________________
(१२५६) बभगुत्ति अभिधानराजेन्द्रः।
बंजर सानो सायासोक्स्वपहिबद्ध यावि भवा" इति ब्रह्मगुप्तिः। यत्तत्तथा , ब्रह्मचर्यवान् हि तपःप्रभृतीनुत्तमान प्राप्नोति ग०१माधिस्था०६ ठा। सामा० चू०।
नाऽन्यथा । यदाहचमचेर-ब्रह्मचर्य-म० । ब्रह्म व-कुशलानुष्ठानं , तब "जइ ठाणी जद मोणी, जइ माणी बकली तबस्सी वा। तच्चये चाऽसेव्यमिति ब्रह्मवर्यम् । स्था. ठा। पत्धंतो म प्रबंभ, बंभावि न रोयए मज्म ॥१॥ "ब्रह्मचर्यतर्यसौन्दर्यसौएडीये यो र:"C२६३॥इति तो पढियं तो गुणिय. तो मुणियं तो य चेाओ अप्पा । र्यस्य सप्रा०२ पान । " ब्रह्मचर्य चः"1८1५1५६॥ इति।
प्रायडियपेल्लियाम-तिनो विन कुणा अकजं ॥२॥" ब्रह्मचर्यशब्दे सकारोत्तरवर्तिनोऽकारस्यैकारः । प्रा०१पाद ।
यमा-अहिंसाऽऽदया, नियमा-द्रव्याऽऽधभिग्रहाः पिण्डविशुविशुद्धतपोऽनुष्ठाने, दश श्र.१ उ.। संयमे.स्था. ६ ठाण
यादयो वा.ते च ते गुणानांमध्ये प्रधानाश्व तैर्युक्तं यत्तत्तथा। अब्रह्माविरमणे, स्था०२ ठा.उ.प्राचावस्तिमिरो।
(हिमवंतमहंततैयमंतं ) हिमवतः पर्वतविशेषारसकाशा. धे, सूत्र०१४०३१०१ उ०। मदनपरित्यागे, भाचा० १
महत्-गुरुकं तेजस्वि-प्रभाववद्यत्तत्तथा । यथाहि-पर्वता. श्रु०४०४ उ० । मैथुनव्रते, स्था० ६ ठा० । च्यादिप.
नां मध्ये हिमवान् गुरुका प्रभावांश्च, एवं व्रतानामिदमिति रिभोगाभाममात्रे , भ. १ श.१ उ०। मैथुनविरतिरूपं
भावः। प्राह चब्रह्मचर्य द्विधा-सर्वतो, देशतश्च । तत्र सर्वथा-सर्वस्त्री
"व्रतानां ब्रह्मचर्य हि निर्दिष्ट गुरुकं व्रतम् । णां मनोवाकायैः सत्यागः सर्वतो ब्रह्मचर्यम् । तच्चाष्ट
तज्जयपुण्यसम्भार-संयोगाद् गुरुरुच्यते ॥१॥" दशधा"-यतोयोगशाने "दिव्यौदारिककामानां कृतानुमति.
तन्त्रान्तरीयरप्युक्तम्कारितैः । मनोबाकायतस्यागो. ब्रह्माष्टादशधा मतम् ॥१॥"
" एकतश्चतुरो वेदाम, ब्रह्मचर्य च एकतः। इति । तदितरदेशस्तत्रोपाशकः सर्वतोऽशक्ती देशतस्तरस्वदा | एकतः सर्वपापानि , मद्यं मांसं च एकतः॥१॥" रसन्तोषरूपं परदारवर्जनरूपं वा प्रतिपद्यते । ध०२ अधि०।
प्रशस्तं प्रशस्यं गम्भीरमतुच्छ स्तिमितं स्थिरं मध्यं देहिनो. किं ब्रह्मचर्य, कथं कर्तव्यं, के कुर्वन्ति
उन्तःकरणं यस्मिन् सति तत्तथा, आर्जवैः-ऋजुतोपेतैः साजंबा एत्तो य बंभचेरं उत्तमनवनियमनाणदंसणचरि- धुजनाचरितमासेवितं मोक्षस्य च मार्ग व मागों यत्त. चसम्मत्तविणयमूलं यमनियमगुणप्पहाणजुत्तं हिमवंतम
तथा । वाचनान्तरे-प्रशस्तैःप्रशस्यैः गम्भीरैरलक्यदैम्याssहंततेयमंतं पसत्यगंभीरथिमियमझ मज्जवमाहुजणा
दिविकारः स्तिमितः कायवापलादिरहितैमध्यस्थैः राग
द्वेषानाकलितैःप्रार्जवसाधुजनैराचरितं मोक्षमार्गस्य यत्सत्तपरिवं मोक्खमग्गं विसुद्धसिद्धिगइनिलयं सासुयमन्या
था, विशुद्धा रागाऽऽदिदोषरहितत्वेन निर्मला या सिद्धिः कृ. वाहमपुणम्भर्व पसत्थं सोम्म सुई सिवमचलमक्ख- तकृत्यता सैव गम्यमानत्वादगतिविशुद्धसिद्धिगतिर्जीवस्य यकर अतिवरसारक्खियं सुचरियं सुभासिय नवरि मु- स्वरूपं सेव निलय व निलयः स्वरूपैः सर्वसिद्धानां निलविवरहिं महाधुरिसधारमूरधम्मियधितिमंताण य सया- यनाद्विशुद्धसिद्धिगतिनिलयः शास्वतः साद्यपर्यवसितत्वात् विसुदं भवं भन्यजणाणुचरियं निस्संकियं निभयं नि
अव्यायाधः क्षुधादिवाधारहितत्वात् अपुनर्भवस्ततः पुनर्भ
बसम्भवाभावात् प्रशस्तः उक्तगुणयोगादेव, सौम्योरागाऽद्य. सुसं निरायासं निरुवले निव्वुइघरं नियमनिप्पकंपं तव
भावात् सुखः सुखस्वरूपत्वात् शिवः सकलद्वन्दवजितसंजममूलदलियणेम्मं पंचमहव्वयसुरक्खियं समितिगुत्ति- त्वात् अचलः स्पन्दनाऽऽदिवजितस्वात् अक्षयश्च तत्प. गुत्तं झाण परकवासुकयमज्झप्पदियफलिहं समय- र्यायाणामपि कश्चिदक्षपत्वात् अक्षतो वा पूर्णः पौर्णः द्वोच्छइयदुग्गतिपहं सुगतिपरदेसगं च लोगुत्तमं च
मासीचन्द्रवत् तं करोतीत्येवंशीलं यत्तथा , मकारस्विर बयमिणं पउमसरतलागपालिभूयं महासगडअरगतुंबभूयं
पाठे आगमिकः, पाठान्तरेण-सिद्धिगसिनिलयं शाश्वतहेतु.
स्वात् शाश्वतम् , अध्यावाधहेतुत्वादब्यावाघम् , अपुनर्भवहे. महाविटिमरुक्खक्खंधभूयं महानगरपागारकवाडफलिहभू
तुत्वादपुनर्भवम् । अत एव प्रशस्तं सौम्यं च सुखहेतुत्वामिछयं रज्जुपिणद्धो व इंदकेऊ विसुद्धगेणगुणसंपिणदं| वहेतुत्वाच्च सुखशिवम् । प्रचलनहेतुत्वादचलनम् । अक्षय. जम्मि य भग्गम्मि होइ सहसा सव्वं संभग्गमहियचुलिय.
करणादक्षयकरणं, ब्रह्मचर्यमिति प्रक्रमा यतिवरैः मुनिप्रधाकुसल्लियपन्नपडियखंडियपरिसडियविणासियं विणयसी.
नैःसंरक्षितं-पालितं यत्तत्तथा,सुचरितं शोभनं शोभानानुष्ठान
सुचरितत्वेऽपि नाविशेषणोपदिष्टं मुनिभिरिति दर्शयन्नाह-सु. लतबनियमगुणसमूहं । (१)॥
साधितं सुष्टु प्रतिपादितं "नवरि ति"केवलं मुनिवरैमहर्षि (जंबू इत्यादि) तत्र जम्बूरित्यामन्त्रणम् । ( एसोय सि) भिः महापुरुषाश्च ते जात्यायुत्तमाः। धीरायांमध्ये शूराश्चास्व. इसश्चादत्ताऽऽदानविरमणाभिधानसंबरभणनादनम्तरम । (चं. तसाहसघना, ते व ते धार्मिमका धृतिमन्तति कर्मधार. भचेर ति ) ब्रह्मचर्याऽऽभिधानं चतुर्थ संघरद्वारमुच्यते | योग्तस्तेषामेव,चशब्दस्याऽवधारणार्थत्वात्सदा विशुद्ध निदोंइति शेषः । कि स्वरूपं तदित्याह-उत्तमाः-प्रधाना ये तपा-1 पम् । अथवा-सदाऽपि सर्वदैव कुमारावस्थासु सर्षाख. प्रभृतयस्ते तथा, तत्र तपः-अनशनादि नियमाः-पिण्डवि. पीत्यर्थः शुद्धं निदोषमनेन चैतपास्तम् । यदुक्तम्-"अपु. शुखादयः, उत्तरगुणाः-शानं विशेषबोधो, दर्शनं-सामा. प्रस्य गति स्ति, स्वर्गों नैव च नैव च । तस्मात्पुत्रमुखं रहा. भ्यबोधः,चारिखं सावधयोगनिवृत्तिलक्षणं, सम्यक्त्वं मिथ्या- पञ्चायमै चरिष्यसि ॥१॥" इति । अत एवोच्यते "भनेकानि रखमोहनीयायोपशमाऽऽदिसमुत्थो जीवपरिणामः, विनयः सहस्राणि, कुमारब्रह्मचारिणाम् । विवं गतानि विप्राणा-म. अभ्युत्थानाऽऽधुपचार, तत एतेषां मूतमिव मूलम्-कारखं करवा कुलसन्ततिम् ॥१॥" भव्यम् योग्यं कल्याण
Jain Education Interational
www.jainelibrary.org |
For Private & Personal Use Only