SearchBrowseAboutContactDonate
Page Preview
Page 1408
Loading...
Download File
Download File
Page Text
________________ ( १३८५ ) अभिधानराजेन्ड भरह मरद्द - भरत पुं० । भरं तनोति तन डः । "त्रित स्ति- वसति-भरत- कातर- मातुलहः ॥ २२१४ ॥ इति प्राकृतसूत्रेण तस्य इः प्रा० १ पाद 'जडभरत' इति ख्याते मुनिभेदे, नाट्यशा स्त्रस्य अलङ्कारशास्त्रस्य च कर्तरि मुनिभेदे, शवरे तन्तुवाये, क्षेत्रे, केकीसुते रामानुजेचाभारतं ना शास्त्रमधीयते । तस्य लुक् । नटेषु, दुध्यन्तेन शकुन्तलायामुत्पादिते नृपभेदे, पुं० । तस्यापत्यानि इम् । तस्य ब. हुषु लुक । भरतवंश्ये नृपे पुं० । बाच• । नाभिकुलकरस्य पौने भादिजिनस्य ऋषभदेवस्य ज्येष्ठपुत्रे भर तवर्षाधिपे स्वनामख्याते वक्रवर्तिनि स० । स्था० । प्र. च० । ति० अ० म० । कल्प० । पञ्चा० । " भरहो वि भारहं वासं, विश्वा कामाई पर उत्तपाई० २८ श्र० । अयोध्या नगी श्रीषभदेवपुत्रः पूर्वभवकृतम्निजनयेत्याजितवकिभोगः प्रथम भरतनामास्ति तस्य नवनिधानानां चतुर्दशरत्नानां द्वात्रिंशत्सहस्र मरपतीनां महापुरास तिकोरियामा चतुरशीतिसहस्रयगन्धानां भरतस्य ऐश्वर्य कु वर्तः स्वय्यनुसारेण धर्मिक का रिताष्टापदशिरःसंस्थितचतुर्मुखथोजनाऽऽयामजिनाऽऽयतनम 33 यथापित मातादिशितिजिनप्रतिमावन्दनार्चनं समाचरतः श्रीभरतच किणः पञ्चपू पनि महास लङ्कारविभूषितः स भरतत्र श्री आदर्श भवने गतः । तत्र स्व दे प्रेक्षमाणस्य अङ्गुलीयकं पतितं तच्च तेन न ज्ञातं, आदर्श देता तेन पतितमुद्रिका स्व रातो सामुद्रिका मानतः मार निसारितानि तदा स्पशरीरमा माचिन्तितुं प्रवृतः आगन्तुक दं शरीरं न स्वभावसुन्दरम् अपि च-परख मेन सुन्दरमपि वस्तु विनश्यति । उक्रं च "मगुनं असणं पाणं, विविदं खाइम साइमं । सरीरसंगमानं सव्वं पि श्रसुई भवे ॥ १ ॥ वरं वरथं वरं पुष्कं वरं गंधविलेवणं । विस्सए सरीरेण, वरं सयण मासणं ॥ २ ॥ निहाणं सम्यगाणं धरिं । पंचासह भूश्रमयं श्रपक्क परिक्रम्मणं ॥ ३ ॥ " इति । जनतेस नपाकर्मकर मनुष्य जन्महारणम् । यत उक्तम्- "लोहाय नावं जलधौ भिन्न त्ति, सूत्राय वैडूर्यमणि दृणाति । स चन्दनं प्लोषति भस्मरा शे-यों मानुषत्वं नयतीन्द्रियार्थे ॥ १ ॥ " इत्यादिकं चिन्त यतः तस्य भरतस्य प्राप्तभावचारित्रस्य प्रवर्द्धमानशुभा5ध्यवसायस्य क्षपकश्रेणि प्रपश्नस्य केवलज्ञानं समुत्पन्नम् । श क्रस्तत्र समायातः कथयति - द्रव्यलिङ्गं प्रपद्यस्व येन दी क्षाया उत्सवं करोमि । ततो भरत के वलिना स्वमस्तके पञ्चमौ हिको लांच कृतः। शाखमदेवतया व रोहरणोपकरणा नि दत्तानि । दशसहस्रराजभिः समं प्रव्रजितो भरतः शेष चक्रिणस्तु सहस्रपरिवारण प्रब्रजिताः । ततः शक्रेण वन्दि ३४७ Jain Education International भरह तोऽसौ ग्रामाऽऽकरनगरेषु भ्रमन भव्यस्वान् प्रतिबोधयन् एक पूर्वलक्षं यावत् केवलपर्यायं पालयित्वा परिनिर्वृतः । त पट्टे च शक्रेण आदित्ययशा नृपोऽभिषिक्तः । उत्त० १८ प्र० आदित्ययीवृतान्त 'साइजस शब्दे द्वितीयभागे ३ पृष्ठे गतः ) भरदस्त गं रसो चाउरंतकक वहिस्स श्रट्ट पुरिसजुगाई अणुबद्धं सिद्धाइ ० जाव सव्वदुक्खष्प ही गाई | तंजहा - श्राइच्चजसे, महाजसे, अइबले, महाबले, तेयवीरिए कित्तवीरिए दंडवीरिए, जलबीरिए । स्था० ८ ठा० । सरसो, भरदे पडणं च अंगुली अस्स । सेस उम्मुअणं, संवेगो नायँ दिक्खा य ॥ ४३६ ।। अनिगाथा भक निर्वाणं स्वामिनि प्राप्ते, चैत्ये तत्र च कारिते । जगाम भरतोऽयोध्या - मल्यशेोकः क्रमादभूत् ॥ १ ॥ भोगान् भोक्तुं पुनरपि प्रावृतद्भव ईद्दशः । तस्य चैवं पञ्चपूर्व लक्षी याता मुहूर्तवत् ॥ २ ॥ अचान्यदाऽयमची सर्वाश्कारभूषितः । इष्टुं स्वदागारं ३ तत्र स्त्रं पश्यतो राज्ञः, पपाताङ्गुलिमुद्रिका | न सा ज्ञाताऽथ निःशोभा-मङ्गुलीं वीदय दध्यिवान् ॥ ४ ॥ भूषयेोयं सहजा नेवि विन्तया । एकैकं भूषणं मुञ्चन्, सर्वाण्यपि मुमोच सः ॥ ५ ॥ निःश्रीकाम्भोज सर वाखिलम् । पश्यन् स्वाङ्गं विरक्तोऽभू - दङ्गनारवपि तन्मतिः ॥ ६ ॥ एवं च ध्यायतस्तस्य. शुक्नध्यानमजायत । उत्पदे यानं गृहियेषवोऽपि हि ॥ ७ ॥ पिताम् । भरतेन ततो लोचः प्रचक्रे पञ्चमुष्टिकः ॥ ८ ॥ पद्मोत्पचि देवताऽनयत् । प्रवव्राज महाराजः सहसैर्दशभिः सह ॥ ६ ॥ निष्कान्ताकिणो अन्ये च सहस्रैक परिच्छदाः । महिमानं विद्यायाच शको राजर्षिमान १० स्थिरया केवपि पूर्वनिर्वृतः । चक्रेऽष्टौ पुरुषयुगा येषां शक्रोऽभिषेचनम् ॥ ११ ॥ " " श्रा०क० १ ४० । भरदे रामा चाउरी पाई उई उच्चतेगं होत्था स० ५०० सम० । स्था० । (विस्तरेण भरतपर्तिनों वक्रव्यता भरवस रेव निरूपयिष्यते) उज्जयिनी नगरप्रत्यासन्नन ग्रामस्थ स्व. नामख्याते नटे, उज्जयिनीमधिकृत्य- "प्रत्यासन्नो नटग्राम स्त त्राऽऽसीद् भरतो नटः । " श्र० क० १ अ० नं० । श्राव । मूर्च्छनानां स्वरविशेषप्रतिपादकशा कर्तरि स्वनामस्याने श्राचार्य च । स्था० ७ ठा० । जम्बूद्रीस्थे वर्षभेदे, न० । ०७ सम०प्र० कल्प० । प्रश्न० जे० " हिमवंत सागरंतं, वीरा मोत्तूण भारदं वालं " प्रश्न० ४ द्वार । स्था० । भरणं राया चाउरतचकवट्टी छपुव्वसहस्साई महाराया होत्या । स्था० २ ठा० ३ उ० | रा० । For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy