SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ (३०६) अभिधानराजेन्द्रः। पमिक्रमण पमिकमा रयावलिया' शब्दे चतुर्थभागे २१०६ पृष्ठे गता] [कप्पिया अंतगडदसाओ, अणुत्तरोववाइयदसाओ, पाहावागरणं, उत्ति सौधर्माऽऽदिकल्पगतवक्तब्यतागोचराः प्रन्थपद्धतयः विवागसुयं, दिट्टीवाश्रो । सव्वहिं पि एयम्मि दुवालसंगे कल्पिका उच्यन्ते । [ कल्पिकावक्तव्यता ‘कप्पिया' शब्दे तृतीयभागे २४० पृष्ठे प्रतिपादिता] [कप्पवाडिसियाउ ति] गणिपिडगे भगवंते समुत्ते सत्थे सग्गंथे सनिज्जुत्तिए स• सोहम्मीसाणकप्पेसु जाणि कप्पप्पहाणाणि विमाणाणि संगहणिए जे गुणा वा भावा वा अरहंतेहिं भगवंतेहिं पताणि कप्पडिसयाणि, तेसु य देवीश्रो जा जेण तयोवि. सत्ता वा, परूविया वा, ते भावे सद्दहामो, पत्तियामो, रोसेसेण उववन्नाश्रो, इडिं च पत्ताश्रो, एवं जासु सवित्थरं एमो, फासेमो, पालेमो, अणुपालेमो ते भावे सहहंतेहिं पवधिज्जद, तायो' कल्पावतंसिकाःप्रोच्यन्त इति। [अत्रा. त्तियंतेहिं रोयतेहिं फासंतेहिं पालंतेहिं अणुपालंतेहिं अंतो थे तृतीयभागे २३५ पृष्ठस्थः ‘कप्पडिसया' शब्दो विलोकनीयः ] [ पुफियाश्रो त्ति] इह यासु ग्रन्थपद्धतिषु पक्खस्स जं वाइयं पढियं परियट्टियं पुच्छियं अपेहियं गृहवासमुकुलपरित्यागेन प्राणिनः संयमभावपुष्पिताः सु. अणुपालियं तं दुक्खक्खयाए कम्मक्खयाए मुक्खाए खिताः, पुनः संयमभावपरित्यागतो दुःखावाप्तिमुकुलनेन बोहिलाभाए संसारुत्तारणाए तिकटु उपसंपज्जिता णं मुकुलिताः, पुनस्तत्परित्यागादेव पुष्पिताः प्रतिपाद्यन्ते ताः विहरामि, अंतो पक्खस्स जे न वाइयं न पढियं न परिपुष्पिता उच्यन्ते । [वशाध्ययनाऽऽत्मिका पुष्पिकेति 'पुष्किया' शब्दे प्रतिपादयिष्यते] [पुष्फचूलियाश्री त्ति] पूर्वो यद्रियं न पुच्छियं नाणुपेहियं नाणुपालियं संते बले संते तार्थविशेषप्रतिपादिकाः पुष्पचूडा इति ।['पुष्फचूलिया' वीरिए संते पुरिसयारपरक्कमे तस्स पालोएमो, पडिक्कमामो, शम्देऽत्रार्थे विवारो निरूपयिष्यते ] [वरिहदसाश्री त्ति ] | निंदामो, गरिहामो, विउद्देमो विसोहेमो, अकरणयाए अवृष्णिरन्धकवृष्णिनराधिपः, तद्वक्तव्यताविषया दशा वृष्णि भुठेमो, अहारिहं तवोकम्मं पायच्छित्तं पडिवज्जामो, तस्स दशा उच्यत इति ।[अस्या विषये बही वक्तव्यता 'वरिहदसा' शब्दे ] [पासीविसभावणाश्रो त्ति ] श्राश्यो दं मिच्छा मि दुक्कडं। प्रास्तासु विर्ष येषां ते आशीविषाः । ते च द्विविधाः-जाति- एतच्च प्राग्वत् व्याख्येयं, नवरं गणिपिटकम् प्राचार्यस्यार्थ तः, कर्मतश्च। [पा०] [आशीविषभावना 'प्रासीविसभा- सारप्रधानभाजनमित्यर्थः । (आयारो त्ति ) आचरणमाचावणा' शब्दे द्वितीयभागे ४८८ पृष्ठे गता] [ दिट्ठीविसभा- र:, आचर्यत इति वाऽऽचारः, शिष्टाऽऽचरितो ज्ञानाऽऽद्याघणाश्रो त्ति ] दृष्टौ विपं येषां ते दृष्टिविषाः, तत्स्वरूप- सेवनविधिरित्यर्थः । तत्प्रतिपादको अन्थोऽप्याचार एवोप्रतिपादिका दृष्टिविषभावना इति । [अङ्गबाह्यकालिकक्षुत. च्यते [आचारभेदाः 'प्राचार' शब्दे द्वितीयभागे ३४० विशेषत्वम् दिविधिसभावणा' शब्दे चतुर्थभागे २५१६ पृष्ठे दर्शिताः ] आचारप्रतिपादको ग्रन्थः (तत्स्वरूपम् पृष्ठे गतम् ][चारणभावणाश्रो ति] अतिशयबहुगमनाऽऽग- 'आयारंग ' शब्दे द्वितीयभागे ३४१ पृष्ठादारभ्य दर्शिमनस्वरूपाच्चरणाच्चारणाः सातिशयगमनाऽऽगमनलब्धि- तम् ) [ सूयगडो त्ति ] ' सूच ' सूचायाम् , सूचना. सम्पन्नाः साधुविशेषाः, ते च द्विविधाः-विद्याचारणाः, जला- त्सूत्रं,सूत्रेण कृतं सूत्रकृतं, स्वपरसमयाऽऽदिसकलपदार्थर, चारणाश्च । [पा०] [ चारणभेदाः 'चारण' शब्दे तृतीय- चकं यदित्यर्थः। ['सूयगड' वक्तव्यता 'सूयगड' शो भागे ११७३ पृष्ठे गताः] [ महासुमिणभावणाश्रो ति] म. दर्शयिष्यते] [ठाणं ति] तिष्ठन्त्यासते वसन्ति यथावदभिधेहास्वप्नानि गजवृषभसिंहाऽऽदीनि भाव्यन्ते यासु ता महा. यतयैकत्वाऽऽदिविशेषिता प्रात्माऽऽदयः पदार्था यस्मिस्तत् स्वप्नभावना इति। [अत्र 'महासुमिणभावना' शब्दो वि स्थानम् अथवा-स्थानशब्देनेहैकाऽऽदिकःसङ्ख्याभेदोऽभिधीलोकनीयः] [तेयगनिसग्गाणं ति] तैजसनिसर्गो पर्यते यते, ततश्चात्माऽऽद्यर्थगतानामेकाऽऽदिदशान्तानां स्थायासुतास्तैजसनिसर्गा इति अत्र चाऽऽशीविषभावनाऽऽदि- नानामभिधायकत्वेन स्थानमाचाराभिधायकत्वादाचारवदिप्रन्थपञ्चकस्वरूपं नामानुसारतो दर्शितं,विशेषसंप्रदायश्च न ति। [विशेषतः स्थानशब्दार्थः। तत्प्रतिपादकग्रन्थवक्तव्यता च दृष्ट इति । एतान्यपि पत्रिंशदध्ययनान्युपलक्षणभूतानि 'ठाणंग' शब्दे चतुर्थभागे १६१५ पृष्ठे दर्शिता] [समवाश्री द्रष्टव्यानि, यता भगवतो वृषभस्वामिन श्रादितीर्थकरस्य च- त्ति समिति सम्यक् अवेत्यधिक अयः जीवाऽऽदिपरिच्छेदः तुरशीतिप्रकीर्णकसहस्राणि तथा मध्यमानामजिताऽऽदीनां समवायः,तद्धेतुश्च ग्रन्थोऽपि समवाय इति[समवायशब्दार्थः पार्श्वपर्यन्तानां जिनवराणां संख्येयानि प्रकीर्णकसहस्राणि, 'समवाय' शब्दे,तत्प्रतिपादकग्रन्थवक्तताऽपि तव प्रतिपाद. यस्य यावन्तः शिष्यास्तस्य तावन्तीत्यर्थः । तथा चतुर्दश- यिष्यते] [विवाहपएणत्ति ति] विशिष्टा वाहा अर्थप्रवाहाप्रकीर्णकसहस्राणि भगवतो बर्द्धमानस्वामिन आसन्निति । स्तत्वार्थविचारपद्धतय इत्यर्थः,तेषां प्रज्ञप्तिः प्रज्ञापनं व्याख्याउक्तं कालिक, तदभिधानाच्चाऽऽवश्यकव्यतिरिक्तं , तद्भण- नं यस्यां सा विवाहप्रशप्तिः । पूज्यत्वेन नामान्तरतो भगवनाच्चाङ्गबाह्यं श्रुतमुक्तम् । तीत्यपीयमुच्यते। [भगवत्या व्याख्या 'विवाहपरणत्ति 'शसाम्प्रतमङ्गप्रविष्टश्रुतसमुत्कीर्तनायाऽऽह. ब्दे करिष्यते] [नायाधम्मकहाश्रो त्ति ] शातान्युदाहर णानि, तत्प्रधाना धर्मकथा ज्ञाताधर्मकथा । [तद्वक्तव्यता नमो तेसिं खमासमणाणं जेहिं इमं वाइयं दुवालसंग 'णायाधम्मकहा' शब्दे चतुर्थभागे २००६ पृष्ठे गता] [उवागणिपिडगं भगवंत। तं जहा-आयारो, सूयगडो, ठाणं,सम- सगदसाश्रोत्ति] उपासकाः श्रावकास्तद्गतक्रियाकलापप्रवाओ,विवाहपन्नत्ती, नायाधम्मकहाओ, उवासगदसाओ, तिबद्धा दशाध्ययनापलाक्षता उपासकदशाः [उपासकदशा www.jainelibrary.org Jain Education International For Private & Personal Use Only
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy