SearchBrowseAboutContactDonate
Page Preview
Page 1070
Loading...
Download File
Download File
Page Text
________________ पुरिसवि (च) अपविभंग aari करेह, carगयंग कागणिर्भसक्वावियंगं भत्तपायनिरुद्ध हमें जावजी वह करेह इमे अभय रेगे असुभेण कुमारेणं मारह | तद्यदर्शनार्थो नामशब्दः संभावनायां संमापते अ स्मिन्दिचित्रे संसार भूताः पुरुषा ये कलममूरति कचनवंभूताः लमुद्गाऽऽदिषु पचनपाचनाऽऽदिकया क्रियया स्वपरार्थमयता श्रप्रयत्नवन्तो निष्कृपाः क्रूरा मिथ्यादण्डं प्रयुञ्जन्ति, मिध्येय अपराधिध्ये दोषारोप्यो धति तथैवमेव-प्रयोजनं विनैव तथाप्रकाराः पुरुषा निष्करुका जननिरतातिनिवर्तकलायादिषु जीवनप्र येषु प्राणिवयताः क्रूरकर्माणो मिथ्या दण्डं प्रयुञ्जन्ति । तषां रथा राजा तथा प्रतिपरिवारो ऽपि तथाभूत एव भवतीति तथा दर्शयितुमाह - ( जावि य से इत्यादि) याऽपि च तेषां वाह्या पर्षद्भवति । तद्यथा-दासः स्वदासीसुतः प्रेष्यः योग्य नृत्यदेश्यो भूतको बेननेनादाऽऽद्यानयनविधायी तथा भागिका यः पष्ठांशाऽदिलान कृष्यदौ व्याप्रियते, कर्मकरः प्रतीतः तथा नायकांऽऽक्षितः कश्चिद्धोगपरः, तदेवं ते दासाऽऽदयोऽन्यस्य लघावप्यपराधे गुरुतरं दण्डं प्रयुञ्जन्ति प्रयोजयन्ति च । स च नायकस्तेषां दा सादीनां बाह्य पद्भूतानामन्यतरस्मिंस्तथा लघावप्यपराधे शब्दश्रवणाऽऽदिके गुरुतरं दण्डं वक्ष्यमाणुं प्रयुङ्क्ते । तद्यथाइमं दास प्रध्याऽऽदिकं वा सर्वस्वापहारेण दरोडयत यूयमित्या दि सूत्रसिद्धं यावदिममन्यतरेणाशुभेन कुत्सितमारण व्यापादयत यूयम् । ( १०४७ ) अभिधानराजेन्द्रः । " जाविप से भरिया परिसा भव । तं जहा मायाइ वा पियाइ वा भायाइ वा भगिणीइ वा भजाइ वा पुनाइ बाताइबा सुदाइ वापि अपरं बहालहूगंमि वराहंसि सयमेव गरुयं दंडं वित्तेइ, सीओदगविय डंमि उच्छलता भवह जहा मिनदोसवसिए ०जाय अहिए परंसि लोगांसे, ते दुक्खंति, सोयंति, जूरंति, तिप्पंति, प्रिवृति, परितप्पंति ते दुक्खण सोयराज्ररणतिष्पणपिट्टण परितप्पणवहबंध परिकिलेसाओ अप्पडिविरया भ वंति । याsपि च कर्मवतामभ्यन्तरा पर्षद्भवति । तद्यथा-मातापिचादिका, मित्रदोषत्यधिक क्रियास्थान बंद नेयं यावदहिलोकइतिपयकारी पर स्मिपि लोके नंदवं तं मातापित्रादीनां स्वल्पापराधिनामपि गुरुतरामा पन्ना पायैस्तयां शाकमुपादयन्ति शोकयन्ति इत्यने हुप्रकारपीडोत्पादका- यावद्वधयन्धपरिक्लेशादप्रतिविरता भ यन्ति । ते च विषयाऽसकृतया एवत्कुर्वन्ति इति, न दर्शयिनुवादगिद्धा गंडिया अमो वालाई उपंचमाई समाई वा अप्पतरो Jain Education International पुरिमवि(च) जयविभंग वा भुञ्जतरो वा कालं भुंजित भोगभोगाई पत्रिमुत्ता बेरायताई संचिणिता बहूई पावाई कम्माई उत्सन्नाई सेभारकडेय कम्मला से वहाणाम अवगीले वाली लेड वा उदगंसि पनि उद्गतलमवना आहे घर शितलपड्डु। म एवमेव हत्यारे पुरिसजति बहुले पंकबहुले वेवत्रुले अप्पत्तियःबहुले दंभवहुले गियडियले साइबहुले अयसवहुँले उस्सन्नतपाणघाती कालमासे कालं किच्चा घरतिलमत्ता हे रगतलपट्टा भव । (२५) , बहुले ( एवमेव इत्यादि) एवमेव पूर्वोक्तस्वभात्रा एवं ते निकृपा, निरनुक्रोशा बाह्याभ्यन्तरपर्षदोरपि कर्णनासाविकनाऽऽदिना दण्डपातनस्वभावाः स्त्रीप्रधानाः कामाः स्त्रीकामाः । यदि वा स्त्रीषु मदनकामविषयभूतासु कामेषुच शब्दाऽऽदिषु इच्छा वा प्रथिता अयुपपन्नाः एते च शक्रपुरन्दरादिवत्पर्यायाः कथया ऽऽश्रित्य व्याख्येयाः, ते च भोगाऽऽसक्का व्यपगत परलोकाडव्यवसाया यावद्वर्षाणि चतुः पञ्च षद् सप्त घा दश वाऽल्पतर वा कालं प्रभूततरं वा कालं भुक्त्वा भागभागान् इन्द्रियानुकृजानू मधुमद्यमांसपरदारासयनरूपान् भोगाइसकलया व परपोत्पादनो पैराला राधानुपा द्य-विधाय तथा संचयित्वा संचिन्त्योपचित्य बहूनि प्रभूतततरकालस्थितिकानिक काकानि नरकादिषु या तनास्थानेषु क्रकचपाटनशाल्मल्य व रोहनप्त्रपुपाना जन्मका नि कर्माण्यप्रकाराणि बद्धस्पृष्टनिघत्तनिकाच नाव स्थानि विधानसंचारकर्तन कर्माप्रार वो वा नरकनलप्रतिष्ठाना भवन्तीत्युत्तरक्रिययापादितवहुवचनरूपयेति संबन्धः । श्रस्मिन्नवार्थे सर्वलोकप्रतीत ह प्रान्तमाह ( से जहागामए इत्यादि ) नद्यथानामाऽयांगोलको पशिलको वृत्ताश्शकले वा उनके प्रक्षिप्तः समानः सलिलमनि अनला तलप्रतिष्ठानां भवति । अधुना दान्तिकमाह - ( एवमेवेत्यादि) यथाऽसावयोगालको न्यारीयमेवाधा त्येवमेव तथाप्रकारः पुरुषजातः । तमेव लेशता दर्शयतिवज्रवद्वज्र गुरुत्वात्कर्म तद्बहुलः – तत्प्रचुरः बध्यमानककर्मगुरुरित्यर्थः तथा घूयत इति धूतं प्रावद्धं कर्म तत्चुरः पुनः सामान्यनाऽऽह - पङ्कयति इति पङ्कम् -पातल तथा संदेयार दर्शमाह - रानुबन्धप्रचुरः, तथा ( अपत्तियं ति ) मनसो दुष्प्रणिधानं तत्प्रधानः तथा दम्भो मायया परवञ्चनं तदुत्कटः तथा निकृतिः -- माया वेषभाषा परावृत्तिछद्मना परद्रोहबुद्धिस्तन्मया तथा खानियल इति सातिशयन पेपरस्य हीनगुणस्य द्रव्यस्य संयोगः सातिस्तद्रहुलः तत्करणप्रचुरः, तथाऽयशः- श्रश्लाघा असद्वृत्ततया निन्दा, यानि यानि पराभूतानि कर्मानुष्ठानानि तेषु तेषु कर्मसु करचरमादिषु पश्रीभाग्भवतीति । एवंभूतः पुरुषः कालमासे खायुषः पृथि क्षये कालं कृत्वा - 9 . For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy