SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ (200) अभिधान राजेन्ड पञ्चकखाण प्रत्याक्यातृवियति मनोगत भावः प्रमा न तु व्यजनं, शब्द इत्यर्थः । कुतो न व्यजनं प्रमाणम् ? । नामभावानुरोधेन प्रवृत्तत्वात् । तदेवमागमेऽपि वचनस्याप्रामाएकत्वात् यदि यावज्जीवावधिको मनसो भावस्त्वयेष्यते तदा वचनेनापि यावज्जीवम इत्युक्ार्यतां किं मिध्याग्रहेण ? इति ॥ २५४५ ॥ विशे० एनभीय ज हाजोगं । जावज्जीवाभिगयं, ता पच्चखामि सावज्जं ॥१॥" आ० म०२ प्र० । " (१६) अव्यक्तज्ञानोऽपि सपापः तेनापि प्रत्याख्यातव्यम्सुमंते भगवया एत्रमक्खायं - इढ खड्नु पच्चखाकिरिया खाणं मपआया अपच्चक्खाणी यात्रि जवति, आया अकिरियाकुलले यावि जवति, आाया मिच्छासंत्रिया यानि भवति, आया एनं. तदमे यात्रि जवति, आया एगंतवाले याचि जवति, आया तमुले यात्रि जयति, आपण अवियारमणवयणकायर यात्रि भवति, आया अपमियमपञ्चकखायपात्र कम्मे यानि भवति । स खलु जगता अस्साए असं अ रिते अपिच्चकवायपानकन्ने स्वकिरिए असंतु एन एवाले एनमुचे से बाले अनिवार मशालवणकायपके पति पात्रे य से कम्मे फइ ।। १ ।। शास्मिन्नाङ्कारे। प्रत्याख्यानक्रिया नामाऽध्ययनं, तस्थायमाणः । जीवाजी न जानामिवाचरतिमा योगानुगततया स्वभावत एाप्रत्याख्यास्यापि जति अपि शब्दात्स एव कुतश्चिन्निमित्ताप्रत्याख्यान्यपि । तत्राऽऽत्मन पदर्शनार्थ तथाहि-स्थिरैकस्वभाव आत्मा । स च तृणकुज्ज करणेसमर्थनया किञ्चित्करत्वान्न प्रत्याख्यानक्रियायां भवितुमर्हति । बौद्धा मनोज्ञायात् ज्ञानस्य च क्षणिकतया स्थितेरभावात् कुतः प्रत्याख्यानक्रिवेति । एवमन्यत्रापि प्रत्याख्यामक्रियाया अभावो वाच्यः । तथा सदनुष्ठानं क्रिया, तस्यां कुशलः पाषेचा काकु मोति उबा मिश्याभवति । तथैकालेनाऽपरा - णिनोदयतीति दण्डः, तदेवंभूतात्मा पनि था नापादनागाबाबाल यति सुप्तप्तः तथादिन जानाति नातिरिद्वार तथा भाव Jain Education International स्वंभूतएवजातिनि पाद रूपणीयान्यपर्यालोचनीयानि मनोवाक्कायवाक्यानि यस्य स तथा । तत्र मनोऽन्तःकरणं, वाग़ वाणी, काय देहः, अर्धप्रतिसमूहामाया चोदनैव वाक्यार्थस्य गतार्थत्वाद्यत्पुनर्वाक्यमदणं करोति यापारस्वतया प्रा यशस्तत्प्रवृत्यैव प्रतिषेधविधानेन तयोरन्येषां प्रवर्तनं भव निकिया सन्भारमावि पातिमनोवाक्का २८ यवाक्यश्चापि भवतीति । तथा प्रतिहतं प्रतिस्खलितं प्रत्यावितिप्रतिपश्या पापक पन्चकखाण रात पापकर्मा, तत्प्रतिषेधादनुष्ठानपरा भय तितमे पूर्वोपरितोनियाला कमी किया सावधानुष्ठानः तथाभूतावृतो मना गुप्त गुप्तत्वाश्वात्मनः परेषां च दण्डदेतुत्वाद्दरामः, तदेवत श्च सन् एकान्तेन बालवद् वान्त्रः सुप्तवदेकान्तेन सुप्तस्तदेवं भूनका वाताऽविचारायविचारितरमणीयानि परमार्थ विचारगुणाया युक्त्या या घटन नि यस्य स तथा । यदि वा परसंबन्ध्यविचारितमनोवाक्कापायसद्वानिकिता प विज्ञानरहितः स्वप्नमपि न पश्यति, तस्य वाव्यक्तविज्ञानकर्म ज्ञानेनापि पापं कर्म क्रियत इति भावः ॥ १ ॥ अत्र चाऽऽचार्याभिप्रायं चोदको अनूद्य निषेधयति तत्य चोपए पन्नवर्ग एवं वयासी-संतणं मणेणं पात्र एतीया बीया पाविपाए. संत का पा चरणं ग्रहणं तस्स अमणक्वस्स वियारमणवयकायवकवि पावको जस् मणं पाव वत्तिए पाविपरेकारणं से देई ची एवं मणवति पावे कम्मे कज, अन्नपरीए गाए बचियनिय पात्रे कम्मे पाच कायचि पाये ये कम इस्समएक्वस्स सत्रियामणवनकायचकस्त सुविणमवि पासओ, एवंगुणजातीयस्त पात्रे को कज्वर | पुणरवि चोयए म पावणं असंतीया पचि परियार अनंतपूर्ण कारणं पावणं अनंतस्त्र अमलक्खस्स ब्रावियारमण वयणकायम अपस पाने कम्मे म त्य जे से एवानुमिच्छा वे एत्रमाहंनु ॥ २ ॥ (संतपणं इत्यादि) अविद्यमानेनाऽसता मनसाऽसत्प्रवृसेनाऽशोभनेन । तथा वाचा कायेन च पापेनासता । तथासवानू प्रतस्तथाऽमनरकस्याऽविचार मनोवाक्षायवादपस्य स्वममध्यपश्यतः स्वप्नान्तिकं च कर्म नोपचयं यातीत्येवम व्यक्तविज्ञानस्यापि पापं कर्म न बध्यते । एवंविज्ञानेन पाएं म क्रियत इति यावत् । कस्य हेतोः केन हेतुना केन कारणेन तत्पाप कर्म बध्यते ? नाथ कचिदव्य विज्ञानत्वात्पापकर्मधतुरिति भावः । तदेवं चोक एव स्वाभिप्रायेण पापकर्ममामा कम कर्मदर्शन प्राणानिपातादिप्रवृत्या मनना यांचा कायेन च तस्तत्यधिकं कर्म यध्यति । इदमेव स्पष्टनानतरसवान्समनफ स्थ सविचारननोबा काय वाक्यस्य रूपमपि पश्यतः स्पष्टवि तीन म For Private & Personal Use Only पक www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy