SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ ( ३०४ ) श्रभिधान राजेन्द्रः । पडिकमण पृष्ठे प्रतिपादितम् ] तथा - [ अणुोगदाराई ति] ' श्रनुयोगो व्याख्यानं, तस्य द्वाराण्युपक्रमाऽऽदीनि चत्वारि मुखान्यनुयोगद्वाराणि तत्स्वरूप्रतिपादको ऽध्ययनविशेषः, अभेदोपचारादनुयोगद्वाराणीत्युच्यते । [ श्रनुयोगद्वाग्वक्तव्यता 'अ गदार' शब्दे प्रथमभागे ३५८ पृष्ठे 'अणुश्रोग' शब्दे ३५५ पृष्ठे च गता ] तथा [ देविदत्थओ ति] देवेन्द्राणां चमरवैरोचनाssदीनां स्तवनं भवनस्थित्यादिस्वरूपाऽऽदिवर्णनं यत्रासौ देवेन्द्रस्तव इति । [ अत्र देवेन्द्रस्तवग्रन्थो विलोकनीयः ] तथा - [ तंदुलवेयालियं ति ) तन्दुलानां वर्षशताssयुष्कपुरुषप्रतिदिन भोग्यानां संख्याविचारेणोपलक्षितो प्रन्थविशेषः तन्दुलवैचारिकमिति । ( श्रत्र विस्तरः ' तंदुल - वेयालिय ' शब्दे चतुर्थभागे २१६८ पृष्ठे द्रष्टव्यः ) । तथा( चंदाविज्भयं ति ) इह चन्द्रो यन्त्रपुत्रिकाऽक्षिगोलको - ह्यते, तथा श्रा मर्यादया विध्यत इति श्रावेध्यं, तदेवाऽऽवेध्यकं, चन्द्रलक्षणमावेध्यकं चन्द्राऽऽवेध्यकम्, राधावेध इत्यर्थः । तदुपमानमरणाऽऽराधनाप्रतिपादको ग्रन्थविशेषश्चन्द्राऽऽवेध्यकमिति । ( श्रत्र विशेषचिन्तायां चंदाविज्भय' शब्दस्तृतीयभागस्थः १०६७ पृष्ठगतो विलोकनीयः ) तथा - ( सूरपरत्ति त्ति) ( 'सूरमत्ति ' शब्देऽत्र विशेषः ) तथा - ( पमायप्पमायं ति ) प्रमादाप्रमादस्वरूपभेदफलविपाकप्रतिपादकमध्ययनं प्रमादाप्रमादम् । (तत्र प्रमादस्वरूपम् ' पमाय ' शब्दे वक्ष्यते ) प्रतिपक्षद्वारेणाप्रमादाऽऽदयो वाच्या इति ( पा० ) ( पोरिसिमंडलं ति ) पुरुषः शङ्कुः शरीरं वा तस्मान्निष्पन्ना पौरुषी । इयमत्र भावना - यदा सर्वस्य वस्तुनः स्वप्रमाणा छाया जायते तदा पौरुषी, इत्येतच्च पौरुषी मानमुत्तरायणान्ते दक्षिणायनाऽऽदौ वैकं दिनं भवति, तत ऊर्द्धमङ्गलस्याटावेकपटिभागा दक्षिणायने, वर्धन्ते उत्तरायणे च हसन्तीति । एवं पौरुषी मण्डले २ श्रन्या २ प्रतिपाद्यते, तदध्ययनं पौरुपीमण्डलमिति । ( अत्र चूर्णिः ' पोरिसीमंडल ' शब्दे वक्ष्यते ) तथा ( मंडलप्पवेस इति ) यह चन्द्रसूर्ययोर्दक्षिणोत्तरेषु मण्डल प्रवेशेो वर्ण्यते तदध्ययनं मण्डलप्रवेश इति । ( विलोकनीयश्चात्र ' मंडलप्पवेस ' शब्दः) तथा( गरिवजति ) गुणगणेोऽस्यास्तीति गणी, स चाssवार्यस्तस्य विद्या ज्ञानं गणिविद्या । ( पा० ) - ( श्रस्मिन् विषये 'गरिवज्जा' शब्दस्तृतीयभागस्थः ८२५ पृष्ठगतो विलोकनीयः ) तथा ( विज्जाचरणविच्छिन ति ) ( अत्र 'विज्जाचरण विणिच्छय' शब्दो विलोकनीयः ) तथा - ( भागविभत्ति त्ति) ध्यानान्यार्तध्यानाऽऽदीनि तेषां विभजनं यस्यां ग्रन्थपद्धती सा ध्यानविभक्तिः । ( श्रस्योत्कालिक श्रुतप्रतिपा दकत्वम् -' भाविभत्ति' शब्दे चतुर्थभागे १६७६ पृष्ठे गतम् ) तथा (मरणविभत्तित्ति ) मरणानि प्राणत्यागलक्षणानि ( पा० ) मरणानां विभक्तिर्विभजनं विचारणं यस्यां ग्रथपद्धती क्रियते सा मरणविभक्तिरिति । (अव विशेषः, भेदाश्व 'मरण' शब्दे दर्शयिष्यन्ते ) तथा ( श्रायविसोहि त्ति ) श्रात्मनो जीवस्यालोचनाऽऽदिप्रायश्चित्तप्रतिपत्यादिप्रकारेण विशुद्धिः कर्मविगमलक्षणा प्रतिपाद्यते यत्र तदध्ययनमात्मविशुद्धिः । तथा - ( संलेहणासुयं ति ) द्रव्यभावसंलेखना प्रतिपाद्यते यत्र तदध्ययनं संलेखनाथुतम् । तत्र द्रव्यसंलेखनोत्सर्गतः 'चत्तारि विचित्तारं, विगईनिज्जूहियाइ चत्तारि ” इत्यादिका । भावसंलेखना तु क्रोधाऽऽदि " Jain Education International For Private परिक्रमण कषायप्रतिपक्षाभ्यास इति । तथा - ( वीयरायसुयं ति ) स रागव्यपोहेन वीतरागस्वरूपं प्रतिपाद्यते यत्राऽध्ययने त द्वीतरागश्रुतम् । तथा - ( विहारकप्पो त्ति ) विहरणं विहारो वर्तनं तस्य कल्पो व्यवस्था स्थविरकल्पाऽऽदीनामुच्यते ra ग्रन्थेऽसौ विहारकल्पः । ( ग्रन्थविशेषप्रतिपादकत्वमस्येति विहारकप्प' शब्दे वदयते ) तथा ( चरणविहि ति] चरणं बताऽऽदि । यथोक्तम्- "वयसमणधम्मसंजम-वेयावयं च भगुत्ती । नाणाइतियं तवको हनिग्गद्दा इय चरमेयं ॥ २ ॥ एतत्प्रतिपादकमध्ययनं चरणविधिः । [श्रत्र बहुविस्तरः ' चरणविद्दि' शब्दे तृतीयभागे ११२८पृष्ठे दर्शितः ] तथा - [श्राउरपच्चक्खाणं ति ] आतुरः क्रियातीतो ग्लानस्तस्य प्रत्याख्यानमातुरप्रत्याख्यानम् - [ चूर्णिकृतोको विधिश्वाऽत्र 'आउरपच्चक्खाण' शब्दे द्वितीयभागे ४१ पृष्ठे दर्शित: ] तथा - [ महापच्चक्खाणं ति ] महच्च तत्प्रत्याख्यानं चेति समासः । [ पा० ] एतदपि पूर्ववद्व्याख्येयम् । [ पा० ] [ अत्र विस्तरः 'महापच्चक्खाण ' शब्दे वक्ष्यते ] सव्वहिं पि यम्म अंगबाहिरे उक्कालिए भगवंते ससुते सत्ये सग्गं सनिज्जुत्तिए ससंगहणिए जे गुणा वा भावा व अरहंतेहिं भगवंतेहिं पन्नत्ता वा परूविया वा ते भावे. सहामो, पत्तियामो, रोएमो, फासेमो पालेमो, अणुपालेमो, ते भावे सदहतेहिं पत्तियंतेहिं रोयंतेहिं फासतेहिं पालं तहिं पालते हि अंतो पक्खस्स जं वाइयं पढियं परियट्टियं पुच्छ्रियं श्रणुपेहियं पालियं तं दुक्खक्खयाएक मक्खया मुक्खाए बोहिलाभाए संसारुत्तारणाए तिकडु उवसंपज्जित्ता गं विहरामि । तो पक्खस्स जं न वाइयं न पढियं न परियट्टियं न पुच्छियं नाणपेहियं ना पालियं संते बले संते वीरिए संते पुरिसयारपरक्कमे तस्स आलोएमो, पडिकमामो, निंदामो, गरिहामो, विउट्टेमो, विसोमो, करणयाए अन्भुट्टेमो, श्रहारिहं तवोकम्मं पायत्तिं पडिवज्जामो तस्स मिच्छामि दुक्कडं । इदमपि सूत्रं प्राग्वत्समव सेयमिति । समुत्कीर्तितमुत्कालिकम् । श्रथ कालिकोत्कीर्तनायाऽऽह णमो तेसिं खमासमणाणं जेहिं इमं वाइयं श्रंगवाहिरं कालियं भगवंतं । तं जहा - उत्तरज्झयणाई, दसाओ, कप्पो, ववहारो, इसि भासियाई, निसीहं, महानिसीहं, जंबूदीवपन्नत्ती, सूरपन्नत्ती, चंदपन्नत्ती, दीवसागरपन्नत्ती, खुड्डिया विमाणपविभक्ती, महल्लियाविमाणपविभत्ती, अंगचूलियाए, बंगचूलियाए, विवाहचूलियाए, अरुणोववाए, वरुणोववाए, गरुलोकवाए, वे समणोववाए, वेलंधरोववाए, देविंदोववाए, उट्ठाणसुए, समुट्ठाणसुएँ,नागपरिपावलियाणं, निरयावलियाणं, कप्पियाणं, कप्पवर्डिस याणं, पुष्फियाणं, पुप्फचूलिया, वरिहयाणं, वहिदसाणं, आसी विसभावणाणं, दिट्ठीविसभाव Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy