SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ पच्छित्त अनिधानराजेन्द्रः। पच्छिन संप्रति चालोचकमुखात् प्रतिसेवितमासाग्रं श्रुत्वा तत् मा. गसम्धेभ्यः शेषा ये एकद्धिकाऽऽदयो दृश्यन्ते, ते सर्वे लब्धासायं स्थापनायामारोपणायां च स्थापयित्वारोप्य न परस्मै नां पूरण नूतत्वादकस्माद् मासाद्भवन्ति कातम्याः । किमुक्त विविक्तमुपदर्शयदित्युपदेशमाह भवति ? तेषु कोषाभूतेष्वपि स एवैको मासो गृह्यते य: प. ग्वणाऽऽरोवणमासे, नाऊणं तो भणाहि मासगं । चदशदिनायां लब्ध इति । एवमेकविंशतिदिनाऽदिवपि भावनीयम। जेण समं तं कसिणं, जेणऽहियं तं च कोसगं ॥२४॥ मालोचकमुखात् प्रतिसेवितमासपरिमाणमाकरयं तदनन्तर संप्रति हीनाहीने ग्रहणे मकणं प्रतिपिपादयिषुर्यथास्थापमा. उधरोपणामामेभ्यः शेषसंचयमासेभ्यश्च दिवसग्रहण क्रियते, मेताबन्तो मासाः स्थापनायामेताबन्त मारोपणायामिति था. तथा प्रतिपादयतिस्वा ततः सञ्चयमासाग्रं विविक्तमाञोचकाय भण प्रतिपादय । यथा-मष्टापञ्चाशत प्रतिसेवितमासाः,प्रासोचकमुखादुपसम्धेः। होइ समे समगहणं, तह विय पमिसेवणा न नाऊणं । तत प्राचार्येण स्थापनाऽऽरोपणादक्केण विशिका स्थापना, प- हीणं वा अहियं वा, सम्बत्थ समं च गेण्हेजा ॥२४॥ शाशशतिका चाऽऽरोपणा स्थापिता,तत्र स्थापनाऽऽरोपणादि. स्थापनाऽऽरोपणानां दिवसपरिमाणे समे तुस्ये, यासु स्थाप. बसानामेका मीलने जातं सप्ततं शतम् १७०। ततः परामाम- नाऽऽरोपणासु मासेभ्यो दिवसग्रहणं समं भवति तावन्तः दिवसेभ्योऽशीतशतसंख्येभ्यः शोधित, स्थिताः पश्चात् दश, स्थापनामासेभ्यः प्रत्येक दिवसा गृहीताः, तावन्त प्रारोपतेषामधिकृतया पञ्चाशशतिकया भारोपणया भागो हियते, णामासेभ्योऽपीति भावः। शेषमासेभ्यो दिवसग्रहणं समं बितत्र भागो न लभ्यते इति चत्वारिंशं शतं प्रतिप्तम् । ततो पमं पा । यथा सप्तदिनायां स्थापनायां सप्तदिनायां चाऽऽरोपभागे ते लब्ध एको मासः, इयमारोपणा अष्टाविंशतिमास- णायाम तथाात्र पूर्वकरणप्रयोगतः पकिशतिसंचयमासो सम्धा, निष्पना अष्टाविंशतितमा चेति एकोऽटाविंशत्या गुणितो, जा- तत्र स्थापनाऽऽरोपणामासाज्यां सप्त सप्त दिनानि गृहीतानि,ये ता अष्टाविंशतिः २०। तत एवमालोचकाय कथयति-यथा हो चाऽऽरोपणया भागे हते लब्धाश्चतुर्विंशतिमासास्तेष्वेकस्मात्पस्थापनामासौ, अष्टाविंशतिरारोपणामासाः । पते मिलितानि- श्व दिनानि गृहीतानि, योनियोभषे पातितत्वात् । शेषेच्या शत् , अार्विशतिरन्ये मासा प्रारोपणाया भागे हुवे लब्धाः।। सप्त सप्त दिनानीति । एवमन्यास्खपि स्थापनाऽरोपणासु तुल्ये एवं सर्वत्र संचयमासाग्रमालोचकाय विवित भणनीयमिति । दिवसपरिमाणे स्थापनाऽऽरोपणामासेज्यस्तुल्यं निवसग्रहयन पुनरारोपणानागदारेण भागे विहयमाणे झोपविरहेण णम् । शेषमासेभ्यस्तुल्यं विषमं वा नावनीयम् । कासु चिरपुन: समं शुद्ध्यति तत् कृत्स्नमारोपणं भव्यम् । येन यावत्प्र स्थापनाऽऽरोपणासु यद्यपि दिवसपरिमाणं समं भवति, तथामाणेन तु दिवसमीलनचिन्तायां षण्मासपरिमाणमाधिकं भ. पि प्रतिसेवनां कात्वा कस्यापि मासस्प कीरशी प्रतिलेखनापति तच तावत्प्रमाणं पुनीषाग्रं झोषपरिमाणमवसातव्य. उत्कृष्टरागाद्यभ्यवसाया, मन्दरागाऽऽद्यध्यवसाया वा इति म्। यथा चिशिकायां स्थापनाया: पाक्विक्या आरोपणायां कात्वा तदनुरोधतः स्थापनाऽभरोपणासु दिवसग्रहणं कदाचिपञ्चेति । पतेन कोषपरिमाण लक्कणमुक्तं व्यम् । बीनं कदाचिदतिरिक्तं वा ॥ किमुक्तं नवति?-कदाचिदारोपजत्थ न सुरूवहीणा,न होति तत्थ न हवंति सामाव।। णायां दीनं, स्थापनायामधिकम । यथा विशिकायर्या स्थापनाया विशिकायामारोपणायाम् । अत्र हि द्वाभ्यामपि सापनामासाभ्यां एकाई जा चोदस, एक्काती सेस गहीणा ॥२४॥ प्रत्येक दश दिवसा गृहीताः। प्रारोपणामासयोस्पेकस्मात्पयह सर्वासा स्थापनानामारोपणानां च दिवसेच्यो मासा. अदश, पकस्मात्पश्च । अथ स्थापनाया मासयोरेकस्मात्पश्चदश नामुत्पादनाय पश्चनिर्जागो इतन्यः । तत्र भागे हते यल्लब्ध दिवसा गृहीताः,अपरस्मात्पञ्च। श्रारोपणामासाच्यां तु छायां सनियामा विरूपहीनं कर्तव्यम् । यत्र पुनरारोपणा शुद्धिहीना प्रत्येकं दश दशेति प्रतिसेवनाविशेषमन्तरेण तु स्थापनामा. लब्धमासा न भवति, एकाऽऽदिषु चतुर्दिनपर्यन्तासु पञ्चभि- सान्यामारोपणामासाभ्यां च प्रत्येक दश दश दिवसा गृह्यआंगदारस्थ एवासंभवात् । पञ्चदिनाऽदिषु नवदिनपर्यन्तासु म्ते इति । (सव्यस्थ समं ब गएहेजा)कदाचित्पनः सर्वच पञ्चनिर्भागे हते लम्धस्यापि(१) यो सपोरसंजवात् । दशदि स्थापमायामारोपणायाम, तथा भारोपणया भागे हते ये सम्धनाऽऽविषु चतुर्दशदिनपर्यन्तासु गुफिरूपापसरणे शून्यस्य भा. मासास्तेषुच समं विघसग्रहण भवति । यथा प्रथमे खाने स्था. पात तथा पकाऽऽदय पकदिनाऽऽदयो यावश्चतुर्दशदिनपर्यन्ताः पनायां विंशिकायामारोपणायां, द्वितीय स्थाने पाक्तिक्या स्थापना प्रारोपणाश्च स्वाभाविक्य एकस्मात्मासाद्रव्याः । स्थापनायां पाक्विक्यामारोपणायां, नृतीय स्थाने पञ्चदिनायां किमु जबति-स्वनावेनैव, न तु मासोम्पादननिमित्तकरणप्र. स्थापनार्या पञ्चविनायामारोपणायां चतुर्थ स्थाने एकदिनायां योगत एकस्मान्मासानिवृत्ता प्रतिपत्तच्या इति । सेस पुगहीणत) शेषाः पुनः पञ्चदशदिनादयः स्थापना प्रारोपणा. स्थापनायामेकदिनायां बाऽऽरोपणायाम एवमन्यास्वपि विध्यान दिदिनासु स्थापनाऽऽरोपणासु यथायोगं भाव नीयम्। भद्विकहीना केया, पञ्चभिर्भागे हते लब्धस्य द्विरूपढीनस्वाभावात उपचारतो विकहीना उताः। क्सिमा भारुवणाओ, क्सिम गहणं तु होइ नायव । सरिसेवि सेवियम्मी,जह कोसो तहखदु विसुच्छो॥२४॥ बरिं तु पंचभइए, जह सेसा तस्य के दिवसा न। ते सव्वे एगातो, मासातो हुँति नायव्वा ॥४३॥ यह भारोपणाग्रहणेन स्थापनाऽपि गृहीता इष्टव्या। तत्र - | तिसेवनां कुर्वता यद्यपि सपि मासाः सरशापराधप्रतिमेपाचदशादनायाः स्थापनाया मारोपणायाश्च सरपो- मनेन प्रतिसविताः, तथापि सहशे लेवितेऽपि सरश्यामपि मशादनाऽदषु स्थापनाऽऽरोपणासु पश्चनि मेहते, परिभा प्रतिसेबनायां याः स्थापनाऽऽरोपणाः परस्परचिवसमान Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy