SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ (१९०) पच्चक्खाण अभिधानराजेन्द्रः। पञ्चक्खाण यव्यापारम्याउन्नावात् । प्रयतध्यापारमन्तरेणाऽपि कार्यबन्ध | तस्स गाहावइस्स वा गाहावइपुत्तस्स वा रमो वा रायपुइष्यते, एवं च सति मुक्तानामपि कर्मबन्धः स्यात, न चैतदि रिसस्म वा खणं निदाए पविसिस्मामि, खणं लहाणं बाहिप्यते, तस्मात् नैव स्वप्नान्तिकमविद्योपचितं कर्म बश्यत इति । तत्र यवतैरेव मनोवाकायच्यापारैः कर्मबन्धोऽभ्युपगम्यते स्सामि, पहारेमाणे दिया वा राम्रो वा मुत्ते वा जागरतदेवं व्यवस्थिते सति ये ते एवमुक्तवन्तः, तद्यथा- भविद्यमान माणे वा अमित्तभुते मिच्छासंगिते निच्चं पसढविनवायरेवाशुभयोगैः पापं कम क्रियते, मिथ्या त एवमुक्तवन्त इति चित्तदं भवति, एवं वियागरेमाणे समियाए बियागरे स्थितम् ॥ २॥ ।. तवं चोदनाचार्यपक्कं दूषयित्वा स्वपके चोयए इंता ! जवति ॥४॥ mu॥ व्यवस्थापिते सत्याचार्य प्राह (तस्थ खलु भगवया इत्यादि) तति वाक्योपल्यासार्थः ।खतत्थ पनवर चोयगं एवं बयासी-तं सम्मं जंमए पुब्बे | लुशब्दो वाक्यालक्कारे। नगवतैश्वर्याऽऽदिगुणोपेतेन चतुर्वि शदतिशयसमन्वितेन तीर्थकृता बधकदृष्टान्तः प्राप्तः प्रसदि. वृत्त-असंतएणं मणेणं पावएणं असंतियाए बत्तियाए। तःतत पथानाम वधः कश्चित्स्यादिति।कुतश्विनिमित्तारकु. पावियाए असंतएणं कारणं पावएणं अहणं तस्स - पितः सन् कस्यचिवधपरिणतः कश्चित्पुरुषो जवति । यस्या:पणखस्स अवियारमणवयकायवक्कस्स मुविष्णमत्रि अप- सौ वधकस्तं विशेषेण दर्शयितुमाह-( गाहावस वा. स्सो पावे कम्मे कज्जति, तं सम्म। कस्स तं हेतुं ।। स्यादि) गृहम्य पतिडपतिस्तत्पुत्रो वा। भनेन सामान्यत: प्राकृतपुरुषोऽनिहिता,तस्योपरि कुतश्विनिमित्ताधकः कश्चि. प्रायरिय पाह-तस्य खलु जगवया उज्जीवणिकायहेक संवृतः, सच पधपरिणामपरिणतोऽपि कस्मिश्चिकणे पा. पपत्ता । तं जहा-पुढधिकाइयाज्जाव तसकाश्या, इच्चेएहिं पकारिणमेनं घातयिभ्यामीति । तथा-राजा,तत्पुत्रस्योपरि कुहिं जीवणिकाएहिं आया अपमिहयपञ्चक्रवायपाव- पित एतस्कुर्यादित्याह-(स्वणं निहाय इत्यादि ) कणमवसरम (णिदाय ति) प्राप्य तथाविधस्य पुरे गृहे बा प्रबेक्याकम्मे निच्चं पसढविन बातचित्तदं । तं जहा-पाणाति मीत्येतदभ्यबसायी नवति । तथा-क्षणमवसरं शिक्षादिकंववाए जाव परिगहे, कोहेजाव मिच्छादसणमझे ।।३।। ध्वस्य लब्ध्वा तदुत्तरकालं तं वध्यं हनिष्यामीत्येवं संप्रधान तत्राऽऽचार्यः स्वमतमनूद्य तस्योपपत्तिकं साधयितुमाह रयति । एतमुक्तं भवति-गृहपतेः सामान्य पुरुषस्य, राज्ञो वा (तं सम्ममित्यादि ) यदेतन्मयोक्तं प्राम् यथा काष्टा व्यक्त. विशिवतमस्य कस्यचिद्वधपरिणतोऽप्यात्मनोऽवसरं सवाऽ. योगानामपि कर्म यध्यते, तत्सम्यक शोभनं युक्तिसतमिति। परकायंकणे सति तथा--वभ्यस्य च छिद्रमपेकमाणस्तदव. एवमुक्ते पर पाद-कस्य हेतोः केन कारणेन तत्सम्यगिति सरापेकी किश्चित्कासमुदारते, स च तत्रौदासीयं कुर्वाणोऽ. चेत?। पाह-(तत्थ खत्रु श्त्यादि) तत्रेति वाक्योपन्यामार्थम । परकार्य प्रति व्यग्रचेताः संकस्मिन्नवसरे वधं प्रत्यस्पतिखलुशब्दो चाक्यासकारे । भगक्ता वीरवर्द्धमानवामिना झानो जयति। स चैवंनुतोऽपि तथा तं वभ्यं प्रति नित्यमेव प्रशपरजीवनिकायाः कर्मबन्धदेतुत्वेनोपन्यस्ताः । तद्यथा-पृथिवी. व्यतिपातबिसदएको भवति। पवमविद्यमानैरपि प्रव्यक्तैरशुभै. कायिका इत्यादि, यावत्रसकायिका इति । कथमेते पर जीब. योगैरकेन्द्रियविमलेन्द्रिया वयोऽस्पष्टविकावा अपि मिथ्यावा. निकायाः कर्मबन्धस्य कारणमिति ? । माह-(पहिमित्यादि) विरतिप्रमादकपाययोगानुगतत्वात्माणातिपाताऽऽदिवोषधम्तो इत्येतेषु पृथिव्यादिषु षाजीवनिकायेषु, प्रतिहतं विनितं प्र. भवन्ति । बचते तसापेक्षमाणा उदासीना अव्यवरिणो न स्याख्यातं नियमितं पापं कर्म येन स तथा । पुनर्मश समासे भवन्तीति । अत्र च चध्यवधकयोः कणापेक्वया चत्वारो नाऽप्रतिढ़तप्रत्याक्यातपापकर्मा यात्मा जन्तुः, तथा तव. भक्ताः। तद्यथा-यभ्यस्या उनसरो, वधकस्य च, उभयोर्वाs. स्वादेव नित्यं सर्वकानं प्रकर्षेण शमः, तथा व्यतिपाते प्राण नयसरो, द्वयोरप्यवसर इति । नागार्जुनीयास्तु पठन्ति-"म. ग्यपरोपणे चित्तं यस्य स व्यतिपातचित्तः, स्वपरवाबदेनुस्वा. प्पणो अक्खाया एतरत वा पुरिसस्स विहं अलभमाणे इण्डः, प्रशधासौ व्यतिपातचित्तदरामश्चेति कर्मधारयः । को बहेड, तं जया मे बगो जविस्ता तरस पुरिसस्स ग्इिं इत्येतदेव प्रत्येक दर्शयितुमाह-(तं जहेत्यादि ) तद्यथा-प्रा. लभिस्लामि, तवा मे स पुरिसे अवस्सं बदयब्बे भविस्सइ,पर्व णातिपाते विधेये प्रशचित्तदएमः । एवं मृपावादादत्तावामी- मणो पहारेमावे।" इति सूत्रं निगवसिद्धम् । साम्प्रतमाचार्य थुनपरिग्रहेष्वपि वाच्यम् । यावम्मिथ्यादर्शनशल्यमिति तेषामिः! एव स्वाभिप्रेत परप्रयापूर्व कमाविर्भावयन्नाह-( से कि कन्द्रियविकोन्द्रियादीनामनिवृत्तस्वामिथ्यात्वाविरतिप्रमा। तु दु इस्पादि। प्राचार्याः चतो हि निर्णीतार्थेऽसुयया परं दकपाययोगानुगतत्य एज्यम् तद्भावाच्च ते कथं प्राणातिपा- प्रति-किमिति थे, तुरिति वितर्क, दुशब्दो वाक्या. तादिदोषवत्तया व्यक्तविज्ञाना श्रपि खप्नाऽऽद्यवस्थायामिति ते लहारे । किमसी बधकपुरुषावसरापेकी जिमवसरं प्रधारकर्मबन्धका पय?। तदेवं व्यवस्थिते यत्प्रागुक्तं परेण-यथा ना यन् पर्यासोचयनहर्निशं सुप्तो जाग्रदयस्थो वा तस्य गृहपते व्यक्तविज्ञामानामधनताममनस्कानां कर्मबन्ध इत्येतत् प्लबते ॥३॥ राको वा वध्यस्यामिरभूतो मिथ्यासंस्थितो निस्य प्रशवव्यतिसाम्प्रतमाचार्यः स्वपकसिमये दृष्टान्तमाद पातचित्तदराको भवत्याहोस्विनेत्येवं पृष्टः परः समतया मा. तत्थ खलु जगवया वहए दिलुते पडत्ते । से जहाणामए ध्यस्थ्यमवसम्बमानो यथाऽवस्थितमेवं व्यागृणीयात् । तय. वहए सिया गाहावइस्स वा गाहावपुत्तस्स वा रमो वा था-दन्त ! प्राचार्य ? नवत्यसावमित्रनुत श्तीत्यादि ॥४॥ रायपूरिसस्स वा खणं निदाणं निदाए पविसिस्सामि, स्वर्ण तदेवं दृष्टान्तं प्रदर्य दान्तिकं दर्शयितुमाहसणं बहिस्सामि पहारेभाणे, से किंतु हु नाम से बह जहा से बहए तस्स गाहावइस्स वा गाहावापुत्तसा रा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy