SearchBrowseAboutContactDonate
Page Preview
Page 1140
Loading...
Download File
Download File
Page Text
________________ पोगलपरियड जहा असुरकुमार | एगमेगस्स णं भंते ! असुरकुमारस्स इयत्ते केवइया ओरालियपोग्गल परिया ? | एवं जहा णेरइयस्स वत्तव्त्रया भणिया तहा असुरकुमारस्त विभाणि ( १११७) अभिधानराजेन्द्रः । जाव मायिते, एवं ०जान थणियकुमारस्स । एवं पुढविकाइयस्स वि, एवं ०जाव वैमाणियस्स । सब्बेसिएको गम । एगमेगस्स णं भंते ! खेरइयस्स खेरइयत्ते केवइया पोल परिया अतीता १ । अता । केवइया पुरक्खडा १ । एगुत्तरिया • जाव श्रणंता वा । एवं ०जाव थणियकुमारते | पुढवीकाइयते पुच्छा १ । यत्थि एक्को वि । केवइया पुरक्खडा ? । त्थि एको वि, एवं जत्थ वेउब्वियसरीरं प्रत्थि तत्थ एगुत्तरियाश्रो, जत्थ गत्थि तत्थ जहा पुढ विकाइय से तहा भाणियन्त्रं ०जान बेमाणियस्म वैमाणि यत्ते, तेयापोग्गल परिया कम्मापोग्गलपरियट्टा सन्वस्थ गुरिया भाणियव्वा, मण पोग्गल परियट्टा सन्देसु पंचि दिए एगुत्तरिया, विगलिदिए रात्थि, वइपोग्गलपरियट्टा एवं चेत्र, वरं एगिदिएसु गत्थि भाणियब्वा, आणापापोग्गल परियट्टा सम्वत्थ एगुत्तरिया, एवं ०जाब बेमायस वेमायिने । रइयाणं भंते ! रइयते केवइया ओरालियपोग्गल परियट्टा अतीता । णत्थि । केवइया रक्खडा ? | थिएको वि, एवं ०जाव यणियकुमारत्ते । पुढविकाइयते पुच्छा | श्रता । केवइया पुरक्खडा १। अता, एवं जाव मणुस्सत्ते वाणमंतरजोइसियवेमाणियत्ते जहा रयते, एवं सच वि पोग्गल परियट्टा भाणियच्या, जत्थ स्थितत्थ श्रतीतावि, पुरक्खडा विश्रांता भाणियन्त्रा, जस्स स्थितम दो वि यत्थि भणियच्या, जात्र मणियाणं वैमाशियत्ते केवइया आणापाणुपोग्गलपरियट्टा अतीता ? । श्रणंता, केवइया पुरक्खडा ? । श्रयंता | ( एगमेगस्लेत्यादि ) अतीता अनन्ता अनादित्वात् अतीतकालस्स जीवस्य चानादित्वात् अपरापर पुलग्रहणस्वरू परवाच्येति । पुरखडे त्ति ) पुरस्कृता भविष्यन्ति । ( कसर अस्थि कस्सा नत्थि त्ति ) कस्यापि जीवस्य दूरभव्याभव्यस्य वा ते सन्ति कस्यापि न सन्ति उद्धृत्य यां मानुष श्वमासाद्य सिद्धिं यास्यति संख्येयैरसंख्ययेव भवैर्यास्यति यः सिद्धिं तस्यापि परिवृत्तो नास्त्यनन्तकाल पूर्वत्वात् (त सेचि ) ( एगत्तिय त्ति एकत्विका एकनारकाऽऽद्याश्रिताः । (सत्तति) श्रदारिकाऽऽदिसप्तविधपुङ्गलविषयत्वात् सप्त एडकाश्चतुर्विंशतिदएड़का भवन्ति । एकत्वपृथक्त्वदण्डकानां चायं विशेषः- एकत्वदण्डकेषु पुरस्कृतपुद्गल फ्रावर्त्ताः कस्या पि न सम्यपि बहुस्वदण्डकेषु तु ते सन्ति जीवसामान्याऽऽ. श्रयणादिति । (एगभेगस्लेत्यादि नत्थि एको विति) नारक स्व वर्तमानस्यौदारिकपुद्गलग्रहणाभावादिति । ( एगमेगस्स णं भंते! नेरइयस्स असुरकुमारते इत्यादि ) इद्द व नैरयिकस्य वर्त्तमानकालीनस्य असुरकुमारखे वातीतानागतका Jain Education International २८० For Private पोग्गल परियह संवन्धिनि (गुत्तरिया० जाव अरांता व प्ति) अनेनेदं सुचितम् - "कस्सइ अस्थि, कस्सर नत्थि, जस्सऽस्थि तस्स ज इसे एक्को वा दो वा तिष्ठ वा उक्कोसेण संखेजा वा श्रणंनावत्ति एवं जत्थ वेडब्बियसरीरं तत्थ एगुत्तरिउ ति । " यत्र वायुकायें मनुष्यपञ्चेन्द्रयतिर्यक्षु व्यन्तरादिषु च वैकियशरीरं तत्रैकी वैश्यादिवाच्यमित्यर्थः । ( जस्थ नत्थीत्यादि ) यत्राऽकायाss नास्ति वैक्रियं तत्र यथा पृथिवीकायिकर तथा वाच्यं न सन्ति वैक्रियपुङ्गलपरावर्त्ता इति वाच्यमित्य र्थः । (तयापोग्गलेत्यादि) सैजलकामेण पुनरूपरावर्त्ता भवि यन्त एकादयः सर्वेषु नारकाऽऽदिजीपपदेषु पूर्ववद्वायाः, तैजस काणयो: सर्वेषु भाषादिति । ( मण पोलेत्यादि ) मनःपुनलपरासीः पञ्चन्द्रियेष्वेव सन्ति भविष्यन्तश्च ते ए कोतरिकाः पूर्ववद्वान्याः । (षिगलिन्दिरसु नस्थिति ) वि कलेन्द्रियग्रहणेन चैकन्द्रिया अपि प्राह्माः तेषामपीन्द्रियाणा संपूर्णत्वान्मनोवृतेश्वाऽभावादतस्तेष्वपि मनःपुनलपराव न सन्ति (इपुग्गल परियट्टा एवं वेष सि) तैजसाऽऽद्दिप रिवर्त्तवत्सर्वनारकाऽऽदिजीव पदेषु वाच्याः, नयर मेकेन्द्रियेषु वचनाभावाच सन्तीति वाच्याः । " नेरइयाणं " इत्यादिना पृथक्त्वदण्डकानाह- '० जाव वैमाणियाणं इत्यादिना पर्यन्तमदण्डको दर्शितः । watererssage परावर्त्तानां स्वरूपमुपदर्शयितुमाह सेयं भंते ! एवं बुच्चइ - ओगलियपोगगल परियहे, ओरालियपोग्गल परियट्टे । । गोयमा ! जं गं जीवेणं श्रोरालिय सरीरे बट्टमाणं श्रोरालिय सरीरपाउग्गाई दब्बाई श्रोरालि यसरी रसाए गहियाई बद्धाई पुट्ठाई कडाई पहचियाई निविट्ठा अभिवा अभिसमयागयाई परियागयाई परिसऽयं गोयमा ! एवं बुचड़-ओरालियपोग्गल परियहे ओरा खामियाई शिखिष्लाई खिसिरियाई निमिट्ठाई भवंति से तेलियपोग्गल परियट्टे, एवं वेडब्बियपोग्गलपरियडे वि, वरं विसरीरे वट्टमागां वेडब्बिय सरीरपा जग्गाई, सेसं तं चेव । एवं ० जाव आणापाशुपोगल परियदेवि, वरं श्राखापाशुपाश्रोग्गाई सव्वदव्या श्राणापाणुत्ताए सेसं तं चैव । ( से केणमित्यादि ) ( गहियाई ति ) स्वीकृतानि (ब. (दाई ति ) जीवप्रदेशैरात्मीकरणात् । कुत इत्याह - ( पु· ट्ठाई ति ) यतः पूर्व स्पृष्टानि, तनौ रेणुवत् श्रथमा-पुष्टानि-पोषितान्यपरापरग्रहणतः । ( कडाई ति ) पूर्वपरिणामापेक्षया परिणामान्तरेण कृतानि । ( पटुबियाई ति ) प्रस्थापितानि - स्थिरीकृतानि जीवेन । ( निविट्ठाई ति ) यतः स्थापितानि ततो निविष्टानि जीवे स्वयम् (अभिनिविट्ठाई ति ) अविधिना निविष्टानि सर्वाण्यपि जीवे खानीत्यर्थः । (अभिसमन्नागयाई ति ) अभिषिधिना सर्वाणीत्यर्थः । समन्यागतानि - संप्राप्तानि जीवेन रसानुभूति स माश्रित्य ( परिवाइयाई ति : पर्याप्तानि - जीवेन सर्वाव• वयवैरात्तानि तमसाऽऽदानद्वारेण । (परिणामियाई ति ) - सानुभूतित पत्र परिणामान्तरमापादितानि । ( निखिखाई Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy