SearchBrowseAboutContactDonate
Page Preview
Page 1283
Loading...
Download File
Download File
Page Text
________________ (१२.) बंजचेर अभिधानराजेन्दः । बनचेर मित्यर्थः। तथा-भव्यजनानुचरितं निःशक्षितम्-अशनीय कीर्ण दार्विव निस्सत्ताकां गतम् । एषां समाहारद्वन्दक ब्रह्मचारी हि जनानां विषयनिस्पृहत्वादशनीयो भवति।। मधारयो धा । किमेवंविधं भवतीत्याह-विनयशीलतपोनियतथा-निर्भयं ब्रह्मचारी हिमशनीयवानिर्भयो भवति । मगुणसमूहं विनयशीलतपोनियममक्षणानां गुणानां वृन्दम्। निस्तुपमिव निस्तुपं विशुद्धतन्दुलकल्पं, निरायासं-न खेदका. | च समूहशब्दस्य छान्दसत्वानपुंसकनिर्देशन रणं, निरूपलेप-नेहवर्जितं, तथा निवृत्तेः-चिसस्वास्थ्यस्य तंबंभ भगवंतं गहगणक्खत्ततारगाणं वा जहा उगृहमिव गृहं यसत्तथा । प्राह च-"क यामः कनु ति. हुपती मणिमुत्तसेलप्पबालरत्तरयणागराणं च जहा समुठामः, किं कुर्मः किं न कुर्महे ?। रागिणश्चिन्तयन्त्येवं, नी. हो वेरुलियो चेव जहा मणीणं जह मउडो चेव भूरागाः सुखमासते ॥१॥" मीरागाश्च ब्रह्मचारिण एव. ता. था नियमेनाग्यश्यंभावेन निष्प्रकम्पम्-अविचलं निरतिचा. सणाणं वत्थाणं चेव खोमजुयलं अरविंदं चैव पुरं यत्तत्तथा, व्रतान्तरं हि सापवादमपि स्यादिदं च नि. एफजेटुं गोसीसं चेव चंदणाणं हिमवंतो चेव भोसरपयादमेवेत्यर्थः । प्राह च-"ण यि किंचि अणुनायं , प. | हीणं सीतोदा चेव निमगाणं उदहीमु जहा सयंभूरडिसिखं वावि जिणवरिंदेहि। मोतुं मेहुणभावं, ण तं वि. मखो रुयगवरो चेव मंडलिकपव्ययाण पवरे एगवण णा रागदोसे हिं॥१॥"ततः पदयस्य कर्मधारये निवृ. सिगृहनियमनिष्प्र कम्पमिति भवति, तपःसंयमयोर्मूल दलिकं इव कुंजराणं सीहो म जहा मिगाणं पवरे पचगाणं चेमूलदलमादिभूतद्रव्यं तस्य (नेम्म ति) निभं-सरशं य. व वेणुदेवे धरमो जहा परमगईदराया कप्पाणं चेव - सत्तथा, पश्चानां महावतानां मध्ये सुष्टु अत्यन्तं रक्षितं र. भलोए सभासु य जहा भवे सुहम्मा ठिइसु लवसत्त. क्षणं पालनं यस्य तसथा. समितिभिर्यासमित्याभिर्गुप्ति. मम पवरा दाणाणं चेव अभयदाणं किमिराओ चेव कंभिमनोगुप्त्यादिभिर्वसत्यादिभिर्वा नवभिब्रह्मचर्य गुप्तिभिमु. बलाम संघयसे चेय वअरिसभे संठाणे चेव समचतं गुप्तं वा यसत्तथा, ध्यानवरमेष-प्रधामध्यानमेव कपाट उरसे झाणेसु य परमसुक्कज्माणं नाणेसु य परसुकृतं सुविरचितं रक्षणार्थ यस्य अध्यात्मैव च सद्भाव. नारूढ़ चित्तमेव (दियो त्ति) दत्तो ध्यानकपाटहढीकरणार्थ मकेवलं तु सिद्धं लेसासु व परममुक्कलेस्सा तित्थकरे परिघोऽर्गला रक्षणार्थमेव यस्य तत्तथा, सन्नद्ध इव-बचाव चेत्र जहा मुणीणं वासेसु जहा महाविदेहे मिरिराया चेक अवस्थगित इव (ओच्छाइय) आच्छादित व निरुद्ध | मंदरवरे वणेसु जहा पंदणवणं पवरं दुमेसु जहा जंबू सुत्यर्थः, दुर्गतिपथः दुर्गतिमार्गों येन तत्तथा, सुगतिपथस्य - सणा वीसुयजसा जीय नामेण य अयं दीबो. तुरगवती देशकं वर्शकं यत्तथा, तच्च लोकोत्तमं च व्रतमिदं दुष्का गयवती रहवती नरवती जद विस्सुते चेव राया रहिए रत्वात् । यदाह-"देवदाणवगंधवा, जक्खरक्खसकिन्नरा। बंभचारिं नमसंति, दुक्करं जं करिति ते ॥१॥" (पउमा चेव जहा महारहगते एवमणेगा गुणा अहीणा भवंति एक सरतलागपालिभूयं तिसर:-स्वतःसंभवो जलाशयविशेषः म्मि बंभचेरे । (२)। तडागश्च स एव पुरुषाऽऽदिकृत इति समाहारद्वन्द्वः। पमप्र. (तमिति ) तदेवंभूतं ब्रह्मचर्य भगवन्तं भहारकं तथा धानं सरस्तडाग पसरस्तडागमिव मनोहरत्वेनोपादेयत्वात् प्रहगणनक्षत्रतारकाणां वा यथा उडुपतिश्चन्द्रः प्रवर इति पासरस्तडागं धर्मस्तस्य पालिभूतं रक्षकत्वेन पालीकल्प | योगस्तथेदं बतानामिति शेषः । वाशब्दः पूर्वविशेषसापेक्षया यत्तत्तथा,तथा महाशकटारका इव महाशकटारकाक्षात्या- समुच्चये। तधा-मणयश्चन्द्रकान्ताऽऽद्या मुक्का मुक्ताफलानि शिदिगुणास्तेषां तुम्बभूतमाधारसामर्थ्यान्नाभिकल्पं यत्तत्त. लाप्रवालानि विठुमाणि रतरत्नानि पद्मरागादीनि तेषामाथा, महाषिटपवृक्ष इव-प्रतिविस्तारभूरुद्द व महा- करा उत्पत्तिभूमयो येते तथा तेषां बा, यथा समुद्रःप्रविटपसूक्षा आश्रितानां परमोपकारत्वसाधम्योद्धमेस्त- घरस्तथे वतानामिति शेषः सर्वत्र दृश्यः । बैहय चैव रत्न. स्य स्कन्धभूतं तस्मिन् सति सर्वस्य धर्मशाखिन उपपद्यमा विशेषो यथा मणीनां मुकुटं चैवं भूषणानां वस्त्राणामिव नत्वेन नालकल्पं यसत्तथा। (महानगरपागारकवाडफलि- सौमयुगलं कासिकवस्त्रस्य प्रधानत्वात् । इह चेवशब्दो भूयं ति) महानगरमिव महानगरं विविधसुखहेतुत्यसा यथार्थों द्रष्टव्यः (अरविंद चेव त्ति) अरविन्दं पथं यथा धाधर्मः तस्य प्रकार इव कपाटमिव परिघमिव यत् तन्म. पुपज्येष्ठमेवमिदं व्रतानां ( गोसीसं चेव त्ति ) मोशीर्षाहानगरप्राकारकपाटपरिघभूतमिति, रज्जुपिनद्ध इव इन्द्रकेतु भिधानं चन्दनं यथा चन्दनानां हिमवन्तो चेष त्ति) हिमरश्मिनियन्त्रितेवेन्द्रयष्टिर्विशुद्धाऽनेकगुणसंपिनद्धं निर्मल- पानिव औषधीनां यथा हिमवान् गिरिविशेष औषधीनाबहुगुणपरिवृतं यस्मिश्च यत्र च ब्रह्मचर्य भने-विराधिते | मभुतकार्यकारिवनस्पतिविशेषाणामुत्पत्तिस्थानमेवं ब्रह्मभवति सम्पद्यते सहसा अकस्मात् सर्व सर्वथा संभग्नं घट चर्यमौषधीनामामषिध्यादीनामागमप्रसिद्धानामुत्पत्तिस्था. दव मर्दितं मथितं दधीव बिलोडितं-चूर्णितं चणक इव नमिति भावः । (सीतोदा चेव त्ति) शीतोदेव निम्नपिठं कुशलियतमन्तःप्रविष्टतोमराऽऽविशल्यशरीरमिष सजा. गानां नदीनां यथा नदीनां शीतोदा प्रवरा तथेदं त्रतदुष्टशल्यं ( पत्ति )पर्वतशिनराद् गण्डशैल इव स्वाध. तानामित्यर्थः। उदधिषु यथा स्वयंभ्रमणोऽन्तिमसमुद्रो याचालत पतित प्रासादाशखरामद कलशाऽऽदिरियाधी नि. महरवे प्रवर एवमिदं प्रतानां प्रघरमिति (रुयगवरे चेष म. पतितं खण्डितं दण्ड इव विभागेन छिन्न-परिशटितं कुष्ठा- एलिए पव्ययाण पवरे सि) यथा माराडलिकपर्वतानां मा. Sऽशुपहतामिव विध्वस्त-विनाशितं च भस्मीभूतं पवनवि. नुषोत्तरकुण्डलवररुचकराऽभिधानानां मध्य रुचकबरखा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy