SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ ( १११ ) निधानराजेन्द्रः । पञ्चकखाण रमो वा रायपुरिसस्स खणं निहाए पविसिस्सामि, खणं लणं वहिस्सामिति पहारेमाणे दिवा वा राम्रो वा सुवा जागरमाणे वा मित्तनूए मिच्छासंठिते निश्च पसढविवायचित दंडे, एवमेव वाले वि सन्वेसिं पाणा जा सव्वेंस सत्ताणं दिया वा राओ वा सुत्ने वा जागरमाशेवा अमित मिच्छासंडिने निच्च पदाचे उमाथाके । तं जहा-पाणातिवाप्०जाब मिच्छादंसण सल्ले । एवं खलु भगवया अक्खाए अमंजर अविरए अप्पमिहयपच्चकखा. पावकम्मे सकिरिए असंबुमे एगंतदंडे एगंतवाले एगंतया सेवाले अविवारमय काय सु विमपि पात्रे य से कम्मे कज्जइ ॥ ५ ॥ ( जहा से वह इत्यादि ) यथाऽसौ वधक इत्यादिना दृष्टा इमामेति यथासीयोऽसरापेक्षितया बध्यस्यस्यापसिमोड मित्रो भवत्येवमेवासा भवत्येव निवृतेायायाप्रि भवति वायमिति निशिचिमित उपपादयेत तचित्तदएमा । यथा- परशुरामः कृतवीर्ये व्यापाद्यापि त रानं सप्तवारं निःक्षत्रां पृथिवीं चकार । श्राह - अपकारसमेन कर्मणा न नरदेव शक्तिमाम् स्याद्वशेषरे॥१॥" इति सा मित्रतो मिथ्या विनीतश्च भवतीति । साभ्यतमुपखन् प्राक् प्रतिपादितमर्थमनुवदाह - ( एवं खबु भगवा इत्यादि ) यथाऽसौ बधकः स्वपरावखरापेकी सन तावडू जात यति अथवा निवृतत्वाद्दोष एव पचमध्ये दिपान तथाभूतारिताप्रतिहत्या तसत्क्रियाऽऽदिदोषदुष्ट इति । शेषं सुगमम् बात्पापं कर्म क्रियत इति ॥ ५ ॥ प्रदर्शन पूर्वप्रतिपादितार्थस्य मिगमनं कृत्वाऽधुना सर्वेषामेव प्रत्येक प्राणिनां दुष्टात्मा भवति, रतिपादयितुकाम जहा से वहए तस्स वा गाहावइस्स० जाव तस्स का रायपुरिसस पत्तेयं पत्तेयं चित्तं समादाय दिया जा राम्रो वा सुते वा जागरमाणे वा अभिराजू मि च्छा निचं पसढविडवायचित्तदंगे जवद, एवमेत्र वाले सन्पाणा जान सम्बेसि सताएं पत्ते प यं चित्तं समादाय दिया वा राम्रो वा सुरु बाजागरगाने या अमितानि पस वायचिचमे भवः ।। ६ ।। (जड़ा से वह इत्यादि) यथा असौ बधकः परामनोरवसरा. तरपुत्रस्य वाग्भ्यातस्य वा राजा Jain Education International पच्चक्खाण स्तत्पुत्रस्य चकमेकं पृथक् पृथक् सर्वेष्वपि वध्येषु घातकचितं समादाय प्राप्तावसरोऽहमेनं वैरिणं ममाधिविधायिनं पातयिष्यामरिये प्रति दिवा रात्री यावा या सर्वास्ववासु सर्वेषामेव वध्यानां प्रत्येकममित्रभूतोऽवसरापेतिया पि मिथ्या संस्थितो नित्यं प्रशव्यतिपातविसदको भवतेि। इति रागद्वेषाssकुलितो बाह्मवद्वालोऽज्ञानाऽवृत एकेन्द्रियाऽवेिरि तिसर्वेषामेव प्राणिनां विरो घातकविखं समादाय नित्यं मशकयतिपातचितइएको भवन तीतिप्रति बयासी तस्माद् पतिराजानुपात पशान्तर: कामाचरापेक्षितया वथमोऽयविरति निर्माते पमृ पावादादागमे घुमपरिष्वपि प्रतिज्ञा दे तुटतोप निगमनार्थ विधानेन पञ्चावयवत्वं वाक्यमिति। श्वपञ्चाय स्व सूत्राणां विजागो यः । तथथा-" श्राया श्रपञ्चकखाणी यावि भवति । ' इत्यत आरभ्य यावत् "पावे य ले कम्मे फाइ न्ति।" इयं प्रतिज्ञा । तत्र पशः प्रतिज्ञामात्रेणोकमनुक्तसम मिति कृत्वा चोदयति । तद्यथा-" तत्थ चोयर वर्ग एवं बवाली ।" इत्यत आरभ्य यावत् "जे ते एवमादसु मिच्छं ते ए मासु सि । " तत्र प्रज्ञापक श्योकं प्रत्येवं वदेत् । तद्यथा-वया पूर्व प्रतिज्ञाते तत्सम्यक् । कस्य हेतोः केन हेतुनेति चेत् ?, " बाइ "तस्थ खाना।" इश्यत श्रारभ्य यावत् "मिच्छादंसण" इत्यर्थ देतुः । लोकान्सास्प सिद्धिं दर्श माह-तकथा-"अड्डा खलु जगवया बढए दिने पाते।" इत्ये तदारभ्य यायचस्या खणं लसूणं वहिस्सामिति पहारमणेति । " तदेष्टा प्रइये, तत्र च हेतोः सतां स्वाभिप्रेतां परेण नाद" से किं तु हु णाम से २६५ । " इत्यादे रारभ्य यावत् " इंता भवति । " तदेवं देवोशन्ते सवं यो कर्मत्वं दर्शनार्थ ि तो: स परेशायुपगतामनुवदति जहा से पहए।" इश्यत आरभ्य यावत् "चं पसढविवायचितति । साम्प्रतं देतोः पकधर्मश्वमाद-" एवमेव वाले यावि। इत्यादत्त आरश्य यावत् "पावे य से कम्मे कज्जइति । " प्रतिपतिपादकाधि विभागतः प्रदर्शनाम तत्प्रतिपादयितुमाइ - "जहा से बद्दर तस् वा गाहावस्त्र।" इत्यादि यावत् णिच्वं पसढवायच बिप्रतिकोपपतिि मि । प्रयोगस्त्येवं यः सत्राप्रत्याख्यातक्रिय श्रात्मा पापानुबन्धीत प्रतिपादेषु प्रशस्यत पादित कदाचिद । पता व्यापादया राजध परिणामादनिवृत्वाच्यस्यामिश्रतस्तथागमा अपि चिरते. भावात्सर्वेष्यसि नित्यं प्रतिपा 1 त्युपशयः । यत एवं तस्मात् पापानुबन्धीति निगमनम् । एवं पायापाययोजनीयमिति मु बारिणं विधेयम प्रशठव्यतिपातवित्तदण्डत्वात्, तथा नित्यं प्रशादसा ऽऽदान चित्तद एकस्यादिति ॥ ६ ॥ ار For Private & Personal Use Only 33 www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy