SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ (१५१) अनिधानराजेन् पच्छित्त संयोग योगादिचाणि पाशं तं संयोगसूत्राणाम्। साम्य समुद्राद्धानमिषा तानि धारणीयानि जे मासि मायंपरिहरणं परिसेविता अप सिवियं भाषमाणस्स कथादवाधावा. पनि आममाणस्स उपायदां मासि वा श्र ग्यासि वा जे उद्याश्यमाखियं वा परि दारद्वारा परिसंवता" इत्येतद्ममुखा अनु तद्वैमासिकाऽऽदान्यपि वक्तव्यानि । एवमेते जङ्गाः पञ्च पते च उद्धतितमासिकेऽनुद्धातित मासिकद्वैमासिकाऽऽद्येकक संयोगेन लब्धाः । एवमुद्धातिते द्वैमासिकेऽपि पञ्च त्रैमासिकेऽपि पच, चातुर्मासिकेऽपि पञ्च पञ्चमासिकेऽपि पत्युभयोरप्येकक संयोगेन सर्वसंख्यया नङ्गाः पञ्चविंशतिः । तथावृद्धातितमासिके, द्वातितमासिके द्वैमासिकाऽऽदिद्विक. एवमनुद्धा । संयोगे मा दश मुद्धामा वैमासिकेतुर्मा सिके पश्चमासिके व प्रत्येकं दश दशेति सर्वसंख्यया उद्धा तितैकक संयोगे अनुद्धा तितद्विकसंयोगे जङ्गाः पञ्चाशत् । इह एकैकस्मिन् अनुयातिसंयोगे मासिक वैमासिकादि मेस पक्ष पक्षप्रतोद्धतिले सियोग दशमङ्गाते पञ्चभिर्गुण्यन्ते जातास्तत्र प्रङ्काः पडचाशव योगे न पच पच जाता पति पञ्चकसंयोगे प्रङ्ग पभिर्गुण्यन्ते जाताः पञ्च सर्वसंयथा उद्घातिनेकप पञ्चाशदधिकं शतम् १५५ । तथा पञ्चानां विकसंयोगे प्रङ्गादाद्विक योगश्चितायामेकैकस्मिन् अनुदानित संयोगेन दश दश प्रतिमनुद्धाति एक संयोगे पक्ष दश संयोगेश चतुष्प, पञ्चसंयोगे एक प्रत्येकं दशभिर्गुते इति जातं क्रमेण प्र नां पञ्चाशत् शतं शतं पञ्चाशत्, दश च। ५० । १०० । १०० । ५० । १० । सर्वसंख्या उद्धातिते द्विकसंयोगे भङ्गानां त्रीणि शतानि दशोत्तराणि ३१० | तथा पञ्चानां पदानां त्रिक संयोगे, Jain Education International 1 मगन्तायामप्येकस्मि मननुद्घातितसंयोगे जङ्गा दश दशेत्येक संयोगे पञ्च, द्वि 1 पश्च योगेश को पच पच एकः । प्रत्येकं दशभिर्गुण्यन्ते जाताः क्रमेणेयं भङ्गानां संख्या पञ्चाशत्शतं शतं पञ्चाशत्, दश। ५० । १०० । १०० १५० | १० | श्र प्रापि सामानि दशोत्तराणि ३९० । पञ्चानां चतुष्कसंयोगे नङ्गाः पञ्चवत् ( ? ) उद्धातिते चतुष्कसंयोगबिन्तायामेकस्मिन् अनुदुघातितसंयोगे भङ्गा पञ्च लभ्यन्त इति । तत्रैककसंयोगजाः पञ्च द्विकसंयोगजाः दश, त्रिकसंयोगजाः दश, चतुष्कसंयोगजा दश, पग एकम प्रत्येकं पञ्चभिर्गुले सो जाता क्रमेणेयं भङ्गानां संख्या पञ्चविंशतिः पञ्चाशत, पञ्चाशत् पञ्चविंशतिः, पञ्च । २५ । ५० | ५० | २५ | ५ | सर्वसंख्य या उद्धति चतुष्क संयोगे जङ्गानां पञ्चपञ्चाशदधिकं शतम् १५५ | पचकसंयोगे पञ्चानां पदानामेको नङ्क इत्युद्धातिते पञ्चकसंयोगविनायामनुद्धात एक संयोगाः पञ्च द्विसंयो गा दश चतुष्कसंयोगाः पञ्च पञ्चकसंयोग एकः, प्रत्येकमेक केन पयले पकेन वसुदेव म पच्छि न तद्यथा पञ्च दश दश पञ्चकः, एककः । ५ । १० । १० ।५ । तिने पञ्चसंयोग ३१ लत आरभ्य प्रङ्गानां सर्वसंख्यया नवशतान्येकषष्यधिका६ बिल सूत्राणि पडलस्वादिषु स संयोगतजानाति । एतावदेव बहुशःशब्दविशे पितेष्वपि विधिना सूक्षण पनि ९६२ संयापिण्डन मिश्रणावित्यु तराणि एकोनविंशतिशतानि १६२२ । एतानि च तृतीयच. तुर्थ सूत्राच्या मुत्पन्नानीति न तत्र पृथक् मिश्रकसूत्राणां संभय मिश्रकाणामेको १०२२. शीतं शतं प्राणामिति स संख्या सुषाणामेकविंशतिमोराणि २१००। तथा यस्मादपराधो द्विधा । तद्यथा मूलगुणे, उत्तरगुणे च । एतानि सर्वानरोदितानि सुषाण मूलगु खापराणनियमेनाप्यनिधातम्याम्सर गुणा परापानिधानेनापीत्येष राशिभ्यां गुपते जातानि चार ४२१६ अपराधोऽपि यस्मान्मूलगुणेषु च दतः करवतो वाऽप्ययत नया तत एष राशिर्जूयो द्वाभ्यां गुण्यते । जातान्यष्टौ सहआणि बावारि शतानि शिकायती संक्षेपतः संयाजयिता। जासो स भङ्गकपरिकामार्थमाद पण एकदुगतिगच उपण मेहिं । दस दस पंचग एकग, अब अनेगा एवाओ। १६४।। अत्र चैतस्मिन् सुसम पतयः प्रतिसेवनापसं ख्याकाः प्रतिसेवनाप्रकाराः पञ्चानां पदानामेककधिकाकचतुष्ककैरेकद्विकक कपयसंयोगे त भङ्गा मे इस इत्यादि - कामदर्शितामा समयसेवा, सतीऽयमर्थः पञ्च पञ्च, दश, दश पञ्चक इति तेभ्यो ऽवसेयाः । यथाऽध्यव सातव्यास्तथा प्रागेवोक्ताः । ( अब अणेगाड ए. या इति) श्रथवा न केवलमेतावत्य एवैताः प्रतिसेविताः, किं त्वम्यासामपि ज्ञावादनेका पता द्रष्टव्याः । ताश्चान्याः प्रतिसे नाभिरादियं परिसेविता आलोपा अपलिवियोगमात्र पंचरादिव - जोयमाणस्स पंचरादियं मासियं ।" एवं दशपञ्चदशवक्तव्यानि 1 विशतिपञ्चविंशतिरात्रिन्दिवेष्वपि सूत्राणि पवमेव पञ्च सुप्राणि बलापेनानियास्यामि तदनन्तरं संयोगपति यम् । सतयतु] संयोगसूत्रं परिशतिसूत्रात्मके बराशदविश पितम् । एवमेतानि सामान्यतो द्वाषष्टिः सूत्राणि भणित्वा तद तरमुद्धतनुतमिश्ररदः प्रागुकप्रकारे सा वत्सूत्राणि वक्तव्यानि यावदष्टौ सहस्राणि चत्वारि शता शिंदाने परिपूनि भवति पञ्चकादीनि मासिकप्रेमासिकादिभिः सह न पारसियानि यत उपरि पञ्चमं सातिरेकसूत्रं वक्ष्यति । तत्र च सातिरेकता पश्चका ऽऽदिभिरिति पुनरुक्तता स्यादिति । , For Private & Personal Use Only - www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy