SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ पनिछत्त अभिधानराजेन्द्रः। पच्चित्त षमाः, ताभ्यस्तदनुरोधेन प्रारोपणया भागे हते ये नग्धमा र्भागं हरेत । तत्र यनुग्धं तान् दिवसान् जानीहि, शेषं पुनसास्तेषु दिवसग्रहणं विषमं भवति ज्ञातव्यं, स्थापनाऽऽरोप र्जानीयात् दिवसभागान् स्थापनाssरोपणादिवसास्तान् णादिवसानां परस्परविषमस्वतस्तेष्वपि ग्रहणं विषमं भव. स्थापनाऽऽरोषणामासरेव भागो हव्यः, तथापि यलब्ध, तीति प्रतिपत्तव्यमिति भावः। एवं विषमासु कृत्स्नाऽऽरोपणा ते दिवसाः, यच्छेषं, ते दिवसन्नागा इति यथा प्रथमे स्वसहितं, याः पुनरारोपणा विषमा प्रकृत्स्नाच, तत्र दिवस स्थाने विशिकायां स्थापनायां चाऽऽरोषणायां पूर्वप्रकारेण प्रहणं कुर्वता यथा कोषो विशुद्धयति, तथा सामु निधि क प्रयोदश संचयमासा लब्धाः तेन्यः स्थापनामासौ द्वासंन्यं, नान्ययेति। वेफ आरोपणामासः, उभयमीलने त्रयः शोध्यन्ते, जाताः प. एवं खलु ग्वणातो, प्रारुवणाओ विसेसतो हंति । माइश । ततः स्थापनाऽऽरोपणादिवसाः पञ्चत्रिंशत, तरूदिता ये परामादिवसाः पञ्चचत्वारिंशं शतम १४५, ते किल तहि. ताहि गुणा तावइया, नायन्या तहेव कोसा य ॥२४६।। वसा तेज्यस्तन्मासैस्तैः शेषीभूतैर्दशनिर्मासैदशकेनेत्यर्थः। नाएवमुक्तप्रकारेण स्थापनात प्रारोपणा विशेषतो भवन्ति-वि. गो ह्रियते, ते च जागे लब्धाश्चतुर्दश, शेषास्तिष्ठन्ति पञ्च पवत्यो भवन्ति । तथादि-यदा स्थापनामासाकाः शेषाः आगतमेकैकस्मात् मासात् चतुर्दश चतुर्दश दिवसा गृदीताः, मासा यावन्तोऽधिक्रतायामारोपणायां मासास्तावत्संख्याका पञ्चपञ्च दिवसस्य दश भागाः। यदि वा एकस्मात् मासात प्रागाः क्रियन्ते, कृत्वा च प्रथमो नागः पञ्चदशगुणः क्रियते, चतुरः सान् दिवसान् गृहीत्वा शेषेषु मासेम्वर्कम; प्र. शेषाः पञ्चगुणाः। यदि वा सर्वा अप्यारोपणादिवसगुणा मासाः विपेत् , तत आगतं नवज्या मासेज्यः प्रत्येकं पञ्चदश दि. क्रियन्ते, एवमारोपणया दिवसपरिमाणं लब्धं भवति , घसा गृहीता एकस्माइश, पतत्प्रागुक्तमनुस्मारितम् । स्थापनादि । तदा एतावद्भिः स्थापनादिवसैः प्रक्तिप्तः पपमासाः पूर्यते इति बसानां विशतेः स्थापनामासाभ्यां भागो हियते, लब्धा एकैतदनुसारतः स्थापनादिवसाः स्थाप्यन्ते, तत भारोपणानु. कस्मिन्मामे दश दश दिवसाः, भारोपणामासस्त्वेक एव । त. होधिनी स्थापनेति स्थापनात प्रारोपणा विशेषवती । तथा त्र पञ्चदश दिवसा लब्धाः, भागतं स्थापनामासाभ्यां दश चाद-(ताहि गुणा तावश्या इति ) ताभिरारोपणामाससं. दश दिवसा लब्धाः, प्रागतं स्थापनामासाच्यां दश दश ख्याभिः, अारोपणादिवससंण्यानिवां आरोपणया भागेरते दिवसा गृहीताः । प्रारोपणामासात्पञ्चदश । एवं विषमदिवये लब्धा मासास्ते गुणा गुणिताः स्थापनारोपणादिवसयु सग्रहणं सर्वत्राऽऽनेतव्यम् । यत्र पुनः स्थापना आरोपणा च तास्ताबन्तः संचयमाला आगच्छन्ति, न तु स्थापनामास नास्ति, अकृतत्वात् । अथवा-संचिता मासा झायन्ते, तत्रा संख्यानिः स्थापनादिवससंख्याभिर्वा गुणिताः,ततो विशेष शीतस्य शतस्य सवितासैनांगे हते यखभ्यते तदिवस ग्रहण बस्यः स्थापनाभ्य भारोपणा ति । (नायब्बा तहेव कोसा य प्रत्येक मासेभ्योऽवगन्तव्यम । उक्तं च-"जहि नस्थि वण इति) झोषा अपि तथैव ज्ञातव्याः। तद्यथा-प्रारोपणया भागे प्रारो-वणा य नजति चिया मासा । सेवियमासेरि जप, रियमाणे यावता भागां न शट्यात तावत्प्रमाणा सातव्या अस्सीयं लरूमो गहियं ॥१॥" झोषा इति । एवं तु समासणं, जाणियं सामन्नसक्खणं वीयं । कसिणाआरुवणाए, समगहणं होति तिमु य मासेम् ।। एएण बक्खणेणं, कोसेयव्वा उ सव्वाश्रो ॥४॥ बारवणाऽसिणाए, विसमं मोसो जहा सुज्मे ॥२४७।। एवमुक्तेन प्रकारेण सामन्येनैव, तुशब्द पचकारार्थो जिनकृत्स्ना प्रारोपणा नाम या झोषविरहिता, तस्यां कृत्स्नाया- क्रमत्यादेवं संबध्यते-सामान्य लक्कणबीजमिव बीजं सकलसाभारोपणायाम्, प्रारोपणया जागेते ये लब्धमासास्तेवेकना. मान्यलकणावगमप्ररोहसमर्थ किञ्चिद्भणितम् , पतेनानम्तरोगा, तेविति वाक्यशेषः । समं दिवसग्रहणं नवति । अथ दिन बीजकस्पेन लक्षणेन सर्वा अपि कृत्स्ना अकृत्स्नाश्चाss. ज्याविभागस्थास्ततः प्रत्येक नागेषु स्वग्रहणं रुटव्यम् । रोपणाः झोषयितव्याः सुवुको शिष्यबुझौ च यथाऽवस्थिततया तद्यथा-प्राचभागगतेषु मासेषु प्रत्येकं पञ्चदशदिवसग्रहणं, प्रकपणीयाः। तदेवं कियन्तः सिका इति द्वारमुक्तम् । शेषभागगतेषु पुनः सर्वत्र पञ्चदिवसग्रहणमिति । अधुना "विट्ठा निसाहनामे " इति द्वारं व्याचिस्यासुराहअकृत्स्नायामारोपणायां पुनर्नियमतो विषमदिवसग्रहण, त- कसिणाऽकसिणा एथा,सिकाओं नवे पगप्पनामम्मि । बावश्यंभावि विषम दिवसग्रहण कोषव शाद्भवति । तथा चनरो अतिकमादी, सिका तत्थेव अज्कयणे ॥२५॥ चाद-कोषो यथा शुद्ध्यति तथा दिवसग्रहणं भवति, ततो विषममिति दिवसग्रहणविषयं च करणमिवम् । कृत्स्ना अकृत्स्नाश्चाऽऽरोपणा पता अनन्त रोदितसामान्य लक णा:प्रकल्पनाम्नि निशीथेऽश्ययने सिद्धाः प्रसिद्धाः। एतेन "दिजइ इच्छमि नाऊणं, वणाऽऽरोवण जहाहि मासेहि। ट्रा निसीहनामे" इति व्याख्यातम् । अधुना " तत्थव तदा गहियं तदिवसेहि, तम्माहिं हरे भागं ॥ ४॥ अतीयारा।" इति व्याख्यानयति-चिउरो इत्यादि) अतीचारा ये चत्वारोऽतिक्रमाऽऽदयस्तेऽपि सप्रायश्चित्तभेदास्तत्रैव प्रकस्पअस्यायमर्थः-यदि दिवसग्रहणं चातुमिच्छसि,ततः स्थापनाऽऽरोपणाः स्थापनाऽऽरोपणामासान्मासेभ्यः संचयमासेभ्यः नाम्न्यध्ययन सिका। संप्रति तानवातिक्रमाऽऽदीन दर्शयतिअहाडि, परित्यज्य च कुतो मासानिक गृहीतमिति जिज्ञासायां तहिमेच्या स्थापनाऽऽरोपणाशुरुशेषसंचयमासदिवमे. अतिकमे बइक चेवं, अतियारि तहा अणायारे । भ्यः । किमुक्तं नवति?षएमासदिय सेयः स्थापनाऽऽरोपणादि. गुरुप्रो य अतीयारो, गुरुयतरागो अणायारो ॥२५॥ धमरहितेच्यः तन्मासैः स्थापनाऽऽरोपणादिवससहितशेषष- अतिक्रमणं श्रतः श्रवणतो मर्यादोमानमतिकमः । विशेषण समासदिषसमासैः स्थापनारोपणामासशकशेषसचयमा पठभेतकरणतोऽतिक्रमो व्यतिक्रमः तथा प्रतिचरणं प्रहण ४३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy