SearchBrowseAboutContactDonate
Page Preview
Page 1284
Loading...
Download File
Download File
Page Text
________________ भचेर पोदीवर एवमिदं व्रतानां चरमिति भावःत था रावणः शक्रगजो यथा कुञ्जराणां प्रवर एवमिदं व. तानाम्, सिंहो वा यथा मृगाणामाढव्य पशूनां प्रवरः प्रधानः मिदं प्रतानाम् (पथगा वह सि) प्रकाणाम प्रक्रमात् सुपकुमाराणां यथा वेणुदेवः प्रचरस्तथा व्रतानां ब्रह्मचर्यमिति प्रकृतम्। यथा धरण पद्मगेन्द्रायां भुजगव राणां नागकुमाराणां राजा पचगेन्द्रराज पगार 1 मिदं प्रतानामिति प्रक्रमः कल्पानामिव देवलोकानां था मालोकः पञ्चमद्देवलोकः तत् क्षेत्रस्य महावादि स्यातिशुभपरिणामस्वात् प्रवर एवमिदं प्रतानां सभासु च प्रतिभवनविमानभाषिनीषु सुधर्मसभा उत्पादलभा अभिषेकलभा अलङ्कारसभा व्यवसायसभा वेश्येवं लक्षसासु पञ्चसु मध्ये यथा सुधर्मा भवति प्रवरा तथेदं व सानामिति स्थितिषु श्रायुष्केषु मध्ये लव सप्तमाऽनुत्तरभवस्थितिषशब्दां यथाशब्दार्थः । ततो यथा प्रवरा प्रधाना त थेदं व्रतानामिति तत्रैकोनपञ्चाशत् उच्छ्रासानां लवो भ बति । श्रीह्यादिस्तम्बलवनं वा लवस्तत्प्रमाणः कालोऽपि ल. बोनसप्रमाण समको विवक्षिता व्यवसायविशेषस्य मुक्तिसम्पादकस्यापूर्यमय स्थिति बध्यते सा लवसप्तमेत्यभिधीयते । तथा ( दाणा चैव अभयदति ) दानानां मध्ये अभयदानमिव प्रपरमिदं तत्र दानाने ज्ञानधर्मोपग्रहामदानभेदात्रीणि ( किमिरागो व्य ति) का वासविशेषाणां मध्ये कुमिराग इच कुमिरागरककम्बलमय प्ररमित तथा संद जरि ) संहननानां मध्ये भनाराच संहननमिव प्रवरमिदं व्रतानामिति । ( संठाणे चेव बउरसे सि ) शेषसंस्थानानां चतुरस्त्र संस्थानमिवेदं प्रवरं व्रतानां तथा ध्यानेषु च परमशुक्लध्यानं शुक्लध्यान चतुर्थभेदरूपं यथा प्रवरमेवमिदं व्रतेष्विति गम्यम् । ( नाणेसु य परमकेवलं तु सिद्धं तामेष्याभिनियोधिका 55दिषु परमंटन केवलं परिपूर्ण विशुद्धं वा माधिमनःपर्याप रमकेचलं ज्ञादिकज्ञानमित्यर्थः, सुरेवकारार्थः विर या प्रसिद्धं यथा तथेदमपि व्रतेष्विति गमनीयम् । लेश्यासु च कृष्णाचा परमश्या शुन्यानतृतीय या प्रसंगांत गम्यम् तीर्थकर पथा सुमीनां प्रययैवेदं व्रतानां वर्येषु क्षेत्रविशेषेषु यथा महाविदेहस्त थेदं व्रतेषु, (गिरिराया चेव मंदरबरे त्ति ) वेवशब्दस्य यथार्थत्वाद्यथा मन्दर वरो - जम्बूद्वीप मेरुर्गिरिराजस्तथेदं व्रतराजः, बनेषु भद्रशाल नन्दन सौमनस पण्डकाभिधानेषु मे. सम्बन्धिषु यथा नन्दनयनं प्रमेयमिदमिति हुमेषु तरु मध्ये यथा जम्मूः सुदर्शनेति सुदर्शनाभिधाना विश्रुतयशाः , तामिति । किंभूता जम्मू-यस्या माम्माऽयं द्वीपः जम्बूदीप इत्यर्थः तथा तुरंगपतिर्गजपति रथपतिर्न तिर्यथा विश्रुतश्चैव राजा तथेदमपि विश्रुतमिति भावः, रथिकचैव यथा महारथगतः पराभिभाषी भवतीत्येव मिस्थः भाभीति निमा-मुकमे खानेके गुणाः प्रचरत्यवितथाऽऽद‌यो अनेकमिदर्थमभिधेया काहीना प्रकृष्टा श्रधीना वा स्वाऽऽयत्ता भवन्ति । केत्याहतुम ( १२३१) अभिधानराजेन्द्रः । 8 Jain Education International जम्मि य आराहियम्पि राहियं वयंमिणं सव्वं, सी ३१६ बंभचेर लं तवो य विभो म संजयो य खंती गुली मुली सहेब इहलोइयपारलोइयजसे य किसी य पञ्चओ य तम्हा निहुए, बंगरं परियन्स पिसुद्धं नावजीवाद जाग संयडिसंजय सि एवं भणियं वयं भगवया । तं च इ"पंचम, समयमच्या इलसाहुसुचि रविरामपदमा सम्यसमुह महोदद्दितिस्वं ॥ १ ॥ तिस्थ करेहि सुदेसियम, नरगतिश्च्छिविवजियमग्गं । सभ्यपविनिमयसारं, सिद्धिविमाया अवगुपदारं । २ । देवनदिन सियपूर्ण, सम्दगुचममंगलप बुद्धरिमोक्खपस बर्डिग भू।३।।” तथा-परिंग ब्रह्मचर्ये धाराधिते पाखिते भाराधितं पतिं व्रतमिदं निर्मन्थन्याला सर्वम् अखण्डं तथा शीलं समा धानं तपध विनयथ संयमश्व शान्तिर्निलमा सिद्धिय तंथैवेति समुचये तथा पेहडीकिक पारलौकिक यशांसि च कीर्त्तयश्च प्रत्ययश्च श्राराधिता भवन्तीति प्र क्रमः । तत्र यशः पराक्रमकृतं, कीर्तिदनफलभूता । अथ " सर्वदामिनी प्रसिद्धिशः एकदिामिनी की र्तिः प्रत्ययः साधुरयम् इत्यादिरूपा जनप्रतीनिरिति । यत एवंभूतं तस्माधिभूतेन स्तिमितेन ब्रह्मवचरितमा सेवनीयं किंभूत सर्वतो मनःप्रभृतिकरणयोगत्रयेण वि. शुद्धं निरवद्यं यावज्जीवया प्रतिक्षया यावज्जीयतया वा ग्रा. जन्मेत्पर्थः एतदेवाऽ६ यावत् श्वेतास्थिसंयत इति ता स्थिता च साधोमृतस्य क्षीणमांसाऽऽदिभावे सतीति इतिश व्यवस्थितवाक्यार्थसमाप्तौ भयन्तरेण ब्रह्मचर्ये व्रतं स्तोतुं प्रस्तावयति। एवं च लक्षणं भगवता श्रीमहावीरेगा ( तं च इति तच्चे दं वचनं पद्मप्रभृतिकम् - ( पंचमहव्यय मूलं पञ्चमहाब्रतनामकानि यानि सुवतानि तेषां मूलमिव मूलंय. त् । अथवा पश्ञ्च महाव्रताः साधवस्तेषां सम्बन्धिनां शोभननियमानां मूलं यत्, अथवा पञ्चानां महावतानां सुतानां ता मूलं यशत्तथा । अथवा हे पञ्चमहावत ! मूलमिदं ब्रह्मचर्यमिति प्रकृतम् (क्षमणमणाइलसासुविध) (समति) सभायं यथाबिलैरक लुत्रैः शुद्धस्वभावैः साधुभिर्यतिभिः सुष्ठु चरित. मासेवितं यत्तत्तथा । ( वेराबिरमणपज्जवला ) बैरस्य परस्परानुपस्य विरमयं विरामकरणमुपमन पर्यवसानं निशाफ यस्य तत्तथा । (सम्बमुमोदद्वितिरथं सर्वेभ्यः समुद्रेभ्यः सकाशान्मदानुदधिः स्वयं सूरमण इत्यर्थः तच दुर्निस्तरत्वेन तत्सर्वसमुद्रमहोद विस्तथा तीर्थमिच तीर्थे पवित्रता हेतुर्यत्र तत्तथा । श्रथवा सर्वसमुद्रमहोदधिः संसारोऽतिदुस्तरत्वासनिस्तरणे तीर्थमिव तरणोपाय इव तत्तथेति वृत्ताऽर्थः ॥ १ ॥ ( तिरथकहि सुदेसियमग्गं ति ) तीर्थकरे जिनैः सुदेशित मार्गे सुष्ठु दर्शितं गुप्त्यादि तत्पालनोपायें (निरयतिरि०विषयम) नरकतिरक्षां संवन्धी विनिषिद्धमा गति चैन तथा (सध्यपविनिमयसारं सर्वपवित्राणि समस्तपावनानि सुनिर्मितानि सुष्ठु विदितानि साराणि For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy