SearchBrowseAboutContactDonate
Page Preview
Page 1190
Loading...
Download File
Download File
Page Text
________________ बंध स्वार्थमा हि-यदि गोतसुद्धीका यथा विषं स्वरूपमापे मारणाऽऽदिकार्य साधयति, लेष्ठु कात्यमिहापि उपनयः कार्यः तस्मात् प्रभूता बेदनीयपुङ्गवः सुखदुःखे साधयन्तीति सुखदुःखस्फुटत्यकार महान् भाग इति स्थितम् चकर्मणां भागस्य हीनाधिकत्वे कारणमाह - ( ठिईवि. से साति) दीपादीनां भागस्य हीनत्वमाधिक्यं वा विशेयम् । केनेत्याह-स्थितिविशे मेव हेतुभूतेन यप नामयोषादेरायुकाऽऽयपेक्षया महती स्थितिस्तस्य तदपेक्षया भागोऽपि महान् यस्य त्वसौ दीना तस्य सोऽपि हीन इति भावः । ननु स्थित्यनुरोधेन भागो भवन -खायुषः सकाशानामगोत्रयोर्भागः संख्यातगुणः प्राप्नोति त स्किमित्युक्तं विशेषाधिक इति ?, सत्यमेतत् किं तु सर्वोऽपि मरकन्यादिकर्मकता आयुष्कोदयमूल दयात्, अन आयुष्कं प्रधानत्वाद्वदुपुङ्गव्यं लभते । यथैवं तदपेक्षयाऽप्रधानत्वाविशेषाि शमिति । सत्यमेतत्, किं तु नामगांत्रे सतत बन्धिनी, ततस्त दपेक्षा बहुमान आयुकं तु कादाचिकवधा स्थित्यनुसारेण सं " यातगुणे दीनतापाताविशेषकमयाऽन बिभागमा नाम गोत्रे स्वप्रधानतया हीनताप्राप्तावपि सततबन्धित्वादायुकापेक्षया विशेषाधिकमेव भागं लभते । ननु तथापि ज्ञा गावरणाद्यपेक्षया मोहनीयस्य संगतगुणो भागः प्राप्नोति तत्स्थितेर्शानाऽऽवरसीयाऽऽदिस्थिस्यपेक्षया सं , यातमुखखात्, अतः कथं विशेषाधिक उक्तः १ । सत्यं, दर्शनमोहनथापा एकस्या वाहते सप्तनिसागरोपमकोटीकोटीलक्षणा स्थितिरुक्का चारिश्रमोहनीयस्य तु कषायलक्षणस्य चत्वारिंशत्सागरोपम कोटीकोटीलामैव स्थितिः श्रतस्तदनुसारेण विशेषाधिक एव तद्भाग उक्लो न तु संख्यातगुणः । दर्शनमोहनी इयं तुखमेव चारित्रमोहनीयदकात् सर्वघातित्वे नानन्तभाग एव वर्तत इति न किश्चित्तेन वर्धत इति । चैतत् विश्ववस्तु धी सर्वज्ञवचनप्रामाण्यादेवातीन्द्रियार्थप्रतिपत्तिः । भवत्येवं तथाऽप्येकस्मिन् समये गृही तद्रव्यस्य कथमष्टधा परिणामः कथं चैवं भागाऽऽदिकल्पनेति चेदुपते अस्थित्वा जीवचित्रत्वाच पुल परिस्य जीवतिरिकानामपि पु बांविपरित किमुत जीवपरिगृहीता नामित्यलं विस्तरेणेति ॥ ८० ॥ कृता मूलप्रकृतीनां भा रामरूपणा । (१३) अभिधानराजेन्द्रः । - साम्प्रतप्रकृतीनां भागरूपण कि नियमाइल लिया तो सव्यपायें | Jain Education International बस्तीया विभज से सेसाथ पमयं ॥ ८१ ॥ यक्का यक्काः प्रकृतयो यस्यां यस्यां मूलप्रकृतौ पढ़िता वि चन्ते, तासां सत्र प्रकृतिर्निजज्ञातिर्विज्ञेया। तथा तथा नि. अजितप्रकृतिरूपा निजतात्या यनुप्राप्तं दलिका स्योः अनन्त भागः पचावियु सदस बंध प्रकृती फेलानपरय के चलना 55 परनिद्वापक मिध्यास्य संज्यसनय द्वारापालन विशति संख्यानामपि भवति जायते । काऽत्र युक्तिरिति चेदुरूयते - इहाष्टानामपि मूलप्रकृतीनां प्रत्येकं ये स्निग्धताः परमाणते लोकाते व स्वन्यमूलकृति परमाणु नाम नन्ततमो भागः, त एव च सर्वघातिप्रकृति योग्याः, तस्मिंआन मागे सर्वधानिरसय उपसारि पद लिकस्य देशघातिरखोपेतस्य का बालैश्यादती विभजद इत्यादि) बध्यमानानां न स्ववध्यमानानां विभ जयने - विभागीक्रियते विभज्य विभज्य दीयत इत्यर्थः । शे पं सर्वप्रातिप्रत्यनन्तभागावशिष्टं प्रदेशाप्रम् | कासां बच्य मानानां विभज्यत इत्याह-शेषाणां सर्वघातिं प्रकृत्य वशि ष्टानाम् । कथमित्याह - प्रतिसमयं - प्रतिक्षणं. बन्धनविभज नक्रिययोरुभयोरपि क्रियाविशेषणमिदं योजनीयम् । अयमत्र तात्पर्यार्थः ज्ञानाऽऽवरणस्य पश्च तावदुत्तरप्रकृतयः तासु चैका केवलज्ञानाऽऽवरणलक्षणा सर्वघातिनि,शेषाश्चत नो देशघातिन्यः तत्र ज्ञानाऽऽवरणस्य माने यद्दलिकमाया. ति तस्य नभागमा सर्वधातिरमोपेतं इयं तकेवल ज्ञानावरणस्येव भग सोपेतं द्रव्यं चतुर्धा विभज्यते, तथा मतिज्ञानावरणत मानाऽऽराम पर्यायाना बरखेभ्यो दीयते । दर्शना536 नवसनयता केवलदर्शनावर नि द्वापञ्चकं चेति षट् सर्वघातिभ्यः, शेषास्तिनो देशघातिभ्यः, तत्र दर्शनाssवरणस्य भागे यत् द्रव्यमागच्छति तस्य मध्येत्याविरो सर्वप्रकृति परमतिशेशघातिरवयुक्तं द्रव्यं शेषप्रकृतित्रयभागरूपतयेति । वे दनीग्रस्य पुनः सात रूपाऽसातरूपा बैकैव प्रकृतिरेकदा बध्यते, न युगपदुभे अपि, सातासातयोः परस्परं विरोधात्, अतो वेदनीयभाग लब्धं द्रव्यमे कस्या एव बध्यमानायाः प्रकृतेः सर्वे भवति । मोहनीयम्य स्थित्यनुसारेण यो मूलभाग आभजति तस्यानन्ततमो भागः सर्वघातिप्रकृ तियोग्य पिते वेदनमोहनीया चारित्र मोहनीयस्य तादर्शमोदी समग्रमपि मि पारमोनीयस्य डीकने चारित्रमोहनीयस्य तु सत्कम द्वादशधा क्रियते, ते च द्वादशभागा आयेभ्यो द्वा पावेत. वयाने तु कपास्यापि तु इत त्रैको भागः कषाय मोहनीयस्य द्वितीयो नोकषायमोहनीयतत्र कषायमोहनीयस्य भागश्चतुर्धा क्रियते, ते चत्वा रोऽपि भागाः संज्वलनको धमाममायालोभानां दीयन्ते । गोपायमोहनीयत्व पुनर्योगः पञ्चचा कि पायाचा त्राणां वेदानामन्यमेवेदाव मानाय, हास्यरतियुगलारतिशोकयुगल योरन्यतरस्मै पुग ज्ञाय, भयजुगुप्साभ्यां च दीयन्ते, नान्येभ्यः बन्धाभावात् । महिना पाया गया कि क्लाः पञ्चचैत्र । आयुषस्तु भागे यद् द्रव्यमागच्छति तरलमे कस्या एव बध्यमानप्रकृतेर्भवति यत आयु एकस्मिन्का ले एकै प्रकृतिर्वध्यत इति । नामकर्मको भागभावमा कर्म तु देशतिर , For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy