SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ पच्छित्त ( १५०) पनिधानराजेन्द्रः | अत्र शिष्यः प्राऽऽद्दकापड, चिए बहुमो वि सेविए मरिसा | सुखी संजोगो पुण, तत्थंऽतिम सुत्त बी वा ।। १६१ ॥ आहिमानि पश्चापि सकल सूत्राणि सकसूत्रसामान्या प्रथम विवहितं द्वितीयानि पहल सूत्राणिश-शब्दविशेषितानिविशेषितत्वाविशेषाद्वितीय सूत्रम् । तत्र प्रथमसूत्रे मना आरोपणा कृता । इदमुकं भवतियत् प्रतिसेविनं तत्सर्वे परिपूर्ण दत्तं न पुनः किञ्चिदपि तस्मामुक्तमिति । द्वितीये सूत्रे बहुशोऽपि सेविते मालिका परि हारस्थाने पित्यासह प्रयमसूत्रगमसदृशी दत्ता एवं प्रथमः किं प्रसिद्ध्यर्थमारब्धः १ । आचार्य आद - ( संबोगो इत्यादि ) तृतीयस्मिन् संयोगः पपुःश दो विशेषणार्थः । स पञ्च संयोगज्ञापनार्थमिदं तृतीयं सूत्रमारब्धमिति । तथाहि पञ्चानां पदानां दशद्विक्संयोगे भङ्गाः, दश त्रिकसंयोगे पञ्च चतुष्कसंयोगे पञ्चपञ्चगेोग्येक योगे सूत्रेणाऽत्र साक्षात् गृहीतः । तथा चाsह तत्थंऽतिमसुत्रा ति) तत्र तेषु द्विकलंयोगाऽऽदिनङ्गकेषु मध्येऽन्तिमः पञ्चकसंयोगसूत्रेण गृहीतः । विनक्तिपोऽत्र प्राकृतस्वात् । अस्य ग्रहणादितरेपि सर्वे भङ्गका गृहीताः । किमित्रेत्यतश्राह (वल्ली वा ) वाशब्द उपमार्थे, बलवत् । यथा बनी अग्रे गृहीत्वा समाकृष्टा सर्वा समूला समस्या समाकृष्टा भवति, एवमेते - "अन्नयरं पडिसेवित्ता आलोएजा, श्रपलिवचि यं श्रालोमाणस्स मालियं वा दोमासियं वा, पलिनंचियं श्रालोएमाणस्स दोमासियं वा तेमासियं वा ॥१॥ एवं जे निक्खू मासियं वा तेमासियं वा ॥ २॥ जे भिक्खु मासियं वा चउमा. सियं वा ॥ ३ ॥ जे भिक्खु मास्सियं वा पंत्रमासियं वा ॥४॥ जे भिक्खू दोमालियं वा तेमासियं वा ॥ ५ ॥ दोमासियं वा चउमालियं वा |६|| दोमाखियं वा पंचमासियं वा ॥७॥ जे भिक्खू तेमालियं वा चनमालियं वा ||८|| तेमालियं वा पंचमालियं वा ॥ ॥ चनमालियं वा पंचमासियं वा ॥१०॥ " त्रिसंयोगे दश भङ्गा श्मे । तद्यथा-" जे भिक्खू मालियं वा दोमालियं वा तेमासियं वा एएलिं परिदारद्वारा णमन्नयरं । इत्यादि ||१|| जे भिक्खू मासियं वा दोमालियं वा चउमालियं वा || २ || मालियं वा दोमासियं वा पंचमासियं वा ॥ ३ ॥ मा सियं वा तेमासियं वा चचमासियं वा ॥ ४ ॥ मासियं वा तेमालयं वा पंचमालियं वा ॥ ५ ॥ मासियं वा चउमा सियं वा पंचमालियं वा ॥ ६ ॥ दोमालियं वा तेमासियं वा चउमालियं वा ॥ ७ ॥ दोमयं वा तेमालियं वा पंचमासियं वा ॥ ८ ॥ दोमासयं वाचमालियं वा यंत्रमासियं वा ॥ ६॥ ते मालियं वा चासियं वा त्रमासियं वा ॥ १०॥ पञ्चचतुष्कसंयोगे जङ्गा इमं " जे जिक्खू मासि यं वा दोमासिधं वा तेमासियं वा चाउम्मासिवा परिहाराम परिहाराणं इत्यादि ||१|| जे निक्खु मासियं वा दोमासियं वा तेमासियं वा पंचमा सियं वा ||२|| मालियं वा दोमालियं वा चउमालियं वा पंचमालियं वा ॥ ३॥ मासियं वा तेमासियं वा चउमालियं वा पंचमासियं वा ॥ ४॥ दोमासियं वा तेमासियं वा चउमासियं वा पंचमास्त्रियं वा ॥५। ” यस्त्वेकः पञ्चक संयोगे स भङ्गः साम्रात् सूत्रे Jain Education International ਵਿਰਚ गृहीत सूत्रम् "बदुख विमेति "बादल योगदर्शनपर अप्रका रेण बहुशःशब्दविशेषितद्वितीय पसंद "बहुसो वि" इतिपदविशेषितं चतुर्थसूत्रं वक्तव्यम् । तद्यथा"जे निक्खु बसो मासि या बहुसो दोमासि वा दुस मासिव मासि या बटुसोचमा प परिहाराणा परिहारहाणं बसो परिवा अपचिणरस मासि वा दोमासिय वा तेमासियं वा चाउम्मालियं वा, पनिरंचियं आलोएमाणस्स दोमालिया मयिं वा मयिं वासयाले परं पतिउंचिप वा अपलि बंचिए वा ते चेव छम्मासा ॥” इति । निदाह जे भिक्सोमानियाई सुगंविभावि तु । दोमासि यतेमासिय- कयाइँ एगुत्तरा बुढी ॥ १६२ ॥ ( बहुसो इति ) त्रिप्रभृति, न केवलं बहुशो मालिकानि, किं तु (दोमा सिनेमा सिकाई इति) मालिकानि त्रैमा सिकान्यपि च बहुशः प्रतिसेवनया कृतानि उपलक्षणमेतत्चातुर्मासिकानि पञ्चमासिकानि पृव्यामि । एवंरूपं सूत्रं विभावितम्यम बहुशः विशेषित द्वितीयायातध्यम - ( पगुचरा बुद्धीति ) द्विकाऽऽदिसंयोगचिन्तार्या पदानामेको वृद्धिः कर्त्तव्या काऽऽदिसंयोगभङ्का प्रष्टव्या इति ख्यापितम, सूत्रस्य तथा तत्वासादि-अन्तिमः पञ्चसंयोगनिष्यभङ्गः स ण साक्कापातः । अस्य प्रहणादादिमा अपि द्विकसंयोमाविमा शस्तात गृहीता असे सूत्रेण विंशतिः सूत्राणि सूचितानि, तृतीयेनापि सुत्रेण रूपया पट्टिशतिद्विकारयोगे के सूत्र चतु शितिरिति सर्वमिलितानि संयोगसूत्राणि द्वापञ्चाशत् लसूत्राणि पश्च च बहुशःशब्दविशेषिता नीति सर्वसंख्यया द्वाषष्टिः सूत्राणि । पतानि च उद्धाताबुद्धानाऽऽदिविशेषरहितानि उक्तानि । साम्प्रतमेतेषामेवोद्वाताऽऽदिशेषपरिज्ञानार्थमिदमाहहम्पामा मृत्युतर दप्प कप्यतो चे संजोगा काया, ये मीसा चैव ।। १६३ ॥ उदास अनुद्वातं गुरु ते चनुदाते तथा मूसापराधे (उ) उतारा तथा दर्पे, कल्पतचैव कमे चैव, संयोगा श्रनन्त रोदिताः कर्त्त या भणितव्याः । कथमित्याह-प्रत्येकमेकैकस्मिन् उद्घातादि मिश्रका वा उदाता उद्घातसंयोगनिष्पन्नाः । उपलक्षणमेत तू, ते न केवलं संयोगाः, किं त्वादिमान्यपि दश सुत्राणि - दामा विशेष तित्रोद्वातविशेषले जे भिक्खू उग्धाइयं मालियं परिहारठाणं पडिसेवित्ता श्राबोएजा इत्यादि ) इत्येवमादिमानि पञ्च सकल सूत्राणि, पञ्चबहुशः शब्दविशेषितानि षड्विंशतिस्तृतीयसूत्र सूचितानि - द्वितियतुर्थ सूचितानि सर्वसंख्या सूत्राणि कम्यान एवं द्वाषष्टिः सत्राणि अनुद्धानिमानि अनुद्धताभि पानि तथा (जे अपश्यं परिहाराणं परिसेचित्ता आलोपज्जा इत्यादि) एवमेतास्तिस्रो द्वाष्टयः । सुत्राणां सर्वसंख्यया बरुशीतं सूत्रशतम् । अत्र च त्रिंशदसं For Private & Personal Use Only · www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy