SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ पत्ति अभिधानराजेन्डः। पवित पवधानि १३६८ । (तेण परमित्यादि ) ततः परं सर्वेषां मासिकानां चातुमासिकानां यः समासो मीलनं तेन संकेपं सर्वसंख्यासंप्रवक्ष्ये ।। प्रतिकातमेव निर्वाहयातनव य सया य सहस्सं, गणाणं परिवरिमोहोति। बापमा गणाई, सत्तहिं भारोवणा कसिणा ॥२७॥ पानानां मामाऽदिपायश्चितस्थानानां प्रतिपत्तयः प्रतिपादनानि सहन नव च शतानि द्वापश्चाशच्च स्थानानि १९५२ भवन्ति । तथादि-सर्वाणि प्राशुक्कानि मासाऽविप्रायश्चित्तस्थामाम्येका मोलिताम्येतावन्तीति । सप्तभिः पुनरारोपणा कत्मना । अथकोऽश्य सत्रस्यानिसंबन्धः। सच्यते-मन्वेष पब संबन्धःकियन्ति प्रायश्चित्तानि सिकामि कियस्यारोपणा जपन्या, जघन्योता.तथा फरस्मा मत्स्नाश्च सिखाता प्रथमे खा. पनाहरोपणे स्थान पका जघन्या, शित कृया। एकैकस्या स्थापनायामारोपणाभिः सह संबेधे पकैकस्या उस्काया अपमानवस्वारिशतानि चतुनिशपिकामि ४१४ । वितीये स्थापनारोपणाम्याने एका जघन्या,त्रयशित का मजा प्रत्यास्कामा पशशतानि सप्तविशानि ५२७ तृतीये स्थापनाऽs. रोपणास्थाने एका जघन्या, पत्रिंशत् उत्कृष्टा, मजघन्योक. पाना पश्चाशतानि बतुवतामि ४६५। चतुर्थे स्थापनाऽऽरोपणा. न्याने एका जपन्या एकोनाशीतं शतमुकष्टामा पश्चरश. सामाणि शतानि त्रिशानि १५१३० भजधानोरकष्टानां तथा प्रथमे स्थापनाऽऽरोपणास्थाने सप्ततिरारोपणास्मा , भागहारिएय इत्यर्थः । झोषविरहिता इति यावत् । तामा:सास गणाणं, कोसाऽऽरोषणा जरे कसिणा। मेसा पत्ता फसिणा,ता खट्नु नियमा भएकोसा ॥२२८।। प्रथमे स्थापनारोपणास्थाने त्रिंशत् स्थापनास्थानामितेषां पसर्वेषामपि स्थानानामन्तिमारोपणा सत्कष्टा नवति। ताश्व सर्वसंक्यया प्रिंशत् । पताश्च नियमतो झोषविरहिता तिक. HTI, शेषाश्चोरकरारोपणाव्यतिरिक्तामामारोपणामी मध्ये झोपविरहिततया रस्मारोपणाश्चत्वारिंशत् । ताइच खलु नियमाभियमेन अनुरकहा, जघन्या मण्यमा वा स्पः । पता कष्ट, तामीसिता जाता सप्ततिः। भय कास्ता मनुस्वारस्वारिंशत् कामा: १,३त्यत माह पीसाए कबीसा, बत्त प्रसीया य तिष्ठि कसिणाभो । तीसाऍ पक्ख पणवीस तास पलाय पणसयरी ॥२६॥ पत्ता वीस पणती-स सचरी चेत्र तिमि कसिणाश्रो। पणयातार पक्वो, पण याला देव दो कसिणा॥३०॥ पणाए पछट्ठी, पणपसाए य पनवीसा य । सद्विग्वणारे पक्खो, बीसा तीसा य चत्ता य॥३१॥ सयरीए पणपणा, तत्तो पसत्तरीपक्ख पणतीमा। असतीए ठवणाए, बीमा पणवीस पपासा ॥२२ नई पक्ख तीसा,पणयाला व तिमि कसिणामो। सनिया बीस बत्ता, पंचुत्तरि पक्ख वीसा ॥१॥ दस्सुलरसइयाए, पापतीसा वीसउत्तरे पक्खो। बीमा तीसा य तहा,कसिणाभो विवि बीए य॥२३॥ तीसुत्तरि पणवीसा, पणतीसे पक्खिया नये कमिणा । पत्तामीसा वीसा, पक्षासं पक्खिया कसिणा ॥२२॥ विशिकायर्या विंशतिदिनायां स्थापनार्या विंशतिविशतिदि. मा । एवं चत्वारिंशदिना, प्रशीतिदिना चापतास्तिमोऽध्या रोपणा करूमा। तथा विंशति शिहिनायो स्थापनायामिमा परोपणाः कृत्स्नाः । तपथा-पक्का पविशतिनिशत्पश्चाशल्पशासप्ततिचा तथा बरवारिशति स्थापनायामिमास्तिक भारोपणामाः । तपधा-विशतिदिना, पश्चशिरिना.स. ततिदिना च। तथा पञ्चवस्वारिंशति स्थापनायामिमे रु. स्ने मारोपणे । तद्यथा-पना पक्षप्रमाणा, पश्चचत्वारिशप. अबबारिशरिनाकापश्चाशहिनायां स्थापनायामेका पत्र. पपिदिना रुत्स्ना भारोपणा । पचपाशाहिनायामध्येका पत्र विंशतिः १ । पशिदिमायां स्थापनायामारोपणा ना बत. मा तपथा-पको विशतिनिशत् स्वारिंशत् । सप्ततिदिमायां स्थापनायामेका पचानाशाहिना स्मारोपणा ५४ापच्चस. प्रतिदिनायो स्थापनायां रहने भारोपणे-पाकिकी, पम्बर्षिशरिना २ प्रशीतिविनायो स्थापनाया सिमकारमा भारोपणाः। तद्यथा-विंशतिः,पश्चशितिः, पश्चाशदिना । नवतिदिमायां खापनायामिमालिनः कुस्मा भारोपण-पकनिश. सपाचचत्वारिंशब। शतिकायां स्थापनायां कस्ले मारो. पणे-पञ्चर्षिशतिदिना, चत्वारिंशदिमा १३। पचासरशनिकाय पुनः स्थापनायामिमे करस्ने भारोपणे-पाक्षिकी, पविशतिदिनाचरा वशीचरशतिकायां स्थापनाया. का पशिस्फुरस्नाऽऽरोपणा १ । विशम्युत्तरवातिका स्थापमायामेतास्तिनः कस्स्ना भागेपणागतम्या-पाकिकी, बिशतिरिना, शिदिना व त्रिंशइसकातिकायां स्थापनायामेका पवर्षिशतिदिमा करना ऽरोपणा १ । पम्चशिपुत्राप्ति कार्या स्थापनायामेका पाकिक्यारोपणा करना । बवा. रिशऽत्तरदातिकायां स्थापनायां पुमरियमेका उत्स्ना मारा. पणा विशीतीदमा १। पञ्चाशत्तरशतिका स्थापनायामेका पाक्षिक्यारोपणा करना । एवमेताश्चस्वारिंशत् यिपु. किया, सर्वमिलिताः सप्ततिः मा भारोपणामशेषाः पक्षा बनवतित्रिंशसंख्या मकरस्नाारोपणाः। एवं शेषेष्वपि स्थाप. नारोपणास्थानेषु सरस्न कृत्स्नाऽऽरोपणानां परिमाणमुपयुज्य परिभाषनीयमिति । मतः परमेताला सर्वासामपि स्थापनारोपणानां स्वरूप ये. न लक्ष्यते तद्विभणिषुरिदमाहसब्याक्षि उवाणाणं, एतो सामनलक्खणं बुराई । मापग्गे जोसग्गे, हीणाहीणे य गहणे य॥ २१६॥ এখৰ খালীবন্ত আঃ খাবলা গাথি, णाश्चाग्योम्यानुयेषतो भवन्ति, तासां सर्षासामपि स्थापनामामारोपणानांत ऊर्व सामान्येन सकमब्यापितपालक-सक्ष्यते येन तासां स्वरूपं तकणमुकानुकस्वरूपं पाये । त्याह-मासाने प्रतिसेवितसंचयमासानां परिमाणे, तथा प्रति. सीवतमासाऽऽनयननिमित्रमेवारोपणादिवसभीगे शियमाये कियति प्रोपे एवं भागं दास्यतीति । एवं कोषाने जोपपरिमाणे नकणं वक्तव्यम् । तथा दीमाहीने च प्रहणे । हीन Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy