SearchBrowseAboutContactDonate
Page Preview
Page 1189
Loading...
Download File
Download File
Page Text
________________ बंध बंध भभिधानगजेन्दः। कम्पस्स कइविहे बंध । एवं णिरंतर जात्र बेमाणिए । ठिारस पिएसत्ति।२१ गाथा) बन्धशब्दस्य प्रत्येकमभिसम्ब. एवं चरितमाहमिजस्स विजाव पाणिए । एवं एए धारप्रकृतिबन्धः,स्थितिबन्धः.रसबन्धः प्रदेशबन्ध इति अमुना णं कमणं मांगलियसरीरस्स जाव कम्मगसरीरस्त श्रा प्रकारेण बन्धश्चतुर्धा भयनि । तत्र स्थित्यनुभागप्रदेशबन्धानां या समूदायः स प्रकृतिबन्धः, अध्यवसायविशेषगृहीतस्य हारसम्माए जाच पारग्गहसाए करहलस्साए जाव कर्मदलिकस्य यत् स्थितिकालनियमनं स स्थितिबन्धः, क. मुक्कलेस्साए सम्मदिट्टीए मिच्छादिट्ठीए सम्मामिच्छ-मपुतलानामेष शुभोऽशुभो वा घात्यघाती वा यो रसः ट्टिीए भाभिणिचाहियणास्स जाव केवलणाणस्स सोऽनुभागवन्धो, रसबन्ध इत्यर्थः । कर्म पुदलानामेव यद मइप्रमाणस्स मुमप्रमाणस्स विभंगणाणस्म । एवं | ग्रहणं स्थितिरसनिरपेक्षं दलिकसंख्याप्राधान्येनैव करोति स प्रदेशबन्धः भाभिणियोहियणाणविमयस्स णं भंते ! काविहे बंधे | । उक्तं च "ठिबंध दलस्ल ठिई. पएसबंधो परसगहणं जं। पक्षते, जाव केवलणाणविसयस्स वि, मतिप्रमा ताण रसो अणुभागो, तस्समुदाओ पगबंधो॥१॥" णविस यस्स सुभप्रमाणविस यस्स विभंगणाणविसयस्स, अन्यत्राप्युक्तम्एएसि पदाणं तिविहे बंधे परमत्त । सन्चे ते चउवीस "प्रकृतिः समदायः स्यात, स्थितिः कालावधारणम् । अनुभागो रसः प्रोक्तः, प्रदेशी दलसश्चयः॥१॥" दंडगा भाणियन्या, वरं जाणियब्वं जस्स जं अ. कर्म. ५ कर्म । ( एते प्रकृतिस्थित्यनुभागप्रदेशबन्धाः त्यिजाव वैमाणिए । विभंगणाणविसयस्स कइविहे बंधे 'कम्म' शब्द तृतीयमागे २८३ पृष्ठे दर्शिताः) पामत्त । गोयमा! तिविहे बंध पसन। नं जहा-जीवप्प. अथैकैकाभ्यवसायगृहीतकर्मपुदलद्रव्यस्य यस्मिम् कर्मणि. भोगबंधे, अणंतरबंधे, परंपरबंधे ॥ यावन्मात्री भागो भवतीत्येतदभिधित्सुराह - थेवो भाउ त. ( काविहे णमित्यादि) (जीवप्पोगवन्धे ति) जीवस्य दंसो ति)इहाएविधबन्धकेन जन्तुना यदेकनाध्यवसायेन प्रयोगण मन प्रभृतिव्यापारेण बन्धः कर्मापुद्र लानामात्मप्र विचित्रतागर्भेण गृहीतं दलिकं तस्यायौ भागा भवन्ति, देशेषु संश्लेषो बद्धस्पृष्टाऽऽदिभावकरण जावप्रयोगबन्धः । सप्तविधवन्धकस्य सप्त भागाः, षद्विधबन्धकस्य पर भागाः, (अनंतरं बंधेत्ति) येषां पुद्गलानां बद्धानां सतामनन्तर! एकविधबन्धकस्यैको भागः। तत्र यदायुर्बन्धकालेऽपवि. समयो वर्तते तेषामनन्तरबन्ध उच्यते, येषां तु बहानां द्वि. धवन्धको जन्तुर्भवति तदा शेषकर्मस्थित्यपेक्षयाऽऽयुषोऽल्पतीयादि समयो वर्तते तेषां परम्परबन्ध इति । (नाणाव. स्थितिस्वेन गृहीतस्य तस्यानन्तस्कन्धात्मककर्मद्रव्यस्यां. रणिजोदयस्मति शानावरणीयोदयस्य-शानाऽवरणी. शो-भागः सर्वस्तोकः आयुषकरूपतया परिणामति । ततो योदयरूपस्य कमेण उदयप्राप्तशानाऽऽवरणीयकर्मण इत्यर्थः। नाम्नि गात्रे च तुल्यस्थितित्वेन स्वस्थाने द्वयोरपि भागः अस्य च बन्धो भूतभावापेक्षयेति । अथवा-सानाऽवरणीय. समः । ततः आयुष्कभागास्वधिको-विशेषाधिक इति ॥७॥ तयोदयो यस्य कर्मणस्त सथा।झानावरणाऽऽदिकर्म हिकिं. विग्धाऽऽवरण मोहे, सब्योवरि वेयणीय जेणप्पे । चित्झानाऽऽद्यावारकतया विपाकतो वेद्यते किश्चित्प्रदेशत | तस्स फुडत्तं न हवइ, ठिईविसेमेण सेसाणं ।। ८०॥ एचइत्युदयेन विशेषितं कर्म अथवा-झानाऽवरणीयोदये यद् बध्यते घेद्यते वा; तत् हानावरणीयोदयमेव तस्येत्येवमन्य विघ्नस्यान्तरायस्य प्रावरणयोर्शानाऽऽवरणदर्शनावरण. त्रापि (सम्म हिट्टीपत्यादि) ननु सम्मट्टिीप." इत्यादौ कथं ब. योर्भागः, समः स्वस्थाने त्रयाणामपि तुल्यस्थितिकत्वात् । न्धो दृष्टिमानानानपौलिकत्वात्? अत्रोच्यते-नेह बन्धशब्दे नामगोत्रापेक्षया त्वधिको-विशेशाधक इत्यर्थः । ततोऽन्त. न कर्मपुद्रलानां बन्धो विवक्षितः, किंतु-मम्बधमात्रम् तच्च रायज्ञानाचरणदर्शनावरणभागान्मोहे-मोहनीये भागोजीवस्य दृष्ट्यादिभिर्द्धमः सहास्स्येव जीवप्रयोगबन्धाऽऽदि ऽधिको विशेषाधिकाननु तर्हि वेदनीयस्थ किरूपो भागो व्यपदेश्यत्वं च तस्य जीवधीर्यप्रभवस्थात् अत एवाभिनिबो. भवतीत्याह-सर्वोपरि वेदनीये स्वकर्मभागोपरिष्टाद्विशेषा. धिज्ञानविषयस्येत्याद्यपि निरषद्यं, ज्ञानस्य क्षेयेन सहसा धिको भागो भवति । इदमक्तं भवति शेषकर्मापेक्षया ता. म्बन्धविवक्षणादिति । इह संग्रहगाथे वन्मोहनीयस्योपरि भागः उक्का, बेदनीयस्य पुनर्मोहनीय"जीवपश्रोगबंधे, अणंतरपरंपरेय बोधव्ये। भागादपि सकाशादुपयेव भागः । अत्र विनेयः पृच्छतिपगडी ८ उदये ८ वेदे ३, दसण मोहे चरिते य ॥१॥ किं पुनरिह कारणं येनोलक्रमेण कर्मणां भागाऽऽधिक्यं भ वतीति । अत्र वेदनीयस्य तावद्भागाऽऽधिक्ये कारणमाहओरालियबेउब्बिय-पाहारगतेयकम्मए चेव । "तस्स फुडत्तं न हवा ति" येन कारणेनाल्पे-स्तोके समालेसा६दिट्ठी३. नाणा५ऽनाणेसु३ तब्बिसप ८॥२॥" दलिके सति तस्थ वेदनीयस्थ कर्मणः स्फुटत्वं-सुखदु:भ० २०१०७ उ.. चतुर्विधबन्धः स्वानुभवव्यक्तिरिति यावत् न,-नैव भवति-जायते । ए तदुक्तं भवति-सुखदुःख जननस्वभावं वेदनीयं कर्म तद्भा. चउबिहे बंधे पपत्ते । तं जहा-पगइबंधे, ठिइबंधे अणु वपरिणताच पुद्गलाः स्वभावात्प्रचुरा एक सम्तः स्वका. भागबंधे, परसबंधे। स०४ सम | स्था० । श्रा०। । ये सुखदुःखरूपं व्यक्तीकर्तुं समर्थाः, शेषकर्मपुद्रला पुन: बन्धव्याख्यान-संप्रति यदुक्तम्-"वुच्छ बंधविहसामीय सि" स्वल्पा अपि स्वकार्य निष्पादयन्ति । दृश्यते च पुद्रला. तनिर्वाहणार्थ बन्धविधान ब्याचिन्यासुराह-(चंधी पयह नां स्वकार्यजननेऽल्पबहुत्वकृतं सामर्थ्यवैचित्र्यम् । यथा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy