छइत्ता चाउघंटे आमरहे दुरूहति, सेयंवियाए - गरी मज्जं मणिग्गच्छ तते गं से चित्ते सारही तं र अगाई जोयणाई उन्नामे । तते गं से पदेसी राया उद्वेण यतएहाए रहवारणं परिकिलरसति समाणे चि. तं सारहिं एवं बयासी चित्ता । परिफिलंते मे सरीरे, तं प रावतेहि रहे । तए णं से चिने सारही रहं परावतेति, जेणेव मित्रणे उज्जाये तेणेव उवागच्छ, पएस रायं एवं बयामी - एस णं सामी ! मित्रले उज्जाणे, एत्य श्रसा समेकिलामं सम्पमवणेमो । तए णं से पएसी राया चित्तं सारहिं एवं बयासी एवं होउ चित्ता । तए णं से चित्ते सारही जेणेव मियवणे उज्जाणे जेणेव केसिकुमार समएस्स अरमागते तेणेव उवागच्छछ, तुरए निगिएहड़, रहं व रहातो पच्चरुम, तुग्ए मोएति, मोएता पएसिं रायं एवं बयासी - एहिं सामी! आसाणं समं कित्तासम्ममवणेमो। तते णं से पदेसी राया रहातो पच्चोरुनति, चित्तेणं सारहिला सद्धिं श्रसाणं समं किलामं सम्ममत्रणीमाणे पास जत्य केसी कुमारसमये महतिमहाझियाए मणुसपरिसाए मगर य महया मझ्या सदेणं धम्ममाइक्खमाणं पासति, पासिता इमेयारूत्रे अम्भस्थिर संकप्पे समुप्पजित्था - जमा जो जर्म पज्जुवासंति, मुंमा खलु भो मुंरुं पज्जुवासंति, मूढा खन्नु भो मूढं पज्जुवासंति, अपंमिया खलु जो अपंडियं 世 Jain Education International For Private परसि (‍ ) पज्जुवासंति, निनिलो खबु जो निणि खलु जो निव्विाणाणं पज्जुवासंति, केसंति इमे, केस णं एस पुरिसे जडे मूढे मुंडे पंडिते निविष्ठाणे सिरीए हिte नवगए उत्तप्पसरीरे १, एम णं पुरिसे किमाहारेति, किं खाइ, किं पिवति, किं दवयति, किं पयच्छति, जेण एस पुरिसे महतिमहाझियाए मस्तपरिसाए, मज्जगते महया संदेणं बूयाइ १,एवं संपेढेड, संपदेइत्ता चित्तं सारहिं एवं बयासी - चित्ता ! जमा खलु भो जमं पज्जुवासंतिजाव बूयाइ साए त्रियां उज्जाणनूभीए को संचाए मि सम्म पकामं पवियरित्तए । तर चिने सारही परसिरायं एवं बयासी एस सामी सव्वविज्जे केसी नाम कुमारममणे जातिसंप० जाव चानुष्पाणोवगते अहोद्दिए असजीवी । त‍ णं से पदेसी राया चित्तं सारहिं एवं बयासी- अहोहित्तं वयासी चित्ता!, माजी वियत्तं बयासी चित्ता ।। हंता ! सामी ! अहोहियत्तं वयामि, अन्नजीवियत्तं वयामि । अभिगम जे चित्ता! मे एस पुरिसे देता है। सामी ! अनिगमणिज्जे । अभिगच्छामो चित्ता ! अम्हे एयं पुरिसं १ । हन्ता सामी ! अभिगच्छामो । तने एं से पएसी राया चित्ते सारक्षिणा सद्धिं जेणेव केसी कुमारसमणे तेव उनागच्छछ, उवागच्छछत्ता केसिस्स कुमारसमएस अडूरसामंते विद्या एवं बयासी-तुब्ने णं भंते ! होहिया अन्नजीविया । तए णं केसी कुमारसमये पदसिं रायं एवं बयासीसे जहानामए वाणियाइ वा संखवाणियाइ वा दंतनाणियाइ वा मशिवाशियाई वा सुक्कं जेउं कामा नो सम्मं पंथं पुच्छंति, एवामेव पदेसी ! तुमं पुच्छेवि वणयं जंजेनं कामे नो सम्मं पुच्छसि मे नूगां तत्र पदेसी ! मम पासित्ता अयमेयारूवे अन्न थिए० जाव समुप्पज्जित्था - जमा भोज पज्जुवासंति ० जाव पवियरिणं । पदेसी ! एस अट्ठे समट्ठे ?। हंता प्रत्थि । तए एां से पदसी राया केसी कुमार समणं एवं बयासी-से केणं जंते ! तुब्नं णाणं वा दंसणं वा, जेणं तुम्भे मम एयावं अन्नत्थियं० जाव संकष्पं समुप्प जाह, पासद ? । ततेां से केसी कुमारसमले पएसिरायं एवं बयासी एवं खलु पदेसी ! अम्हं समणाणं निथाएं पंचविहे गाणे पम्पत्ते । तं जहाआनिषिबोदिया, सुगणाले, ओहिणाणे, मण्पज्जवणणे । से किं तं श्रनिबिडियणाये ? । आजिबिहिया चन्त्रिते । तं जहा उग्गहे, इहा, वाए, धारणा से किं तं उग्गहे ?। उग्गहे विडे पत्ते । तं जहा नंदी जाव मेत्तं धारणा । सेतं आजित्रिोहिणाएं । से किं तं सुनाएं ? | सुयनाणं कुविहं पमात्तं- अंगपविच, अंगबाहिरं च सव्वं भणियन्नंजाव दिट्टिवाओ। ओहिनाणं से किं तं सूयं वयोवसमियं च जहा नंदीए। मरण प्रज्जवनाणे * नन्दीसूत्रे यथा कृता तथाऽत्रापि कर्तव्या । Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy