SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ पडिकमया गाणं चारणभावणाणं महासुमिरणभावणा णं तेयगनिसगाणं सव्वहिं पि एयम्मि अंगबाहिरे कालिए भगवंते स / सत्सगं संनिज्जुत्तिए ससंगहणिए जे गुणा वा भावा वा अरतेहिं भगवंतो पन्नता वा परूविया वा, ते भावे सदहामो, पत्तियामो, शेएमो, फासेमो, पालेमो, अणुपालेमो, ते भावे सदतेहिं पत्तियंतेहिं फासंतहिं पालितेहि अनुपालितेहिं अंतो पक्खस्स ने बाइयं पडियं प रियहियं पुच्छि अनुपेहिवं अपालिय तं दुक्खक्खयाए कम्मवखयाए मुक्खाए बोहिलाभाए संसारुतारणाए तिउवसंपज्जित्ताणं विहरामि । अतो पक्खस्स जं न कट्टु वाइयं न परियं न परियहियं न पुरियं नाशुपेहियं नापालिय संत बले संते वीरिए संते पुरिसवारपरकमेत स्लोमो, पडिकमामो, निंदामो, गरिहामो, विउमो विसोहेमो, करणयाए अन्भुट्टेमो, अहारिहं तवोकम्मं पायच्छत पडिवज्जामो तस्स मिच्छा मि दुक्कडं ॥ एतदपि पूर्ववद् व्याख्येयम् । नवरम्-" (उत्तरज्झयणारं ति) उत्तराणि प्रधानान्यध्ययनानि रुढिवाद्विनयतादीन्येव पविशत् प्रथमाङ्गोपरि पाठातराध्ययनानीति पा० (अत्र विशेषः 'उत्तरज्झयण ' शब्दे द्वितीयभागे ७६४ पृष्ठे प्रतिपादित) [दखाओ सि] दशाध्ययनाऽऽत्मको प्रत्यविशेषो दशाः, दशाश्रुतस्कन्ध इति यः प्रतीत इति । [ दशाश्रुतस्कन्धविषये 'दसासुयक्खंध ' शब्दश्वतुर्थभागे २४८५ पृष्ठस्थोऽवलोकनीयः ] ( कप्पो त्ति ) कल्पः साध्वाचारः, स्थfarmerssदिर्वा तत्प्रतिपादकमध्ययनं कल्प इति । [ कल्पस्य सर्वो विषयः कप्प शब्दे तृतीयभागे २२० पृष्ठे मतः । कल्पव्यवहारयोर्भेदः ववहार शब्दे परते ] ( चचहारीत्ति ) प्रायश्चित्तगोचरव्यवहारप्रतिपादकमध्ययनं व्यवहारइति । [ व्यवहारविषये बहुवक्तव्यता, सा च ' ववहार ' शदे दर्शविष्यते ] ( इतिभासियाई ति ) पयः प्रत्येक बुद्धसाधवः [पा०] तैर्भाषितानि पञ्चचत्वारिंशत्यवान्य ध्ययनानि श्रवणाऽऽयधिकारवन्ति ऋषिभाषितानि । [पा०] [ वृद्धसंप्रदायश्चात्र ' इसि भासिय शब्दे द्वितीयभागे ६३५ पृष्ठे गतः ] (निसीहं ति) निशीथो मध्यरात्रिस्तमहोभूतं पद्भ्ययनं तनिशीथम, आचाराङ्गमत्वर्थः । [ निशीथवक्तव्यता सिसीह शब्दे चतुर्थभागे २१४० पृष्ठे गता ] अस्मादेव प्रन्थार्थाभ्यां महत्तरं महानिशीथम [महानिशीथवक्तव्यता 'महाणि सीह' शब्दे वक्ष्यते] (जंबुद्दीवपन्नाति सि जम्बूद्वीपाऽऽदिस्वरूपप्रज्ञापनं यस्यां ग्रन्थपती सा जम्बूद्वीपतिः। [ सर्वोऽन्यस्था विषयः जंबूदीयपराणसि' शब्दे चतुर्थभागे १३७६ पृष्ठे गतः ] ( सूरपन्नति ति) सूरचरितप्रज्ञापनं यस्यां सा सूरप्रशतिः केचिदेनामुत्कालि कमध्ये satयन्ते । तदपि युक्तम् । नन्द्यध्ययनेऽप्यस्या उत्कालिकमध्ये ऽधीतत्वादिति [अत्रार्थे सुरपति' शब्दो विलोकनीयः ] ( चंदपरणत्ति ति ) चन्द्रचारविचारप्रतिपादको अन्धधन्द्रशतिः। [ चन्द्रप्रशतिविषये चन्द्रि विलोकनीयः ] ( दीवसागरपन्नत्ति त्ति ) द्वीपसागराणां 4 " 6 ७७ Jain Education International 6 6 (३०५ ) अभिधान राजेन्द्रः । " पडिकमया प्रज्ञापनं यस्यां प्रभ्थपद्धती सा द्वीपसागरप्रशतिः । [ द्वीपसागरमशप्तिविषयेऽपि द्वीपसागरप्रशमिग्रन्थो विलोकनीयः ] इह चावलिकाप्रविष्टेतरविमानप्रविभजनं यस्यां ग्रन्थपद्धती सा विमानप्रविभक्तिः, सा बैकाऽल्पग्रन्थार्था तथा अन्या महाप्रस्थार्था, अतः झिका विमानप्रविभक्तिः, महती वि मानविभक्तिः । [स] अङ्गस्याचारादेश्चूतिका यथाऽऽचारस्यानेकविधा इहोक्तानुक्तार्थसङ्ग्रहा55मिका चूलिका [अंगलिया प्रथमभागे ३७ पृष्ठे व्यास्याता ] ( बग्गचूलिय चि) इह वर्गों ऽध्ययनाऽऽदिसमूह, य थाऽन्त शास्यष्ठी वर्गों इत्यादि. तस्य पुलिका वर्गपूतिका [ वर्गचूलिकावक्तव्यता ' गोट्ठिल ' शब्दे ६५० पृष्ठे गता ] (विवाहयति) व्याख्या भगवती तस्याश्चलिका व्या व्यावृलिका [विशेषश्यात्र विवाहपति शब्दे दर्शविष्यते ] [ अरणीयपार सि] हायसी नाम देवः तत्समनिबद्धो ग्रन्थस्तदुपपातहेतुरोपात (पा०) (अरुणोप पातविशेषचिन्तायाम् ' अरुणोववाय ' शब्दः प्रथमभागे ७६६ पृष्ठस्थोऽवलोकनीयः ] एवं वरुणेोपपातः। [श्रत्रार्थे व रुणोयवाय शब्दो विलोकनीयः ] गरुडोपपातः [ अत्रायें 'गरलायचाच 'शब्दस्तुतीयभागे ८२२ पृष्ठेस्थो द्रष्टव्यः] वैमरणोपपातः [वैश्रमणोपपातविषये 'देसमवायशब्दो द्रष्टव्यः] वेलंधरोपपातः [वेलंधरोपपातार्थः 'वेलंधरोववाय' शब्दे विलोकनीयः ] देवेन्द्रोपपातः [ अस्योत्कालिकतभेदत्वम् ' देविंदोववाय ' शब्दे चतुर्थभागे २६२७ पृष्ठे गतम् ] (उद्वासु ति) उत्थानछ्रुतमध्ययनम् । [ पा०] अत्र चूर्णि 'उठ्ठाणसुय ' शब्दे द्वितीयभागे ७५० पृष्ठे गता ] [ समुट्ठासुपति] समुत्थानश्रुतमध्ययनम् । "तं पुरा समत्तकजे तस्सेव कुलस्स वा गामस्स वा जाव रायहाणीए वा से वेव समणे कय सङ्कप्पे तुट्ठे पसन्ने पसन्नलेस्ले समसुहासत्थे उवउत्ते समुट्ठाण सुयमज्भयणं परियछेद एवं दोन्नि तिनि वा वारे, ताहे से कुले वा गामे वा जाव रायहाणी वा पचिते सुपसत्थमंगलकलयलं कुणमाणे मंदार गईए सलीलयं आगच्छंते समुट्ठाइ, श्रवसर त्ति वृत्तं भवइ । एवं कयसंकष्पस्स परियद्वंतस्स फुवुट्ठियं पि समुट्ठेइ । इतः षष्ठयन्तानि श्रुताभिधानानि दृश्यन्ते, विभक्तिविपरिणामात्प्रथमान्तानि व्याख्येयानि । अथवा - णकारस्यालङ्कारार्थत्वात्प्रथमान्तान्येवामूनि द्रष्टव्यानि । अथवा प्रथमातान्येवामूनि पठनीयानि, क्वापि तथैव दर्शनात्। नागपरिक्षा (गागति) नागो नागकुमारस्तर समयनिषद्धमध्ययनम् । " तं जया समणे उवउत्ते परियट्टेइ तया श्रकयसंकम्पस्स वि ते नागकुमारा तत्थत्था चेव परियारांति, वंदंति, नमंसंति, बहुमाणं च करेंति, संघमाइयकज्जेस य वरदा भयंतीति ।" नागकुमाराणां स्थितिः 'ठिह' शब्दे चतुर्थभागे १७१६ पृष्ठे गता ) (उच्छ्वासनिःश्वासक्रियाच 'आण' शब्दे द्वितीयभागे १०६ पृष्ठे दर्शिता) (आहार 'आहार' शब्दे वि तीयभागे ५०४ पृष्ठे दर्शितः ][ एतेषामसुरकुमारसममाहारः 'सम' शब्दे दर्शयिष्यते ][ लागकुमार शब्दोऽप्यवलो कनीयः ] ( निरयावलिओ ति) निरयालिकाः वायु बलियापविद्धा इयर व निरया तग्गामियों व नरति रिया पसंगी भिजंति ।" [ निरयायलिकाय यता सि * एवं वरुणोपपातगरुडोप ० वैश्रमणोप • वेलंधरोप • देवेन्द्रोपपातेष्वपि वाच्यम् । 33 66 6 4 " For Private & Personal Use Only · www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy