SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ पच्छित्त इतः प्रभृति वयं बहूनि मासिकाऽऽदीनि प्रतिसेव्य ( एक्कसि ) एकवेलायां विकयिष्यामः । तत एकमेव मालाऽऽदिकं न प्स्यामडे इति चोदयति चोदकः । अत्राऽऽचार्य आह मा वय एवं एकसि, वियमेमो सुबहुए वि सेवित्ता । लग्निसि एवं चोयग !, देतो खल्लामखडगं व ॥ १५४॥ मावद मा बाहीरेवम् सुबयपि मासिकादीनि स्था नानि सेवित्वा प्रतिसेव्य (एक्कासि ) एकवेलायां विकदयिष्यामो येवमेकमासिकादिकं लप्स्यामहे इति । यत एवं कुर्वन् चोद क! लस्य से महान्तमपराधं, खल्वाटे खरुकां ददान श्व । अत्र "डुवे य खल्लामा इत्यस्यावसरः । द्वौ खल्वाटावत्र दृष्टान्तः । "एगी खल्लाको तंबोलवाणियको पछे विकिण, सो एक्केण चारभरूपोट्टेण पत्रे मग्नितो । अरे खल्लामवाणिया !पने देद । ते सकारण न दिना । अम्ने जणंति-योवा दिना । ततो ते चारममण बसिरे मृगादिन टक्करादिति । वायिण चितियं-ज कलडेमि तो में एस दुमितो मारेज्जा । तम्दा बीएण वेरनिज्जामणं करेमि । एवं त्रितिकूण उहित्ता इत्थो से मे दिपापडियो पहुंच से बालं दिनं । चारजडपोट्टो पुच्छर- किं कारणं तुमं न रुडो, मासि (HOU) अभिधानराजेन्द्रः | 33 श्रम्ह विलय सव्वखल्लामाण मेरिसा चेव वित्त । चारभ रूपविति ततो यो ति यं तारिसगस्स खरुगं देमि, जो मं अदरिहं करेजा । ताहे तेण एगस्स ठक्कुरस खनामगरल खरुगा दिना । तेण मारितो ।” पतदेवा 556खल्लाभम्मि खरुगा, दिना तंबोलियम एगें । सकारिता जयलं, दिनं बिइएण वोरवितो ।। १५५ ।। पकेन वामन ताम्बूलकस्य शिरसि सहवास टुका टक्करा दिशा, ततस्तेन वणिजा ताम्बूसिकेन सत्कार्य तस्मै युगलं दत्तम् । द्वितीयेन खल्वाटेन बपरोपितो मा रितः । एष दृष्टान्तः । Jain Education International अयमपनयः- एवं पोषण ! एका परिसेविण मासेणं । चिसि वियगंपुण, लजिडिसि मूलं तु पच्छितं । १५६ । चोदक (स) एक चार बहूनि मासिका नि प्रतिसेव्य एकवेलायां सर्वाण्यध्यासचितानीति मासेम मुक्तो द्वितीयवारमुपेत्य प्रतिसेव्य तथाऽऽलोचयन् कितस्वजावो मूलं तुशब्दात् छेदं वा, लप्स्य से, यथा लब्धवान् चारनटो मरणम् । अन्यच्च स चारभटपोत एकं मरणं प्रातवान् एवं पुनः संसारे अनेकानि मरणानि प्राप्स्यसि त. स्मात्प्रतिसेवक परिणामानुरूप एप प्राधान ssलोचनामात्रविशेषः कृत इति नान्यथा प्रमार्जनीयः । एतदेवाऽऽहअपने सेविए होट एगमासो छ । दिन बहु एगो सुपरिणामो जया सेवे ॥१५७॥ अशुभ परिणामयुक्तेन सेविते निष्कारणमयतनया प्रतिमे विनेत्यर्थः । एकस्मिन् मासे एको मासुः परिपूर्ण दीयते, ३८ पच्चित्त नसावेन प्रतिसेवनात् पुनः प्रत्यावृत्तेरभावाच पद् पुनः शुभपरिणामः सेवते, पुष्टमालम्बनमालख्य प्रतिसेवते इत्यर्थः । दुष्टाध्यवसायेन सेवित्वा पश्चाद् बह्नात्मनिन्दनं करो ति तस्य बहुवपि मासेषु प्रतिवियेको मादते। द कश्चिद्ददानादात्मानमपन जनास्थानं दुःखितं मन्यते तं प्रति दमदानादानफलमाहदिएणमदियो को हो उ दोएह बग्गाणं । सार्ण दिन हो, अनि सुक्खो हत्या || १५८ || द्वौ वर्गी | तद्यथा-साधुवर्गो, गृहस्थवर्गश्च । तयोर्द्वयोर्गबोर्डको सोऽच यथायोगं सुखदुःखजननः । तत्र साधूनां दत्तः सन् दएकः सुखः सुखहेतुः, अदत्तः सन दुःखकारणमिति सामर्थ्यास्यते । गृहस्थानामदसः सन् दरामः सुखं सुखावहः दत्तः सन् दुःखावह इति सामर्थ्यात् प्रत्येयम् । कस्मादेवमिति चेदत श्राद उच्यिदंडो साहू, अचिरेण उबेइ सासयं ठाणं । सोचको संसारपयट्टओ होइ ॥ १५५ ॥ बच्चियदंमो गिहत्थो, अमणवस विरहितो दुढ़ी होड़ । सोच्चिचियको, असणव सणजोगवं होइ । १६० । उत्पादितो तो दोन साधुधिरेणावति शाश्वतं स्थानं प्रायभि तप्रतिपच्या प्रतीचारमलापगमकरणत उत्तरोत्तर विगुरुसं यमल्लाभात् । स एव साघुरनुकृतदण्डः संसारप्रवर्तको भवति, अठवारा संसार तथा स्थोऽशनवसनविरहितो नोजनवस्त्रपरिदीनो दुःखीजवति स एवानुद्धृतदरकोऽशनवसननो गवान् नवति । सूत्रम् जे भिक्खु मासि वा दोमासि वा तेमासि वाहमामियं वा पंचमासिकाते परिहाराणाएं अपरं परिहाराणं परिसेबित्ता आलोएजा, अपनिनंचियं आसोपास्त्र मामियं वा दोमामियं वा मासि वा मासि वा पंचमासियं वा पतिउंचियं वा प्रालीएमाइस दोमासि वा मासिया भाउमा सियं वा पंनमामियं वासितेण पर पचिचिए या अपलि उचिए वा ते चैत्र छम्मासा || (मादिनाखियं वा ते मासि वा द भिक्षुर्मासिकं वा द्वैमासिकं वा त्रैमासिकं वा चातुर्मासिकं वा पाञ्चमासिकं वा वाशब्दाः सर्वे विकल्पार्था तथा चाऽऽद एतेषां परिहार स्थानानामन्यतमत् तस्येति सामर्थ्याद वसीयते । यरु दस्तावेहित्य या सिर्फ प्रेमाखानुस या पाचमसिना प्रतिच्यालोचयतः सर्वत्र आपन्नप्रायश्चित्तापेक्षा अधिक मायानिष्य गुरुमास इति मासिकादिकम156 वैमासिकं वा त्रैमासिकं या बासि या पाचमासिकं या बान्मासिकं वा । (तेण परमित्यादि) ततः पाञ्चमासिकात्परिहारस्थानात्परं परस्मिन् पापमखि परिहारस्थाने प्रतिि प्रलोचनायां प्रतिकुञ्चितेऽप्रतिकुञ्चिते बाप्त एव स्थिताः प मस्मिन् तीर्थे आरोपणाचा For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy