SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ (३२) पएसि (ण) अभिधानराजेन्डः। पएसि (ण) यस्स वि सवणयाए इहतुट्ठ० जाव हियए जवइ,से णं केसी ण देवाणुप्पिया! पदेसिस्स बहुगुणतरं होत्था जण वयस्स । कुमारसमणे पुवाणुपुचि चरमाणे गामाणुगामं दूइज्जमाणे | तए ण केमी कुमारसमणे चित्तं सारहिं एवं बयासी एवं खलु इहमागए,इह संपत्ते, इह समोसदे इहेत्र सेयंबियाए णगरीए चनहिं गणेहिं चित्ता! जीवा केवक्षिपएणतं धम्मणोलभेबहिया मियवणे उज्जाणे अहापभिरूवं. जाव विहरइ। तं जना सवणयाए,तं जहा आरामगयं वा नजाण गयं वा सगच्छामो णं देवाणुप्पिया! चित्तस्म सारहिस्स एयमढें पियं मणं वा माहणं चाणो अभिगच्छति,णो वंदति,णो णमंमति, णिवेदेमो,पियं ते नवउ, अपमास्स अंतिए एयमटुं पडिसुणं- यो सकारोति, णो संमाणे, णो कहाणं मंगलं देवयं चेइयं ति, पडिमुणंतित्ता जणव सेयंबिया णयरी जेणेव चित्तस्म पि व पज्जुवासति, णो अट्टातिहेकाहिं पसिणावागरणाई सारहिस्स घरे जेणेव चित्ते सारही तेणेव नवागच्छइ, चित्तं पुच्छह, एएणं गणेणं चित्ता ! जीवे केवनिपाणत्तं धम्म सारहि करयन जाव बद्धाति, बछावइत्ता एवं बयासी- णो समति सवरण याए । उबस्सयमयं समणं वा तं चेवन जस्स गं देवाणुपिया! दमणं कंखतिजाव अनिलसति, | जान एपणं वीयहाणेणं चित्ता! जाव केवनिपएणतं धजस्स णं गायगोयस्स विसवणयाए हहतुट्ठ० जाव भव मं णो लभति सत्रणयाए । गोयरग्गगयं समणं वा० नाव ह, से ए अयं पासावच्चिज्जे केसी णाम कुमारसमणे पु- | णो पज्जुवासइ, णो दिनलेणं असणपाहाखाइमसाइमेण वाणूपुचि चरमाणेजाव समोसदे जाब विहरति , तए | पमिलानेइ, णो अट्ठाई. जाव पुच्छति, एएण विगणेणं णं से चित्ते सारही तेसिं उज्जापपानगाणं अंतिए एयमढे चिता । जीवे केवन्निपण धम्म णो लभइ सवण्याए । सोचा णिसम्म हहतुट्ठ० जाव पासणाओ अन्तुढेइ, पा जत्य विएं समणेणं वा माहणेणं वा सर्फि अभिसमस्यायपीढाओ पचोरुहति,पान्याओ मुयति,मुयइत्ता एगसाडियं गच्छड, तत्य वियणं हत्येण वा वत्येण वा अप्पाणं आउत्तरासंगं करेइ, करेसा अंजलिमनालयहत्य केसीकुमा- वरित्ता चिट्ठ, एएणं गणेणं केवलिपाण धम्मं णो रसमणाभिमुहे सत्तट्ठपयाई अणुगच्च,अणुगच्छइत्ता कर. बज सवणयाए । एएहि चनहिं गणेहिं जीवे केवलिपयापरिम्गहिय एवं बयासी-मोऽत्यु णं अरहंताणं जाव मत्तं धम्म को लभा । चित्ता! च उहिंगणेहिं जीवे केवलि. संपत्ताणं,णमोऽत्थु णं केमिस्स कुमारसमएस्स मम धम्माय- पएणतं धर्म लजह सवणयाए । तं जहा-पारामगयं वा रियस्स धम्मोवएसिस्स,चंदामि णं भगवं तत्थ य इहगए ति समणं वा माहणं वा बंद, मंस जार पज्जुवासति, अकटु वंदति,णमंसति, उजाणपालए विउलणं वत्यगंधमला- हाई. जाव पुच्च । एएगणेणं चित्ता ! जाव लजति संकारेणं सकारोति, सम्माणेति, विउल्लेणं जीवितारिहं पीइ- सवण पाए । एवं नवस्मयगय गोयररगयं समणं वाजाव पदाणं दनयति,पमिविमज्जेति,कोबियपुरिसे सद्दावेइ,सद्दा- उजवासंति विनले जाव पडिलाभेति अट्ठाइन्जाव पुच्छइ, वेत्ता एवं बयासी-खिप्पामेव नो देवाणुप्पिया ! चाउग्घंट एएण वि ठाणेणं जाव सवणयाए जत्य विणं ममणेणं वा आमरह जुत्तामेव नववेजाव पञ्चप्पिणछ। तते णं ते को- माहणे वा अभिसमागच्छद,तत्थ वि य णं णो हत्येणं वा० बियपुरिसे खिप्पामेव सच्चत्तं सज्कयं नाव उद्ववेत्ता तुरए त- जाव आवरेत्ताणं चिट्ट, एपण वि गणेणं चित्ता ! जीवे माणत्तियं पनापिणंति ।से चित्ते सारही कोबियपुरिसाणं केवलिपातं धम्मं ल भइ सवणयाए । तुम्हंण चित्ता! पअंतिए एयमह सोच्चा णिसम्म हट्ठजाव दियए एहाए एमी राया आरामगयं वा तं चेव सव्वं नाणियन्वं प्राइस कयवलिकम्मेजाव सरीरे जेणे व चाजम्घटेजाव मुरूहित्ता एणं गमएणंजाव अध्याणं आवरेत्ताएं चिट्ठति,तं कहं णु सकोरिंट०महया जमचमकरणं तं चैव पज्जुवास, धम्मक-- चित्ता! पएमिस्स रमो धम्ममाइक्खिस्मामो ? । तते णं मे हाजाच । तए से चित्ते सारही केमिस्म कुमारसमणस्स चित्ते सारही केसीकुमारसमणं एवं बयासी-एवं खल भंते ! अंतिए धम्म सोच्चा णिसम्म हतुझे तहेव एवं बयासी- अमया कयाइ कंबोएहिं चत्तारि आसा उवणयं नवणीया, एवं खल्ल ते! अम्हं पदेसी राया अधम्मिए जावस- ते मए पएसिस्स रएणो प्राणया चेत्र विएणया तएवं इस्स वि जणवयस्स णो सम्मं करनरं पनत्तेति, तं जइ एं खा जंते ! कारणेणं अहं पएसिसाणं रायं देवाणप्पि. देवाणप्पिया ! पदोसस्स रमो धम्ममाइक्खेज्जा बहुगुणु. याणं अंतियं हवमाणइस्सामो, तम्हा णं देवाणप्पिया ! त्तरं खलु होउजा पदेसिस्स रमो, तेसि णं बढ़ण य । तुब्ने पएसिस्स रगणो धम्ममाइक्खेज्जाह,वंदे ण नंते ! तु. उपयचउप्पयमिगपसुपक्खिमरीसिवाणं, तं जाणं देवाणु- ने पएसिस्मरणो धम्ममाइक्वज्जा । तते णं केसी कुमारसमप्पिया ! पदेसिस्स रमो धम्ममाइक्खेज्जा बहुगुणत्तरं फलं चित्तं सारहिं एवं बयासी-अवियाई चित्ता!जाणिस्सामो। होज्जा तेसि गं बहूणं समणमाहण निक्खुयाणं, तं जातते णं से चित्ते सारही केसीकुमारसमणं बंबइ, णमंसति, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy