SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ पडिक्कमण (३०७) प्राभिधानराजेन्दः । पमिकमा अवक्तव्यता 'उवासगदसा' शब्दे द्वितीयभागे २०६४ पृष्ठे वि- कीर्तिः, श्रीश्च कमनीयता श्रुतिहृदयाऽऽनन्ददायितेत्यर्थः, ध. स्तरतोगता] [अंतगडदसानो ति] अन्तो विनाशः, स र्मश्चाभिधेयत्वेन सर्वोपाधिविशुद्धोऽहिंसाऽऽदिकः, प्रयत्न च कर्मणस्तत्फलभूतस्य वा संसारस्य कृतो यैस्ते अन्त श्वाभिधेयतया सर्वप्रमादवर्जनरूप उद्यमः, अथवा-प्रयत्नो कृतास्ते च तीर्थकराऽऽदयस्तेषां दशाः प्रथमवर्ग दशाध्य- माहात्म्यं, प्रभावः सामर्थ्यमिति यावत्। सुप्रसिद्धश्चतदागम. यनानीति तत्संख्ययोपलतिता अन्तकृद्दशा इति । [अन्त- स्वरूपवेदिनामिति । ये चेदं सम्यगवैपरीत्येन कायेन कायकृद्दशाब्याख्या, तद्वक्तव्यताच 'अंतगडदसा' शव्दे प्रथम- प्रवृच्या मनोमात्रेणत्यर्थः, स्पृशन्ति ग्रहणकाले विधिना गृभागे ६१ पृष्ठे दर्शिता] [अणुत्तरोववाइयदसानो ति] कन्ति, पालयन्ति पुनः पुनरभ्यासकरणेन रक्षन्ति, पूरयन्ति उत्तरः प्रधानो नास्योत्तरो विद्यत इत्यनुत्तरः, उपपतनमु- मात्राविन्द्वक्षराऽऽदिभिरध्येतृदोषादपरिपूर्ण परिपूर्ण कुपपातो, जन्मेत्यर्थः, अनुत्तरश्चासावुपपातश्चत्यनुत्तरोपपातः, बन्ति तीरयन्ति अविस्मृतं जन्मपारं नयन्ति, कीर्तयन्ति सोऽस्ति येषां तेऽनुत्तरोपपातिकाः सर्वार्थसिद्धिविमानप- स्वनामभिः स्वाध्यायकरणतो वा संशब्दयन्ति, सम्यगाश्वकोपपातिन इत्यर्थः, तद्वक्तव्यताप्रतिबद्धा दशा दशा- शया आराधयन्ति सम्यग्यथावत् प्राज्ञया तदुक्तार्थरूपया ध्ययनोपलक्षिता अनुत्तरोपपातिकदशा इति। [अनुत्तरो- गुरुनियोगात्मिकया वा आराधयन्ति तदुक्तक्रियाकरण. पपातिकदशाविचारः 'अणुत्तरोववाइय' शब्दे प्रथममागे तः फलदं कुर्वन्तीत्यर्थः, तेभ्योऽपि नम इति प्रक्रमः। (अ. ३८३ पृष्ठे वर्णितः] [ पहावागरणं ति ] प्रश्नाश्च पृच्छ , हंच नाराहेमि) यच्चाहं नाराध्यामि प्रमादतो नानुपालयाव्याकरणानि च निर्वचनानि, समाहारत्वात्प्रश्नव्याकरणं, | मि, ( तस्स त्ति) षष्ठीसप्तम्योरभेदात्तस्मिन्नाराधनविषये तत्प्रतिपादको ग्रन्थोऽपि प्रश्नव्याकरणमिति ।[प्रश्नव्याकर- (मिच्छा मि दुकडं ति) मिथ्या मे दुष्कृतमिति स्वदुश्चरिणस्वरूपविवरणम् 'पराहावागरण' शब्दे दर्शयिष्यते] [वि. तानुतापसूचकं स्वदोषप्रतिपत्तिसूचकं वा प्रतिक्रमणमिति वागसुयं ति] विपचनं विपाकः, शुभाशुभकर्मपरिणाम परिभाषितं वाक्यं प्रयच्छामीत्यर्थः। इत्यर्थः तत्प्रतिपादकं श्रुतं विपाकश्रुतम् [विपाकचतवक्त- साम्प्रतं प्रस्तुतसूत्रपरिसमाप्तौ श्रुतदेवतां विज्ञपयितुमाहव्यता 'विवागसुय' शब्दे दर्शयिष्यते] [दिट्टिबायो त्ति] दृष्टयो दर्शनानि, वदनं बादः, दृष्टीनां वादो दृष्टिवादः, दृष्टीनां सुयदेवया भगवई, नाणावरणीयकम्मसंघायं । वा पातो यत्रासौ दृष्टिपातः, सर्वनयदृष्टयो यत्राऽऽख्यायन्ते तेसिं खदेउ सययं, जेसि सुयसायरे भत्ती ॥१॥ समवतरन्ति चेति भावः । [सर्वोअप दृष्टिवादविषयः 'दि. श्रुतमहत्प्रवचनं, श्रुताधिष्ठात्री देवता श्रुतदेवता, संभवति ट्ठिवाय' शब्दे चतुर्थभागे २५१३ पृष्ठादारभ्य दर्शितः ] च श्रुताधिष्ठातृदेवता । यदुक्तं कल्पभाष्ये-" सव्वं च लक्ख. इत्युत्कीर्तितं सामान्यतोऽङ्गप्रविष्टभुतम् । [अङ्गप्रविष्टभुत- | गोवेयं, समहिटुंति देवता । सुत्तं च लक्षणोवेयं, जेण सव्वविषये चूर्णिः 'अंगपविट्ठ' शब्दे प्रथमभागे ३८ पृष्ठे दर्शिता] राणुभासियं ॥१॥” इति।भगवती पूज्या, शानाऽऽवरणीयसाम्प्रतं श्रुतदातृपालकेभ्यो नमस्कारम् आत्मीयप्रमाद कर्मसङ्घातं ज्ञानाऽऽशातनाया उद्भूतं [शाननं ] कर्मविषये मिथ्यादुष्कृतं चाऽऽह निवहं तेषां प्राणिना, क्षपयतु क्षयं नयतु, सततमनधरतं, नमो तेसिं खमासमणाणं जेहिं इमं वाइयं दुवालसंगं ग येषां किमित्याह-श्रुतमेवातिगम्भीरतया अतिशयरत्नप्रचुर तया च सागरः समुद्रः श्रुतसागरस्तस्मिन् भक्तिर्बहुमानो णिपिडगं भगवंतं, सम्मं कारण फासंति, पालंति, पूरंति, विनयश्च, समस्तीति गम्यते। ननु श्रुतरूपदेवताया उक्तरूपतीरंति, किटृति, सम्म आणाए आराहंति, अहं च ना- विज्ञापना युक्ता, श्रुतभक्तः कर्मक्षयकारणत्वेन सुप्रतीतत्वाराहेमि, तस्स मिच्छा मि दुक्कडं । त्, श्रुताधिष्ठातृदेवतायास्तु व्यन्तराऽदिप्रकाराया न युक्ता, (नमो) नमस्कारोऽस्तुतेभ्यः क्षमाश्रमणेभ्यः क्षमाऽऽदिगुण तस्याः परकर्मक्षयेऽसमर्थत्वादिति। तन्न । थुताधिष्ठातृदेवगणप्रधानमहामुनिभ्यः स्वगुरुभ्यः तीर्थकरगणधराऽऽदिभ्यो तागोचरशुभप्रणिधानस्यापि स्मर्तुः कर्मक्षयहेतुत्वेनाभिहिवेति भावः, यैरिदं प्रागुतं वाचितं प्रदत्तं, परिभाषितं वा तत्वात् । यदुक्तम्-" सुयदेवयाएँ जीए. संभरणं कम्मखयकरं सूत्रार्थतः प्रणीतमित्यर्थः, द्वादशाङ्गं द्वादशानामङ्गानां समा- भणियं । नत्थि त्ति अकज्जकरी व, एवमासायणातीए ॥२॥" हारो द्वादशाङ्गम् । [द्वादशङ्गियाः नित्यत्वम् ‘बारसंगी' श इति । किञ्च-दहेदमव व्याख्यानं कर्तुमुचितं. येषां सततं श्रुत. ब्द दर्शयिष्यते) किंविशिष्पमित्याह-(गणिपिडगं ति) गुण सागरे भक्तिस्तेषां श्रुताधिष्ठातृदेवता झानाऽऽवरणीयकर्मगणः साधुगणो वास्याऽस्तीति गणी प्राचार्यः, तस्य पिटक सङ्कातं क्षपयत्विति वाक्यार्थोपपत्तेः, ब्याख्यानान्तरे तु श्रुतमिव रत्नाऽऽदिककरण्डक इव पिटकं गणिपिटकं, सर्वार्थ रूपदेवता श्रुते भक्रिमतां कर्म क्षपयात्विति सम्योपपद्यते, सारकोशभूतमित्यर्थः । पुनरपि किंीवशिष्टम्-(भयवंतं ति)। श्रुतस्तुतेः प्राग्बहुशोऽभिहितत्वाश्चेति। ततः स्थितमिदमहभगः समग्रेश्वर्याऽऽदिलक्षणः यदुक्तम्-"ऐश्वर्यस्य समग्रस्य, त्पाक्षिकी थुतदेवतेह गृह्यते इति । पा०। रूपस्य यशसः श्रियः । धर्मस्याथ प्रयत्नस्य, पसां भग इती- (२६) साम्प्रतं शेषप्रतिक्रमणविधिरुच्यते-"तो उद्धट्ठियपजाना ॥१॥" इङ्गना नाम,सा विद्यते यस्य तद्भगवत्,तवेह सम- क्खपडिक्कमणसुत्तकित्तणावसाणे विहिणा निसित्ता'करेमि प्रैश्वर्य सातिशयाभिधेयविभूतिः। यदवाचि-"सचनईणं जा भंते ! सामाइयं' इत्यादि सव्वं निविटुपडिकमणं कविता उ. होजवालुया सब्बउदहिजं सलिलं । एत्तो वि अणंतगुणो.अ. द्धट्टिया तस्स धम्मस्सऽभुट्टिी मि त्ति एयमाइयं 'चंदामि त्थो एगस्स सुत्तस्स ॥१॥" रूपंच निर्दोषत्वसारवचहेतुयु- जिणे चउव्वीसं ति' बालावगपज्जवसाणं सुत्तं कहंति कतत्वालइकृतत्वाऽऽदिगुणगणसंपाद्यं यशश्च विश्वव्यापिनी हिए य 'करेमि भंत! सामाश्यं प्रचार काउस्सग्गदंडगुच्चा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy