SearchBrowseAboutContactDonate
Page Preview
Page 1141
Loading...
Download File
Download File
Page Text
________________ पोच्च (१९१८) पोग्गसपरियह अभिधानराजेन्द्रः । तिवीपरसीकतानि । (निसिरिया) जीवप्रदेश- तद्ग्रहणमित्यौदारिकपुद्रखपरिवर्तनिर्वसनाकालादनम्तगणभ्यो निःसृतानि । कथम-(निसिट्ठाई ति) जीवेन निसृ- तान प्राणपुद्गलपारवतेनिवेतेनाकालस्येति , ततो मनापुद्र. शनि-स्त्रप्रदेशांस्त्याजितानि । इहाऽऽद्यानि चत्वारि पदानि लपरिवर्तनिर्वर्तनाकालोऽनन्तगुणः, कथं, यद्यप्यानप्राणपुरऔदारिकपुद्रलानां ग्रहणविषयाणि. तदुसराणि तु पञ्चस्थि. लेभ्यो मन:पुद्रलाः सूचमा बहुप्रदेशाश्वेत्यल्पकालेन तेषां तिविषयाणि, तदुत्तराणि तु चत्वारि विगमविषयाणीति । प्रहणं भवति तथाऽप्येकेन्द्रियाऽऽदिकायस्थितिवशाम्मनस. - अथ पुद्रलपरावर्तानां निर्वतनकालं तदलाबहुत्वं च द. श्चिरेण लाभान् मानसपुदलपरिषों बहुकालसाध्य इत्यशयना: नन्तगुण उक्तः, ततोऽपि वाक्पुद्गलपरिवर्तनिर्वर्तनाकालोमोरालियपोग्गलपरिय: णं भंते ! केवइयं कालं नन्तगुणः कथं, यद्यपि मनसः सकाशाद्भाषा शीघ्रतरं लभ्यते द्वीन्द्रियाऽऽद्यवस्थायां च भवति तथाऽपि मनोद्रव्येभ्यो भाषा. णिबत्तिजइ ? । गोयमा ! अणंताहिं उस्सप्पिणीपा द्रव्याणामतिस्थूलतया स्तोकानामेवैकदाग्रहणात्ततोऽनन्त. सप्पिणीहिं एवइयकालस्स णिनित्तिजइ । एवं बेउब्विय- गुणो बाकपुदलपरिवर्तनिर्वर्तनाकाल इति, ततोऽपि वैकि पोग्गलपारयवि,एवंजाव आणापाणपोग्गलपरियति । यपुद्रलपरिवर्तनिर्वर्तनाकालोऽनन्तगुणों वैक्रियशरीरस्यातिएयस्स मं भंते ! ओरालियपोग्गलपरियाणिवत्ता बहुकाल लभ्यत्वादिति। णाकालस्स. वेउब्धियपोग्गल जाव प्राणापाणपो-- पुनलपरिवर्तानामेवाल्पबहुत्वं दर्शयन्नाह एएसिणं भंते ! ओरालियपोग्गलपरियट्टाणं जाव पा. गलपरियणिवत्तणाकालस्स कयरे कयरेहिंतो जाव विसेसाहिया वा गोयमा ! सम्बत्थोवे कम्मग - णापाणुपोग्गलपरियहाण य कयरे केयरहितो जाव पोग्गलपरिपणिवत्तणाकाले, तेयापोग्गलपरियदृणि विसेसाहिया वा। गोयमा ! सम्बत्थोवा घेउब्बियपो. वत्तणाकाले अणतगुणे, ओरालियपोग्गलपरिय गलपरियट्टा वइपोग्गलपरियट्टा अणंतगुणा, मणपोग्गलनिबत्तणाकाले अणंतगुणे, प्राणापाणुपोग्मलपरिय परियहा अणंतगुणाजाव प्राणापाणुपोग्गलपरिया णिवत्तणाकाले अणंतगुणे, मणपोग्गलपरियट्टणिवत्त(ह) अणंतगुणा, ओरालियपोग्गलपरिया अणंतगुणा,तेयापोणाकाले अणंतगुणे,वइपोग्गलपरियणिन्नत्तणाकाले अणं गलपरिया अणंतगुणा, कम्मापोग्गलपरिय हा अणंतगुतगुणे, वेउब्वियपोग्गलपरियदृणिवत्तणाकाले अणंतगुणे । या सेवं भंते ! त्ति भगवं जाव विहरह। ( एएसि णमित्यादि ) सर्वस्तीका वैक्रियपुदलपरिवर्ती (ओरालिपत्यादि) (केवडयकालस्स लि) कियता का. लेन निर्वय॑ते । (अणंताहिं उसप्पिणीप्रोसप्पिणीहिति) बहुतमकालनिर्वर्तनीयत्वात्तेषां, ततोऽनन्तगुणा वाग्विषया एकस्य जीवस्य प्राहकत्वात् पुद्रलानां चानन्तत्वात् पूर्व अल्पतरकालनिर्षयत्वादेवं पूर्वोक्तयुक्त्या बहुबहुतराः क मेणान्येऽपि वाच्या इति । भ० १२२.४ उ०। भाचा। गृहीतानां व ग्रहणस्थागण्यमानत्वादनम्ता अवसविण्य इत्यादि सुष्कमिति । ( सव्वस्थोवे कम्मगपोम्गलेत्यादि) महा० । पश्चा० । कर्म । यो । स्था । सर्वस्तीका कार्मणपुदलपरिवनिर्वसनाकाला, ते हि सूः। पोग्गलपरिसाह-पुदलपरिशाट-पुं० । पुद्रलानां परिशटनका पमा पतमपरमाणुनिष्पनाच भवन्ति, ततस्ते 'लपि | रणप्रेरणे, (६४ गाथा ) क.प्र.२ प्रक०। बायो गृहाम्ते, सर्वेषु बनारकादिपयेषु वर्तमानस्य पोग्गलपेवाण-पुद्गलप्रेरण-1०। पुदला:-परमाणवस्तरसात. जीवस्य तेऽनुसमयं ग्रहणमायान्तीति स्वल्पकाले- समुया-चादरपरिणाम प्राप्ता लोऽदयोऽपि तेषां प्रेरणं नापि तत्सकलपुरलग्रहणं भवतीति । ततस्तैजसपु- क्षेपणम्। देशाषकाशिकवतस्य पश्चमेऽतिवारे,प०२अधिक। इलपरिवर्तनिर्वतमाकालोऽनन्तगुणो, यता स्थूलत्वेन पोग्गलविवागिणी-पुलविपाकिनी-सी । पुलविषये पि. सैजसपुरलानामपानामेकदा प्रहणम्, एकदाग्रहणे चा पाकर फलदानाभिमुख्यं पुलविपाका. सविधते यासांता एपप्रदेशनिष्पारखेन तेषामल्पानामेव सदानां प्रहणं पुबल विपाकिम्पः । पुलविषयकफलप्रदानाभिमुमासु कर्म. भवत्यतोऽनन्तगुणोऽसाविति । तन श्रीहरिकपुद्गलपरिवते. प्रतिष.पं०सं०३द्वारताश्व पविशतिः 'कम्म' श. विवेतनाकालोऽनन्तगुणा, यत मादारिकपुनला भातस्थू ने तृतीयभागे २६८ पृष्ठे दर्शिताः) रा, स्थूराणां बाल्पानामेबैकदा प्रहणं भवति, अल्पतरप्रदे. पोग्गलायण-पुद्गलायन-नाकोत्सगोत्रीयपुद्रलनामर्यपस्वे, शाश्वते ततस्तहणेऽप्येकदाल्पा पवाणवो गृह्यन्ते, न च स्था०७ ठा। कार्मणतैजसपुदू नवतेषां सर्वपदेषु प्रहणमस्त्यौदारिकशः | रीरिणामेव तद्ग्रहणादतो बृहत्तव कालेन तेषां प्रहणमिति पोग्गलि (ण)-पुद्गलिन्-पुं० । पुद्रला:-श्रोत्राऽऽदिरूपा विद्यतत पानप्राणपुलपरिवर्तनिर्वर्तनाकालोऽनन्तगुणो, यद्यपि न्ते यस्य स पुदली । श्रोत्राऽऽविरूपपुगलशालिनि, “जीवेणं हि औदारिकपुर लेभ्य प्रानप्राण पुलाः सूक्ष्माः बहुप्रदेशि. | भंते! पोग्गली पोग्गले।"भ०८ श०१० उ०। काश्चेति तेषामल्पकालेन ग्रहणं सम्भवति, तथाऽपर्या. पोग्गलिय-पोद्गलिक- त्रिपुद्रलाऽऽत्मके पुतलस्वरूपग्राहिसकावस्थायां तेषामग्रहणात् पर्याप्तकावस्थायामप्यौदारिका | णि, अष्ट०१६ अष्ट। शाल्योदने, पिं०।' शरीरपुद्रलापेक्षया तेषामल्पीयसामेव प्रहणात न शी पोच-देशी--सुकूमारे, दे० ना०६ वर्ग ६० गाथा। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy