SearchBrowseAboutContactDonate
Page Preview
Page 1191
Loading...
Download File
Download File
Page Text
________________ बंध बंध (१९६८) अभिधानराजेन्डः। प्रकृत्यभिप्रायेण दर्श्यते । तत्रेयं गाथा मुल प्रकृतेः संपवते । निदर्शनं चात्र बथा स्त्यानिित्र"पिंडपगईसु बझं-तिगाण वन्नगंधरसफामाणं। .. कम्य बन्धव्यवच्छेदे तद्भागलभ्यं द्रव्यं सर्वमपि सजातीयसम्बेसि संघाए, तणुम्मि य तिगे चउके या ॥१॥" योः निद्राप्रचलयोर्भवति तयोरपि बन्धविच्छदे सति स्वम् अस्या अक्षरार्थगमनिका-पिण्डप्रकृतयो-नामप्रकृतयः। या लपकृत्यन्तर्गतानां चतुर्दर्शनाऽऽवरणाऽऽदीनां विजातीया दुक्तं कर्मप्रकृतिचूर्णी-"पिंडपगईओ नामपईश्री ति।" नामपि भवति, तेषामपि च बन्धे विच्छिन्ने उपशान्तमो. तासु मध्ये बध्यमानानामन्यतमगनिजातिशरीरबन्धनसघा. हाऽऽद्यवस्थायां निःशेष सातवेदनीयस्यैव भवति । मिथ्यातनसंहननसंस्थानाङ्गोपाङ्गानुपूर्वीणां वर्णगन्धरसस्पर्शागु स्वस्य तु बन्धविच्छेदे सति सजातीयाभावात्तद्भागलकलघुपराघातोपघाताच्छासनिर्माणतीर्थकराणाम् पातपाद् भयं दलिकं सर्व विजातीयानामेव क्रोधाऽऽदीनाद्यद्वादशकपोतप्रशस्ताप्रशस्तविहायोगतित्रसस्थावरबादरसूचमपर्याप्ता. पायाणां भवतीत्यनया विशा तावन्नेयं यावत्सूचमसंपरायगु. पर्याप्तप्रत्येकसाधारणस्थिरास्थिरशुभाशुभसुभगदुर्भगसुस्वर- सस्थाने मोहनीयस्य भागलभ्यं द्रव्यं षभागतया भवति , दुःस्वरादेयाना देययशाकीय॑यशःकीय॑न्यतराणां च मूल तत ऊईमुपशाम्ताद्यवस्थायां सर्वथा शेषमूलप्रकृतीनां भागो विभज्य समर्पणीयः । अत्रैव विशषमाह-वर्णेत्यादि) बन्धविच्छेदे तागलभ्यं द्रव्यं सर्व सातवेदनीयस्यैव भा. वर्णगन्धरसस्पर्शानां प्रत्येकं यद्भागलब्धं दलिकमायाति गतया भवतीति । अत्रैव कर्मप्रकृतिटीकाकारोपदर्शितं तरसर्वेभ्यस्तेषामेवावान्तरभेदेभ्यो विभज्य विभज्य दीयते । स्वस्वोत्तरप्रकृतीनामुस्कष्टपदे जघन्यपदे चापबहुत्वं वि. तथाहि-वर्णनाम्नो यशागलब्धं दलिकं तत्पश्चधा कृत्वा शु. नेयजनानुग्रहाय प्रदाते-तत्रोत्कृष्टपदे सर्वस्तीकं प्रदेशाग्रं क्लाऽऽदिभ्योऽवान्तरभेदेभ्यो विभज्य विभज्य दीयते, एवं केवलज्ञानावरणस्थ, ततो मनापर्यवज्ञानावरणस्यानगन्धरसस्पर्शानामपि यस्य यावन्तो भेदास्तस्य संबन्धिनो | म्तगुणं, ततोऽवधिज्ञानाऽऽवरणस्य विशेषाधिक, ततः श्रुभागस्य ततिभागाः छत्वा तावद्भ्यो ऽवान्तरभेदेभ्यो दा. तमानाऽऽवरणस्य विशेषाधिक, ततो मनिशानावरणस्य तस्याः । तथा संघाते तनी च प्रत्येकं यद्भागलब्ध दलिका विशेषाधिकम् , तथा दर्शनावरणे उत्कृष्टपरे सर्वस्तोकं प्र. मायाति तत्रिधा चतुर्धा वा कृत्वा त्रिभ्यश्चतुभ्यों वा दी. चलायाः प्रदेशाग्रं, ततो निद्राया विशेषाधिक, ततः प्रचयते। तत्रौदारिकतैजसकार्मणानि वैफियतैजसकार्मणानि वा लामचलाया विशेषाधिकं, ततो निद्रानिद्राया विशेश्रीणि शरीराणि संघातान् वा युगपनता बिधा क्रियते, षाधिकं, ततः स्त्यानर्विशेषाधिक, ततः केवलदर्शनाssवैक्रियाऽऽहारकतैजसकामणरूपाणि चत्वारि शरीराणि सं. धरणस्य विशेषाधिकं. ततोऽवधिदर्शनाऽऽधरणस्यानन्तगुणं घातान् वा बनता चतुर्धा क्रियते । 'सत्तेकार विगप्पा बंधण ततोऽचक्षुर्दर्शनावरणस्य विशेषाधिक, ततश्चक्षुर्दर्शनाss. नामाण' बन्धननाम्नां भागलब्धं यहलिकमायाति तस्य घरग्णस्य विशेषाधिक, तथा सर्वन्तोकमुत्कृष्टपदे प्रदेशाग्र. सप्त विकल्पा:-सप्त भेदाः शरीरत्रये, एकादश वा मसातवेदनीयस्य, ततः सातवेदनीयस्य विशेषाधिकम् । विकल्पाः शरीरचतुष्टये क्रियन्ते। तत्रादारिकीदारिक तथा मोहनीये सर्वस्तोकमुत्कृष्टपदे प्रदेशाग्रमप्रत्याख्याना१औदारिकतैजस २औदारिककार्मण ३औदारिकतैजसका. ऽऽवरणमानस्य , ततोऽप्रत्याख्यानावरणक्रोधस्य विशेषा. मण ४ तेजसतैजस ५ तैजसकार्मण ६ कार्मणकर्मिण ७ लक्ष. धिकं. ततोऽप्रत्याख्यानाऽऽवरणमायाया विशेषाधिकम् , णबन्धनानि बनता सप्त, वैक्रियचंतुष्काहारकचतुष्कतैज. ततोऽप्रत्याख्यानावरण लोभस्थ विशेषाधिक. ततः प्रत्याख्या सत्रिक लक्षणाम्येकादश बन्धनानि बनता एकादश, अबशेषाणां च प्रकतीनां यद्भागलब्धं दलिकमायाति तन्न भू. नावरणमानस्य विशेषाधिकं ततः प्रत्याख्यानाऽऽवरणयो विभज्य, तासां युगपदवान्तरद्वियादिभेदबन्धाभा क्रोधस्य विशषाधिकं ततः प्रत्याख्यानाऽऽवरणमायाया बात् , तेन तासां तदेव परिपूर्ण दलिकं भवतीति । गो। विशेषाधिकं ततः प्रत्याख्यानाsवरणलोभस्य विशेषाधिक अस्य तु यनगागतं द्रव्यं तदेकम्था पर बध्यमानप्रकृतेः ततोऽनन्तानुबन्धिमानस्य विशेषाधिकं ततोऽनन्तानुवसवे भवति, यदानस्यैकदा उचगोपलक्षणा नीचैगोत्रलक्ष. धिक्रोधस्य विशेषाधिकं ततोऽनन्तानुबन्धिमायाया वि. णा वैकैव प्रकृतिर्वध्यते । अन्तरायभागलग्धं तु द्रव्य शेषाधिकं, ततोऽनन्तानुबन्धिलोभस्य विशेषाधिकम्, सतो दानान्तरायाऽऽदिप्रकृतिपञ्चकतया परिणमति, यत एताः मिध्यात्वस्य विशेषाधिकम् , ततो जुगुप्साया अनन्तगुण, पश्चापि ध्रुवबन्धित्वात्सर्वदैव बन्धन्त इति । ननु "वज्म ततो भयस्य विशेषाधिकम् . ततो हास्यशोकयर्विशेषा धिकं. स्वस्थाने तु द्वयोरपि परस्परं तुल्यम् , ततो रत्य. तीण विभज्जद त्ति" वचनेन बध्यमानानामेवायं भागवि. रत्यार्विशेषाधिकं. तयोः पुनः स्वस्थाने तुल्यम् । ततः स्त्रीवेधिरुतः, यदा च स्वस्वगुणस्थाने बन्धव्यवच्छेदः संपद्य दनपुंसकवेदयोर्विशेषाधिकं, स्वस्थाने तु परस्परं द्वयोरपि तु. ते तदा तासांभागलब्धं द्रव्यं कस्या भागतया भवतीति, अ. ल्यम्, ततः संज्वलमक्रोधस्य विशेषाधिकं, ततः संज्वलन. त्रोच्यते-यस्याः-प्रकृतेर्वधो व्यवच्छिद्यते तद्भागलब्धंद्र मानस्य विशेषाधिकम्, ततः पुरुषवेदस्य विशेषाधिकम , व्यं यावदेकाऽपि सजातीयप्रकृतिबंध्यवे तावत्तस्था एवं तद्भवति । यदा पुनः सर्वासामपि सजातीयप्रकृतीनां ब ततः संज्वलनमायाया विशेषाधिकं , ततः संज्वलनलोभधो व्यवच्छिनो भवति न च मिथ्यात्वस्येवापरा सजाती स्यासंख्येयगुणम् , तथा चतुर्णामप्यायुषामुत्कृष्टपदे प्रदेशानं या प्रकृतिरस्ति तदा तद्भागलभ्यं द्रव्यं सर्वमपि मूलप्र (सर्वस्तोकं तिर्यमनुष्याऽऽयुषोः स्वस्थाने तु परस्परं तुल्यं, कृत्यन्तर्गतानां विजातीयप्रकृतीनामपि भवति । यदा ता- ततो देवनारकाऽऽयुषोरसंख्येय गुणं स्वस्थाने ) परस्पर अपि व्यवरिना भवन्ति तदा तद्दलिकं सर्वमप्यन्यस्या। तुल्यम् , नामकर्मण्युत्कएपदे प्रदेशानं गतौ देवगतिनर Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy