SearchBrowseAboutContactDonate
Page Preview
Page 1071
Loading...
Download File
Download File
Page Text
________________ (१०४०) पुरिसषि(ब)जयविभंग अभिधानगजेन्द्र:। पुरिसवि(जयविभंग ज्या-रसप्रभाऽऽविकायास्तलमतिवर्य-योजनसानपरिमा- पवडति, एषामेव तहप्पगारे पुरिसजाए गम्भातो गम्भ ज. णमतिलापनरकतलप्रतिष्ठानोऽसौ भवति । मातो जम्मं मारामो मारं गरगामी परग दुक्खाभी दु. मरकसरूपनिरूपणायाssतेणं गरगा तो वहा माहिं चउरसा अहे खुरप्पंसठाण पसं दाहिणगामिए, ओरल काहपक्खिए भागमिस्साणं संडिया णिचकारतमसा बवगयगहचंदसूरनक्सत्तजो दुखभवोहिए. याषि मवइ. एस ठाणे मणारिए अकेषले इसप्पहा मेदवसामंसरुहिरपूयपडलचिक्खिलिताणुलेव जाब भसध्यदुक्खपहाणामग्गे गंतमिप्रसाह पढम स्स ठाणस्स अधम्मपक्खस्स विभंगे एबमाहिए । बसला असुई बीसा परमम्मिगंधा करहा भगणियमामा फक्खरफास्त दुरहियासा भसुभा गरगा प्रसुभा शरएसु (से जहाखामा स्यादि) तपथानाम कश्चित् पशः पर्षताबेयखायो। प्रे जातो मूले चिन्नाशीनं यथा मिसे पतति , एबमसासमिति बाण्यालबारे मरकाः सीमन्तकादिका बार- बण्यसाधुकर्मकारी सत्कर्मवारितः शीघ्रमेव नरके पतस्थमडीकस्याम्तमध्ये इत्ता बहिरपि चतुरक्षा अधश्च जुर- ति, ततोऽप्युवृत्तो गर्भावर्भमवश्यं याति तस्य किप्रसंसासंस्थिता । एतच्च-संस्थानं पुष्पाबंकीर्णानाधि- चित्राणं भवति, यावदागामिन्यपि कालेऽसौ दुर्लभधर्मप्रतिज्योक मामेव प्रचुरवात, प्रालिकाप्रविष्टास्तु वृत्त- पत्तिमक्तीति । साम्प्रतमुपसंहरति-(पस ठाणे इत्यादि) ऽयमचतुरखासंस्थाना एक भवन्ति, तथा नित्यमेवा- तदेतत्स्थानमनायें पापानुष्ठानपरत्वाधायदेकान्तमिथ्याकचतमसं येषु ते नित्यान्तमसाः । कचित्पाठो-नित्यान्ध- पमसाधु । तदेवं प्रथमस्याधर्मपाक्षिकस्थ: स्थानस्य विभका कारतमसा पति , मेघवम्छन्नास्वरतलकृष्णपक्षरजनीवत् । विभागः स्वरूपमेवं व्याख्यातः॥ ३७॥ समोबहुलाः, तथा व्यपगतो महवन्द्रसूर्यनक्षत्रज्योतिःपथो महावरे दोच्चस्स ठाणस्स धम्मपखस्स विमंगे एवमायेषां ते तथा पुनरप्यनिष्पादनार्थ चामेव विशेषणान्या. हिज्जइ-इह खलु पाईखे कापडीणं वा उदीणं वा दाहिणं वा ह-(मेदवसेत्यादि) दुकृतकर्मकारिण ते नरकास्तदुःखोस्पादनायचभूता भवन्ति तद्यथा-मेदोवसामांसरुधिरपूयाss संतेगतिया मगुस्सा भवंति। तं जहा-अनारंभा अपरिगहा दीना पटलानि सङ्कास्तलितानि पिच्छिलाकृतान्यनुलेपनत धम्मिया धम्माणुया धम्मिट्ठा जाव धम्मेणं चेव वित्ति लानि अनुलेपनप्रधानपनि तलानि येषां ते तथा, अशुचयो कप्पेमाणा विहरंति.सुसीला सुब्बया सुप्पडियाणंदा सुसाहू विष्ठाऽसक्केदप्रधानत्वादत एवं विश्राः कुथितमासादिक सधतोपाखातिवायानो पडिविरया जावजीवाए.जाव जेल्पकर्दमाऽवलिप्तत्वात् , एवं परमदुर्गन्धाः कुथितगोमायुकले यावन्ने तहप्पगारा सावजा अघोहिया कम्मंता परपाणपरिपरावपि प्रसह्यगन्धा,तथा कृष्णानिवर्णाभा रूपतः, स्पर्शस्तु यावण करा कजंति ततो विपडिविरता. जावजीवाए। कर्कशः कठिनो बजकस्टकादयधिकतरः स्पों येषां ते तथा किंबहुना?,मसीव दुःखेनाधिसामन्ते,किमितिः, यतस्ते नर अथाऽपरस्य द्वितीयस्य यिभका विभागः स्वरूपमेवं वक्ष्य माणनीत्या व्याख्यायते । तद्यथा-(इह खलु इत्यादि) प्राकाः पशानामपीन्द्रियार्थानामशोभनन्वादशुभाः तत्रच स व्यादिषु मध्येऽस्यतरस्यां दिशि सन्ति विचन्त, ते वंभूता स्वानामशुभकर्मकारिणामुनप्रदण्डपातिनां च बजप्रबुराणां भवन्तीति । तद्यथा-न विद्यते सायद्य प्रारम्भो येषां त तथा, सीमा अतिदुःसहवेदना: शारीराः प्रादुर्भवन्ति। तथा अपरिग्रह निकिश्वनाधर्मेण चरन्तीति धार्मिकाः या. यो चेव परएसुनेरइया खिदायति वा,पयलायति वा,सुई पद्धगवात्मनो वृत्ति परिकल्पयन्ति,तथा सुशीला: सुबताः या रतिं वा धिति वा मर्ति वा उपलभंते, ते शं तत्थ उज्ज- सुप्रत्यानन्दाः सुसाधवः सर्वस्मात्माणातिपाताद्विरता एवं लं विउलं पगाढं कडुयं कक्कसं चंडं दुक्खं दुग्गं तिब्वं दुर- यावत्परिग्रहाद्विरता इति । तथा ये चान्ये तथाप्रकाराः हियासं णेरड्या वेयणं पञ्चांम्भवमाया बिहरंति (चिट्ठति)। सावद्या प्रारम्भा यावरबोधिकारिणस्तेभ्यः सर्वेभ्यों अपि वि. रता इति । सत्र०२ श्रु०२०। (अनगारवर्णकः 'अणगा(३६ सूत्र) रगुण' शब्छे प्रथमभागे २७८ पृथे उक्तः) तया च वेदनयाऽभिभूतास्तेषु नरकेषु मारका यातनिमेषमपि काले निद्रायन्ते,नाप्युपविष्टाऽऽधस्था अक्षिसं एगच्चाए पुण पगे भयंतारो भवंति, अवरे पुण पुख्खकोचनरूपामीपनिद्रामयाप्नुवन्ति,न यंभूतयेदनाऽभिभून कम्मावसेसेणं कालमासे कालं किच्चा अन्नयरेसु देवलोएस्य निद्रालामो भवतीति दर्शयति, ताज्ज्वला तीवा- सु देवत्ताए उववत्तारो भवंति । ते जहा-महडिएम नुभावनोत्कटामित्यादिविशेषणविशिष्टा यावद्वेक्यन्स्पनुभव- महज्युतिपसु महापरक्कमेसु महाजमेसु महाबलेसु महाणुभान्तीति ॥ ३६॥ वेसु महासुखेसु तेषं तस्थ देवा भवेति महड्डिया महज्जुअयं तायदयोगोलकपाषाणदृष्टान्तः शीघमधोनिमजनार्थप्रतिपादकः प्रदर्शितोऽधुना शीघ्रपातार्थप्रतिपाय तियाजाव महासुस्खाऽऽहारविराइयवच्छा कडगतुडियर्थकमेवापररष्टान्तमधिकृत्त्याऽऽह भियभुया अंगयकुंडलमहगडपलकमपीरधारी विचित्तहसे जहाणामए रुक्खे सिया पब्बयग्गे जाए मले छिन्ने स्थाभरणा विचित्तमालामउलिमउडा कल्लाणगंधपवरवभग्मे गरुए जो णि जो विसमं जो दुग्गं तो स्थपरिहिया कल्लाणगपवरमवाणुलेवणधरा भासुरबोंदी Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy