SearchBrowseAboutContactDonate
Page Preview
Page 1406
Loading...
Download File
Download File
Page Text
________________ (१३०३) भयग . अभिधानराजेन्द्रः। भयाण कयार जतार गहिर मोल श्रमहिए या कप्पर पवावे। कप्पति । भयगे ति गतं । नि०चू० ११ उ० । , गहिए मुल्ले अकयाए जत्ताए णो कप्पसि । मेसं कंठं क. भयजणणी-भयजननी-स्त्री० । सन्त्रासकारिएयाम् , वृ०९ व्वालो वि एवं चव । उच्चत्तमयगो वि काले अपुन्ने न दिक्खिज्जति । उ०२प्रक०। इयाणि कम्मे बद्धभयगाण य जे कप्पतिन कप्पति वा भयज्झरसाण-भयाध्यवसान-न. । अध्यवसानभेदे, तव ते भंगविगप्पेण विसेसिता भणति यथा गजसुकुमारमारकस्प सोमिलस्य । श्रा०चू०१०। छिसमछि य धणा, बावारिकाल इस्सरो चेव। भयट्ट-भयात-त्रि० । भीते, प्रश्न०२ सम्बद्वार। सुत्तऽथ जाणएणं, अप्पाबड्यं च णायव्यं ॥४२६॥ भयवाण-भयस्थान-न । भयं मोहनीयप्रकृतिसमुत्थ श्रापुव्यस्स इमा विभासा स्मपरिणामः, तस्य स्थानाम्यश्रया भयस्थानानि । भया. वावारे काले धणे, हिममछिमे य अट्ठ भंगा तु । श्रये, स्था। साविऍ गहिते अकए, मोत्तुं सेसेसु दिक्खंति ॥४३०॥ तच्च सप्तविधम्-. छिमो बाबारो, छिमो कालो, छिमं धणं, छिसं नाम-अमुर्ग सत्त भयद्वाणा पमत्ता। तं जहा-इहलोगभए१,परलोगकम्मं कायध्वं पत्सिगं कालं पत्तिपमा धणेणं ति । एस भए २,आदाणभए ३,अफम्हाभए ४,वेयणाभए ५,परणपढमभंगी। विनियभंगे धणं अच्छिण्णं । एवं अट्ठ भंगा भए ६, असिलोगभए । कायब्वा । एनेसि अट्टराई भंगाण वाबारे छिमे अछिन्ने भयं-मोहनीयप्रकृतिसमुत्थ श्रामपरिणामः तस्य स्थाना. या काले विछियाछिण सखीणं पुरतो साविते धणे न्याश्रया भयस्थानानि, तन मनुष्याऽऽदिकस्य सजातीयाछिमें गहिने अकए य कम्मे ण दिक्खति । सेलसु दन्यस्मान्मनुष्यादेरेव सकाशाद्यद्रयं भवति तदिहलोकदिक्खंति, ते य सेसा विचउत्थछट्टमभंगा, अधव सेस भयम् । इहाधिकृतमीतिमतो जाती लोक रहाकस्ततो भय. ति असु वि भंगेसु सक्खिपुरतो असाथिए धणे छिमे मिति व्युत्पत्तिः । तथा विजातीयादन्यस्मातिर्यग्देवाऽऽदेः अछिस या अगहिते कर अकए वा कम्मे दिक्वात । सकाशान् -मनुप्यादीनां यद्यं तत्परलोकभयं, आदीयते इयाणिं पुणो एयं चेव विसेसे त्ति इत्यादानं धनं तदर्थ चौराऽऽदिभ्यो यद् भयं तदादानभयं गहिते व भगहिते वा, छिम्मघणे मावए ण दिक्वति । अकस्मादेव बाह्यनिमित्तानपेक्षं गृहाऽऽविष्यवस्थितस्य राध्या. मच्छिमधणे कप्पति,गहिते वा अगहिते वा वि।।४३१।। दो भयमकस्माद्भयम् । घना-पीडा तद्यं घेदनाभयम् । पढमततियपंचमससमे य बावारकालेसु छिसाकिसे सु मरणभयं प्रतीतम् । अश्लोकभयमकीर्तिभयम् । एवं हि सक्खिपुरनो सावितेसु गाते अगहिते बा छिमधणे ण क्रियमाणे महदयशो भवतीति तद्भयान प्रवर्तते इति । स्था०७ ठा। विखेति । किं कारणम् ? उच्यते-सो भणेउज-मए सविता पुरती सावितं ति । अन्नं च मए अन्नो वि न गहितों इहपरलोयाऽऽयाणम-कम्हा आजीव मरणमसिलोए । तुज्झ अज्झाएति । अच्छिम पुण धणे कप्पति. किं का रणं ?, जम्हा मोलस्स परिमाणं न कयं, अकते ये परि. सत्तभयद्वाणाई, इमाई सिद्धंतभगियाई ।। १३३४ ॥ माणे ववहारो न लब्भति । भयं मोहनीयप्रकृतिलमुत्थ आत्मपरिणामस्तस्य स्थाना. "इम्सरे त्ति (४२६) " अस्य व्याख्या भ्याश्रया भयस्थानानि , तत्र मनुष्याऽऽदिकस्य सजाती. जत्थ पुण होति छिम, थोत्रो कालो व होति कम्मस्स | यादन्यस्मान्मनुष्याऽऽदेरेव सकाशाद्यद्भयं तदिहलोकभयम् । तस्थ अणिस्सरे दिक्खा, ईसरो बंध विकारेजा ।४३२। इहाविकृतभीतिमतो जन्तोर्जाती यो लोकस्ततो भय मिति व्युत्पत्तेः । तथा परस्माद्विजातीयासिग्देवाः सकाशान् धणं च विसं बहुं च कम्मं कयं च थो सेसं, कालो मनुष्याऽऽदीनां यद्भयं तस्पर लोकभयं २, तथा आदीयते वि थोयो अस्थति । परिसे कम्मे कप्पति, जदि प्रणीसरो. तो विविखजति , ईसरो पुण थोवं कम्मसेसं चपला वं. इत्यादानं तदर्थ मम सकाशादयमिदमादास्यतीति यात्रौ. रादिभ्यो भयं तदादानभयं ३, तथा अकस्मादेव बाह्य. धितुं पि कारावेज्ज । निमित्तानपेक्षं गृहाऽऽदिष्येव स्थितस्य राध्यादौ भयमक. किं कारणं इस्सरे ण कप्पति, प्रणीसरे कप्पर, ततो भन्नति स्माद्भयं ४, तथा धनधान्याऽऽविहीनोऽहं दुःकाले कथं जी. विष्यामीति दुःकालपंतनाऽऽद्याकर्णनाद्भयम् आजीविकाभयं घेत्तुं समयसमत्थो, रायकुले अत्थहाणि कडते । ५, नैमित्तिकादिना मरिष्यसि त्वमधुनेत्यादि कथिते पेल्लस्त तेण कप्पति, रोहोरसपीरिए वा वि ॥ ४३३ ॥ भयं मरणभयम् । ६ अकार्यकरणोन्मुखस्य विवेचनायो तं पब्वाचित सेलो दरिदो सयं अप्पणो घेत्तुमसमत्थो जनापवावमुत्प्रेक्ष्य भयमश्लोकभयमिति ७ । इमानि सप्त अधमो दरिहो गयकुलं गच्छति दूतगेण कति , तत्थ भयस्थानानि सिद्धान्ते भणितानि । प्रय० २३४ द्वार। धणक्यतो भवति, द्रमाभावात्तं न करोति, पल्लो-रि सासंथा। ध०। पा०। माव। . हो तस्स तेण कम्पति, इस्सरो पणकप्रिभिणिवेसा भयगणु-भजन-ना सेवने, सत्र०१६०६०।10। भज्यते उक्कोडं वि दाउं, जो पुण दरिदो रोद्र उरस्सेण वापि सर्वाऽऽरमा प्रवीक्रियते येन स भजनः । लोले, पुं० । सूत्र. घलेण गुतो मा बंधोहवणं करेस्लति ते पैल्लस्स वि| १७०६अ। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy