SearchBrowseAboutContactDonate
Page Preview
Page 1407
Loading...
Download File
Download File
Page Text
________________ भयगा भयया भजना - स्त्री० । सेवायाम्, हा० १ श्रु० १५ अ० अ० च• । सेवा च परिभोग इति । नि०वृ० १ ० । विशे० । विकल्पे भ० १० ५ उ० । श्राष० नं० । व्य०। पञ्चा० । उस० । भने नि०चू० १६ उ० । तदात्मके प्ररूपण भेदे च । श्राचू० १ अ० । भयणिज्ज भजनीय त्रि०। विकल्पनीये, अ०म० १ अ० । भयणिस्सय-भयनिस्सृत त्रि० मृषाभेदे, स्था० १० डा० । भयदाग- भयदान - न० । भयाद्यद्दानं तद्भयदानम् । भयनिमि सत्यामपिभयमुपचारादिति । "राजपुरोहित म घुसुखमावलदण्डपाशिषु च । यद्दीयते भयार्थ सद्भयदानं व विज्ञेयम् ॥ १॥" इत्युक्तलक्षणे दानमेदे, स्था० १० ठा० । मयपडि सेवा-भयप्रतिषेी 1 भ्यस्तस्याप्रतिषेवणाप्रतिषेषण प्रतिवेमे यथा राजाभियोगामार्गाचे दर्शपति सिहावा वृक्षमारोहति। "भयममिश्रण भीमा" स्था० १० ठा० । बयपरीसह भयपरीष-पुं० उ० २० भयप्पन प्राप्तभय त्रि० मयं प्राप्ते असे मी समायवे -- जा मोसं वय।ए।" आचा० १ ० ३ ० । भयभीरु - भय भीरु.. त्रि० । भयेन भीते, " भयं परिजाह से गिांचे णो भयभीरुर सिया ।" ग्राया० १ श्रु० ३ ० । भवभयभिनत्रिया मित्राना [संज्ञा अन्तःकरण पुत्तिर्यस्य मयेन नान्तः श्र० १० ५ अ० १ ३० । भयभेरव - भयभैरव - त्रि । भयेन भैरवोऽत्यन्तसाध्वसोत्पाद कः । उत्स० १५ अ० । अत्यन्त रौद्रभयजनके 'भयभरवसद्दप हासे ।" दश० १० अ० । " भीमा भय भेरया उराला । " उत्त० १५ अ० । भयमाण- भजत् - त्रि० । सेवमाने, सूत्र० १० २ श्र० २ उ० । स्था० ६० अनुमानेच प्र० - ( १३८४ ) अभिधान राजेन्ः | - Jain Education International २ द्वार । भयमोहणि भयमोहनीय- न० | यदुदयवशात्सनिमित्तमनिमिया तथा जीवन पति ०सं० ३ द्वारकर्म मदभगवदन न० कुलाइ ग निष्काशवियमिति भान भयन्दनम् । एकादशे वन्दनकदोष ध०२ अधि० । प्रय० आ०० "अर्थ" निहत जितेन यत्र ०३ उ० । श्राष० । भयवक भयवाक्य - न० 1 भयोत्पादनार्थमुच्यमाने वाक्ये य नरकगतौ रुधिराssद्यभावेऽपि रुद्धिराऽऽदिदर्शनम् । दर्श० ३ तथ्य | भयवरगाव-देशी०-मोढेरके, दे०ना० ६ वर्ग १०२ गाथा । भयाभयसंज्ञा श्री० भयं मोहनीयोदय भयोभ्रान्त भरणी स्य विकार रोमाञ्च देवाऽऽदिक्रियैव संज्ञायतेऽत्येति भयसंज्ञा । भ० ७ ० ८ ३० स्था० प्रा० भयवेदनीयोश्य जनितत्रापि रूपे संज्ञा मेदे, जी०१ प्रति० । दर्श० स्थान चाि िभयसा समुपजा हीरामच या भवेयस्किम्पस्य उदयं मईए उदद्वोवगणं । समावेन मनि नाजिमा बुद्योगेन लक्षणार्थ पर्यालोचननेति । स्था० ४ ठा० १३० । दर्श० । प्रा० " चू० । प्रज्ञा० । ध० । भयाईय - भयातीत त्रि० । भयादतीतो भयातीतः । भयादू दूरीभूते भयाउल - ०२५० यात्रि० मध्य सू० १०२ ०३४० भाग-मयानक विभत्यात्मी-प्रे राही. पाच भजनामा दिवस्तु दर्शना इसमे से अतर्भवति। अनु मि - ब० । आय० ४ श्र० । |भवासीय भवानीत वि० मा बेन स भवाss नीतः । भयप्रापके, भ० ३ ० २३० । भवानीक व महेतुत्वात् अभवानीकम् भूसम्म ३०२४० भाल-भयाल पुं० एकोनविंशतितमस्य भार पर्ने ग मिष्यस्यामुस्सर्पिस्य भविष्यती यशोधर सीधेकरस्य भवनामधेये, स० । भयावह - भयावह त्रि । भयमावद्दति । भयप्रापके, सूत्र० For Private & Personal Use Only १ श्रु० १३ अ० । च । गा० । भर-भर पुं० । विभर्तीति भरः । विच् गुणः । धारके, पोषके भर- पुं० ० अप् । श्रतिशये, बाब० । भारे, अनु० । दुर्निवेहत्वा भरभर अतिगुरुकायें, "मरनित्रमथा।" अ०म० १ अ० अ० संघाते, "ओसारिए घणभरो। " श्राव० ४ अ० । " समभन्घडत्ताए बिट्ठर । " भ० १ ० ६ उ० | "बहुसाधुसम्मर्दे च । ध० ३ अधि० । श्रमारे, विशे० । भरणकर्त्तरि, त्रि । यात्र० । "उको श्रीला उपमेरो पहरो गयो पयरो । श्रोहो नित्रहो संघो, संघाओ संहरो निदाओ समूहनामाई | " पाइ० ना० १८-१६ गाथा । भरण-भरा - न० । भृ-ल्युट् । पूरणे. ज्ञा० १० २ श्र० स्था० । वेतने, पोषणे धारणे । श्रश्वम्यवधिके द्वितीये नक्षत्रे, घोषकलतायां च । स्त्री० । ङीप् । वाच० । भरगञ्ज-भरणीय- त्रि० । पोषणीये स्था० १० ठा० । भरणी भरणी - स्त्री० । यमदेवताके अश्वन्यवधिके द्वितीये नक्षत्रे, अनु० । ज्यो० । जं० । दो भरणी (स्था० २०३४० चं० प्र०) भरणीयतितारे ० ३ सम० स्थान | www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy