SearchBrowseAboutContactDonate
Page Preview
Page 1142
Loading...
Download File
Download File
Page Text
________________ योच्चड अभिधानराजेन्द्रः। पोहसालग पोखड-पोचह-त्रि० । असारे, शा० १७० ३मा मलिन, विजाओ गहाय गमो सभं, भणियं चाऽणेण-एस कि मिचू०११ उ.। विलीने, शा०१ श्रु०८०। जाणति १, एयस्स चेव पुवपक्खो होउ, परिग्वानो चि तेह-एए निउणा तो एयाण चेव सिखंतं गेएहामि, जहा पोट्ट-पोट्ट-नादेशी-उदरे,मा० क०१०। दे० नाना . मम दो रासी, तं जहा-जीषा य, मजीवा य । ताहेयरेमामा० चू० । जठरे, उपा०२०। ण चिंतियं-पतेण अम्ह चेव सिखंतो गहिभो , तेण स. पोट्टलिय-पोट्टलिक-पुं० । पोहलिकावाहके,नि० चू०१६ उ० स्स बुद्धिं परिभूय तिनि रासी ठविया-जीवा, अजीवा, पोलिया-पोहलिका-सी० । पोटली इति ख्याते पस्तुकम्ब. नोजीवा । तत्थ जीवा संसारस्था, अजीया घडाउदि, नो. लाऽऽदिमये वेटनके, भ०१.६ उ०।। जीवा घिरोलियाछिनपुच्छाई, विटुंतो इंडो, जहा रस्स पोट्टसालग-पोशालक-पुं०। लोहपट्टासपोहजम्बूवृत्तशाला- आदि मझ अग्गं च , एवं सम्वे भाषा तिविहा, एवं सो योगाथ पोहशालकः । जीवाजीवराशियप्ररूपके नाजीवा, तेण निप्पट्ठपसिणवागरणो कत्रो , ताहे सो परिष्वायो ख्यतृतीयराशिस्थापकगोष्ठामाहिलेन पराजिते परिव्राजक रुट्ठो विच्छुए मुया, ताहे सो तेर्सि पडिवक्खे मोरे मुयाह, विशेषे, स्था०७ ठा०। ताहे तेहि हपविलिए िपच्छा सप्पे मुया, इयरो ते"इहान्तरखिकापुर्या, बलश्रीरभवन्नृपः। सिं पडिघाए नउले मुयह, ताहे उंदरे तेसिं मजारे , मिय तत्र भूतगुहोद्याने, तस्थुः श्रीगुप्तसूरयः॥१॥ तेसि बग्घे , ताहे सूयरे तेसिं सीहे, काके तेसि उलूगे, तच्छिष्यो रोहगुप्ताऽस्यो, प्रामेऽन्यत्र स्थितोऽभवत् । ताहे पोयागी मुया, तेसिं ओलाई , एवं जाहे न तरह समागाछत्युपाचार्य,स च प्रायेण पन्दितुम् ॥२॥ ताहे गहभी मुक्का । तेण य सा रयहरणेण पाहया, सा परिवाट वादिराट् कोऽपि तत्राऽयातः कुतोऽपिहि। परिवायगस्स उवरि छरिता गया , ताहे सो परिवायगो पोट्टे बवाऽयसः पहूं, जम्बूशालां करेऽवहन् ॥ ३॥ हीलिजंती निच्छुढो । ततो सो परिब्वायर्ग पराजिणित्ता पृष्टः किमेतदूचे ऽथ. पोर्ट्स स्फुटति विद्यया । गो पायरियसगासं, भालोपह-जहा जिओ एवं, मा यरिया पाह-कीस तए उट्रिएण न भणियं-नस्थिति बद्धस्ततोऽयसः पट्टो, जम्बूशाला चमत्करे ॥४॥ तिमि रासी, पयस्ल मए बुद्धि परिभूय पण्णविया, - जम्बूद्वीपसमस्तेऽपि, समानः कोऽपि नास्ति मे। याणि पि गंतुं भणाहि-सो नेच्छा, मा मे मोहावणापटई वादयामास, सगर्वाद्वादिनः प्रति ॥५॥ उत्ति, पुणो पुणो भणिश्रो भण-को वा एत्थ दोसो', पोहे पट्टः करे शाला, पोशालोऽथ सोऽभवत् । जह तिथि रासी भणिया, अस्थि चेव तिथि रासी, प्राबारितो रोहगुप्तेन, पटहस्तस्य पाद्यहम् ॥ ६ ॥ यरिया पाह-अज्जो असम्भावो, तित्थगरस्स पालाय. गुरूणां स तदाख्यो. गुरवोऽप्यवस्ततः। णा य , तहा वि न पडिवज्जा , ततो सो पायरिएण न भव्यं विदधे वत्स!, यतोऽसौ विद्यया बली ॥ ७॥ समं वायं लग्गो, ताहे पायरिया राउलं गया भगंति-ते. वादे पराजितोऽप्येष, विद्यया युध्यतेऽधिकम् ।" ण मम सिस्सेण अवसिद्धंतो भणियो । अम्हं तुवे चेष राप्रा. क.१०। सी, याणि सो विप्पडिवो, तो तुम्भे महं पायं सुणेह. तस्स इमामो सत्त विज्जाओ, तं जहा, भाष्यगाथा परिस्सुयं राणा, ततो तेसिं रायसभाए रायपुरनो भाष, विच्छुय सप्पे मूसग, मियी वराही य कायपोआई। डियं, जोगदिवसं उद्याय २म्मासा गया, ताहेराया एयाहिं विज्जाहिं, सो उ परिवायभो कुसरो ॥१३७।। भण-मम रजं अबसीदति, ताहे मायरिपरि भणियंतत्र भिकेति धिकप्रधाना विद्या गृह्यते, सति रामए पचिरंकासं धारिमी, पत्ता पासक सर्पप्रधाना, 'मूलग'ति मूषकप्रधाना तथा मृगी नाम विषसं भागए निगिपहामि, ताहे पभाए भण-कुति पाषणे परिक्सिजउ, तस्थ सम्बदब्वाणि अस्थि, माणेविधा मुगीरूपेणोपचातकारिणी , एवं पाराहीच, 'का. जीवे मजीवे मोजीये य, तारे देण्याए जीवा भाजीगपोसि सि 'काकषिया, पोताकीषिणच, पोताच्या शकुनिका भण्यम्ते , एतासु विद्यासु पताभिर्धा विचाभिः पायरियणा, मोजीमा नस्थि, एषमादिबोयालसपणं पु. सपरिवाजका कुशल ति गाथाऽर्थः। छाणं निग्गहिमो॥" सो भणइ-किं सका एत्ताह निलुकि?, ततो सो मा- ममुमेवार्थमुपसंहरबाह भाष्यकार:यरिएण भणिभो-पढियसिखाउ इमाउ सत्त प सिरिगुत्तेणऽवि छलुगो, छम्मासे कट्टिऊण वाये जिभो। डिसक्वाविज्जायो गेरह, तं जहा । भाष्यगाथा पाहरणकुत्तियावण, चोयालसएण पुच्छाणं ।। १३६ ॥ मोरी नजलि विराली, वग्धी सीही उलूगि भोवाई। निगदसिद्धा,"नवरं चोयालसयं-तेण रोहेण छम्मूलपय. एयाभो बिज्जामो, गेयह परिवायमहणीमो ॥ १३ ॥ स्था गहिया, तं जहां--दब्धगुणकम्मसामनविसेसा छ?मौरी नकुजी बिराली ब्यानी सिंही च उलूकी ('मोवाई' .भो य समबानो , तत्थ दम्ब नबहा, जहा-भूमी इ. सि) भोलाषयवप्रधाना , एता विद्या गृहाण परिव्राजकम- दयं जलयो पक्षणो आगासं कालो दिसा अपनो मणो थिन्य इति गाथाऽर्थः ॥ "रयहरणं च से अभिमंतेउं दिवं, यति, गुणा सत्तरस, तं जहा-वं रसो गंधो फासो नामपि उडेर, तो रयहरणं भमाडिज्जासि, तो मजे. संखा परिमाणं पुदुतं संभोगो विभागो परापरजी यो होहिसि , देणाऽवि सकिहिसि नो जेतुं, ता तामे । सुदुक्र इच्छा दोसो पयतो प, कम्मं पंचधा-उसो Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy