SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ पएसि (ण) अभिधानराजेन्द्रः। पएसि (ण) च। एवं खलु भंते ! मम अन्जिया होत्या इठेव सेयंचि. चाएइ अदुणाववाए देवे दिव्येहि कामनांगेहि मच्छिते. यानयरीए धम्मियाजाव धम्मेणं चेव वित्तिं कप्पेमाणा स. जाव अकोवक्मए । तस्म णं एवं भव इयाणगस्थि मुनुत्तेमगोवासिया अहिगयजीवाजीचा सब्बो वप्लोजाव अ- ण गच्छंतागं कानेणं इहिं अप्पान्या कालधम्मणा संजुत्ता पाणं नावेमाणा विहरति । से णं तुम्नं वत्तवयाए मुबहु नवंति, से णं इच्छेज्जा माणुमं लोग नो चेव णं संचाए पुराणोवयं समन्जिणित्ताकासमासे काल किच्चा अन्नयरेम अहुणोचवणए देवे दिव्वेहिंन्जाव अजमोववमए । लसणं देवलोएसु देवत्ताए उचवन्ना | तीसे णं अज्जियाए माणुस्सए उराख्ने गंधे परिकले पमिलोमे वि य भवति उर्फ़ पि अहं ण सुए होत्या इहे कंते जीवपासणयाए, तं जाणं यणंजाव चत्तारिपंचजोयणमयाई असुने मापुस्मए गंधए अज्जिया ममं आगंतु एवं वज्जा । एवं खलु नत्तुया ! अहं अजिममागच्चड,से णं इच्छेना माणुसं लोग णो चेव णं संतब अज्जिया होत्या हेव सेयंबियाए नगरीए धम्मिया० चाइज्जा, चेहिं चनहिं गणेहिं पएसी! अहुणेववप्लए देवे जाब वित्ति कप्पेमाणी समणोवासिया० जाब विहरामि, देवलोएसु इच्छेज्जा माणुसं लोग दृब्वगागच्चित्तए, नो चेव तए णं अहं पुप्मोववयं समन्जिणित्ता अन्नतरेसु देवनोएसु एणं संचाए हन्नमागजित्तए तं सहाहि णं तुमं पएमी। जहा उपवधा,तं तुमं पिणत्तु या!जवाहि धम्पिएन्जाव विहराहि, अन्नो जीवो अन्नं सरीरं,नो त जीवो तं सरीरं॥ तए णं मे तो णं तुमंवि एवं चेव सुबहपुराणोरवयं समज्जिणित्ता. | पएसी राया केसिकुमारसमणं एवं बयासी-अस्थि णं जंते ! जाव देवलोएसु उवव जिनहिसि । तं ज णं सा अज्निया एमा पन्नत्ती उवमा,इमेणं पुण कारणेणं नो उवागच्चइ,एवं खयु मम आगंतु एवं वएज्जा, तो एं अहं सादहेज्जा, पत्तिए- नंते! अहं अनया कयाइ वाहिरियाए उवट्ठाणसाझाए बज्जा, रोएज्ना, जहा अन्नो जीवो अप्नं सरीरं, नो तज्जीवो दुहिं गणनायगदंझणायगईसरतवरमाडंबियकोमुविय इमतं सरीरं, जम्हा अज्जिया ममं आगंतु नो एवं बयासी-त. सेट्टिमेणवइसत्यवाहमंतिमहामंतिगणगदोबारियअमञ्चपीढम्हा सुपहिया मे पणा जहा तज्जीयो त सरीरं,नो अन्नो मद्दननगरनिगमद्वयनंधिवानेहिं माँई परिव विहरामि । जीवो अन्नं सरीरं । तए णं केसी कुमारसमणे पदेसीरायं एवं ममं नगरगुनिया ससक्खं सहोढं सगवेज अवाउ बयासी-जया [ तुमंपएमी! एहायं कवनिकम्म कयको- धणवकं चोरं नवोति नए अहं तं पुरिसं जीवंत चेन उयमंगलपायच्छित्तं नापसाडगभिंगारं कमुच्छयहत्यगयं अउकुंभीए पक्खिवावेमि, अयोमरणं पिहाणे पिहावेमि, देवकुलमापविसमाणं केइय पुरिसे बच्चघरंमि ठिच्चा एवं बए- अएण य तनएण य कयावेपि,अयपच्चत्तिएहिं पुरिसींह जाहि ताव सामी !इह मुहुत्तगं आमयह वा,मयह वा,चिट्ठह रक्खायोमि, तए णं अहं अन्नया कयाइ जेणेव सा अओवा,निसीयह वा,तुपट्टहवा,तस्स तुपं पएसी! पुरिमस्सख- कुंजी तेणेव उवागच्छामि,तेणेव उवागच्चित्ता तं अओकुंनि णमविएयपढे पमिमुज्जासि। णोडणढे समठे। कम्हाणं नग्गलच्चावमि, नग्गलच्छवेत्ता तं पुरिसं सयमेव पासामि, नंते ! असुती तं सामंतो। एवामेव पएमी! तब वि अज्जिया नो चेच गं तीसे अयोकुंभीए के जिम्मेड वा, विवरेड होत्या इहेव सेयंबियाए नयरीए धम्पियाजाव विहरति । सा वा, राई वा । जो णं से जीवे अंतोहिंतो बहिया एं अम्हं वत्तयाए सुबहूजाच उपत्रमा। तीसे एं अज्जियाए निग्गए। जहणं ते! तीसे अयोकुंजीए होज्जा केइ तुम्हंणनए होत्या इच्छति माणुमं लोगं हवमागच्चिए, नो छिके वाजाव राई वा,जो णं से जीवे अंतोहिंतोनिचेवणं संचारएति इन्चमागस्किए। चउहि चणं ठाणेडिं पदे गते, तो णं अहं सहेज्जा, पत्तिएज्जा, जहा अन्नो जीसी! अहापोचवणए देवे देवलोएम इच्छेज्जा माणुसं सोगं वो अन्न सरीरं, जम्हा णं ते! तीसे अयोकुंनीए नत्यि नो चेत्र णं संचाएति हबमागत्तिाए, अहुणोवाए केइ निम्मे वाजाव निग्गए,तम्हा मुप्पतिट्ठियामे पतिदेवे देवलोएस इच्छेज्जा माणुसं सोगं नो चेव णं संचाएति ना जहा-तज्जीवो तं सरीरं, नो अन्नो जीवो मन्नं सरीरं। धमागन्छित्ताए, अहुणोववस्मे देवे देवलोएमु दिब्बेहि तते णं केसी कुमारसमणे परसिरायं एवं बयासी-से नहाकामभोगेहिं मुच्छिते गढिते अजकोववो, से णं माणुस्सए नामए कूमागारमानामिया होनिता गुप्ता गुत्तदुवारा कामभोगे नो पाढाति, नो परिजाणाति, से णं इच्चिज्जा निवायगंभीरा, मह ए के पुरिमे रिं च दं च गहाय माणमं सोगंनो चेव णं संचाएति अहणोचनमो देवे देवो. मसालं अंतो २ अप्पविसति,अणुप्पविसित्ता तीसे कूमाएसु दिव्वेहि कामभोगेहि मच्छितेजाब प्रज्कोववन्ने। त- गारसालाए मन्यो समंता घणनिचयनिपिछडाई दुवारवयसणं माणुस्सए पिम्मे वोच्चि जबति,दिने पिम्मे सं- पापिधेति,पिधेचा तीमे कृटागारसालाए बहुमकदेसभाकंते भवति, से णं इच्छेन्ना माणुमं लोगं, णो चेवणं सं एविच्चा तं नरिंदणं महया महया महेणं नामज्जा,से नू Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy