SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ ਚ मानिधानराजेन्धः। पच्चित्त प्राणं नाम विषमरणम्, प्रहीनग्रहणं समग्रहणम । पता रारोपणादिवसा पश्चविंशतिः उन्नयमीसमे पञ्चचत्वारिका पधा संजयमालेभ्यो भवति तथा लक्षणं वक्तव्यम् । प्रक्किप्ता, जातमधीतं शतम्। एवमम्यत्रापि भावनीयम मवरमे. तत्र मासपरिमाणविषय लक्षणमन्निधित्सुरिदं पूर्वोक्तमेव तस्कर्म कचिदेव प्रतिनियतेषु पदेषु कर्तव्यं, नावश्यं सर्वश्रेति । ताबदार संप्रति गुणकारवशेन यथा स्नाऽऽरोपणा परिकानं भर जहादि भवे भारुवणा, ततिभागं संकरे तिपंचगुणं। । ति तथा प्रतिपादयतिसेसं पंचहि गुणए, उवणदिखजुया छम्मासा ॥३७॥ जेण उपएण गुणिया,हि जयं सोण होति गुणकारो । यमर्थतः प्रागेव व्याख्याता, परमभ्यया कियान शब्दसंद | सस्सुवरि जेण गुणे, होति समं सो गुणकारो॥२॥ में इति योऽपि व्याख्यायते-संचयमासेज्यः स्वापनामा. सेषु शुरुषु यषम वतिष्ठते तत (जाति) यति मासा (जेण - परण गुणिया हि विशतिकायां स्थापना. भवस्यारोपणा। किमुक्तं भवति-यतिभिर्मासैनिकपत्रा प्रारोप-यां पाक्षिका भारोपणा दशभिर्गुणिता, जातं पशाशं शतम बाततिभागं तावत्संगयाकंभागं करोति, कृत्वा चाऽऽ (त्रि. १५० । तत्र स्थापमाविषसा विंशतिः प्रक्षिप्ता जातं सततं पम्यगुणमिति) विपाचगुणं पञ्चदशगुणं करोति। शेषं समस्त. शम् १७. । तदेवं दशभिर्गुणने जनाः पपमासा, एका. भनेकजागाऽस्मकमपि संपिपज्य पञ्चभिगुणायेत । ततावा. शनिर्गुणमे मधिका इति पाविस्थामारोपणापा समक. पनादिनयुताषएमासा प्रवन्ति । एतस्कर्म पश्चरशादि-रणं प्रतीत्यैतदशाको गुणकार तीयमत्स्नाऽऽरोप. बारोपणासुकर्सयम, एकाऽऽदिषु चतुर्दशदिनपर्यम्तासु पुन- पति प्रतिपत्तव्यम् । (तस्सुपरिरस्यादि) ख्याधिकृतस्य रारोपणासु पाबम्स्यारोपणाविनानि तावद्भिर्गुणयितव्यम् । एवं विशिकाऽऽदिरूपस्य पदस्योपरि विशत्प्रभृतिक स्थापनापये संचरमासाना मध्ये पावतो मासान यत पहीतं तदिनप्र- बेन गुणकारेण दशादिलक्षणेन गुणने पपमालदिवल. माणाभिधानतो मासपरिमाणविषयलकणमभिहितम । परिमाणं समं भवति स त गुणकारा, तेन गुणकारेण ___संप्रत्येतदेव प्रकारान्तरेणाभिभिरसुराह सा भारोपणा तस्मिन् स्थापनापदे स्पषगम्तम्या । पपा मतिभिनवे भारुवणा, ततिजागं तस्स पारसहि गुपए। पाक्तिक्यबाऽऽरोपणा शिरस्थापनाचाम् । तथाहि-पारशदि. उरणारोवणसहिया,छम्मासा होति नायव्या ॥२३॥ मारोपणा शनिगुणिताजानं पशाशं शत, निशस्थापना दिवसाः प्रविता जातमशीतं शतम् । एवं पचनस्वारिंश. घे संचयमासास्ते पूर्व स्थापनाऽऽरोपणामासबिशुकाः कर्तव्या रिने स्थापनाप नषभिः परिदिनेशभिः, पासप्ततिदिमे स. ततो (जानिसियतितमा प्रथमा हितीया तृतीया स्पादि भा. तभिः, मबतिदिने षभिः, पश्चोत्तरशतदिने पञ्चभिः, विशत्युरोपणा,ततिभागस्थास्ते कर्तव्यातायोकभागस्थास्ततःस. सरातदिने चतुर्मिः, पशिदुत्तरशतदिने त्रिनिः,पश्चाशशबामपि पञ्चदशभिर्गुण यति, गुणने च कृते स्थापनारोपणाऽऽदि. तदिने द्वाभ्यां परिशतदिने पकन समं षण्मासदिवसपरिपससहिताः कोषषिशुकास्ते पएमाला भवन्तिाप्रथानेकभाग | माणं भवतीति पशखरवारिंशवाविषु स्थापनापदेषु पाकि. मातीतस्य भनेकस्य भागस्य माचं भागं परशभिर्गुणयेत् । क्यारोपणा स्ना प्रतिपत्ताया। तथा विशिकायामारोपणा. शेषान् समस्तानपि, पम्वगुणानिति वाक्यशेषतता स्थापना पा पिशतिदिने स्थापनापदेशनि, बस्पारिशदिने सप्तभिः रोपणादिवससहिताः षण्मासा सातव्या भवति । तद्यथा- पपिदिने पनिशीतिदिने पञ्चभिः, शतदिने पनि विशतिः विशतिविनायो स्थापनाया पश्चदशदिमायां चारोपणार्या शतदिने विनियवारिातदिने प्राण्या, पष्टिशदिने ए. त्रयोदश संवयमासातेज्य एक मारोपणामासो, डो स्थापना. केन समं पपमासदिवसपरिमाणं प्रवतीति बिशिकाऽप्यारो. मासी। उभयमीमने प्रयो माला शोधिताजाता दशमासान पणा बिशिकाऽदिषु स्थापनापदेषु कृत्स्नेत्यपसेया । पर्व शेषा यमारोपणा प्रथमे स्थाने प्रथमेति ते दशमासा एकभाग- भारोपणा गुणकारैर्विचारयितम्या इति। स्पाः क्रियते, कस्वा पञ्चदशभिर्गुण्यन्ते, जातं पञ्चाशंशसम् १५०। भत्र कोषपञ्चक इति पञ्चततो विशोधिता जातं एतदेव सुब्यकतरमाहपर बचावारिशं शतम् १४५ । तत्र स्थापनादिवसा विशतिः, जाहिं गुण प्रारोवण, उवणाजुत्ता हवंति एम्मामा । भारोपणादिवसाः पञ्चदशेति मीसिताः पत्रिशत ते प्रक्रिया तापायाऽऽरुणाम्रो, हति सरिसाजिमावाभो॥२४॥ म्ते, जातमशीतं शतमिति । तथा विशतिदिनाय स्थापना पतिभिर्यायनिर्गुणकारगुपयते स्म गुणा गुणिता भारोपणातपञ्चविशतिविनायां च भारोपणायां प्रयोविंशतिः सचपमासाः, तेभ्यो हो स्थापनामासी, प्रय भारोपणामालाः, सभ इनन्तरं स्थापनायुक्ता स्थापनाविवसयुक्ता षएमासा भवन्ति। यमीलने पक्षमासाः शोधिता जाता मष्टादश । श्यमारोपणा तावत्यो गुणकारसंख्यातुप्यास्ता भारोपणा, कृत्स्ना हात गम्यते । प्रतिपत्तव्याः कथंभूतास्तास्तावत्यः कृत्स्नाऽऽरोपणा प्रथम स्थाने तृतीयेति विभागस्था क्रियते, जाता पकैक स्याह-सरशाभिमापा:,पकानिस्तापा इति भावः। यथा पाकिमिनु भागे षट्पद । तत्राऽऽयो भागः पञ्चदशभिर्गुण्यसे,जाता की मारोपणा निशदिनाऽऽदिषुदशादिभिर्गुणकारमुणितातनवतिः । मत्र पको झोष इति तेभ्यः पादश शोधिता जा. दनन्तरं स्थापना दिवसयुक्ताः षषममासापरयतीति वश बा पासप्ततिः ७५ । शेषों बावपि भागी का मीलितो, कृत्स्ना भारोपणाः सरशामिलापार, पवमन्या अपि तेस्तै । जाता द्वादश, ते पञ्चभिर्गुपयम्ते, जाता षष्टिः, ते पूर्वराशी णकारस्तावसंख्याकै स्तेषु तेषु स्थापनापदेषु गुणिता, तदनप्रतिप्यन्ते, जातं पञ्चविंशतम । तत्र स्थापनादिवसाः विशति. तरं तत्स्थापनादिवसयुका पपमास परिकास्तावसंख्या• गापा मूले नश्यते। काः कृत्स्ना भारोपणाः सरणाभिमापा भावमीया। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy