SearchBrowseAboutContactDonate
Page Preview
Page 1069
Loading...
Download File
Download File
Page Text
________________ पुरिस जयवि मंग सब्दाओं करणकारापगाओ अप्पडिविरया जाबजवाए स वावा अपदिविरयां जावजीवा स याओ पिङ्गतजगाताडावर किल्लेमाओडिरिया जालवाए, जे आव तप्यगारा जे सावजा बोहिया कम्मता परपाण परियावणकरा जे अणारिए हिं कांति ततो अप्पद्विविरया जावजीबाए । ( २०४६ ) अभिधान राजेन्द्रः । 9 (हण छिंद दि इत्यादि ) स्वत एव हननाऽऽदिकाः क्रियाः कुर्यागा नाममादेशं ददर्शन-दण्डादिभिस्तत्कारयस्ति तथा छिन्धि कणीऽऽदिकं भिन्धि missfदना. चिर्तकाः प्राणिनामजिनापनतारोऽत एवं लोहितपाण्यः तथा चडा रौद्रा-नित्रिंशाः क्षुद्राः क्षुद्रककारित्वात् तथा साहसिका श्रसमीक्षितकारिणः, तथा उकु अन्य अनमाया निकृतिकृटकपटाऽऽदिभिः सहाययांगो - गाये तन बहुलास्तत्प्रचुरास्ते तथा तत्रार्ध्व कुश्ञ्चनं लाचार तथा कुमारः प्रद्योतमणिकाभिधनिया पश्चितः मायावचनद्धिः गजाविनिकृतिस्तु डादिकरन प्रधानधित्रिय पर कानामिवास्थान देशभाषानेपथ्यादिविष ययकरणं कपटं यथा श्रापाढभूतिना नटेनेचा परापरचेपपरावृत्याचार्योपाध्यायका . - कूर्दतु दे नाधिककरणम्, (, एतैरुत्कुञ्चनाऽऽदिभिः सहातिशयन संप्रयोगा, यदि वा सातिशयेन इत्येकका दिनापरस्य द्रव्यस्य संप्रयोगः सातिसंप्रयोगस्तद्बहुलास्तत्प्रधाना इत्यर्थः । उक्क्रंच - "सो होइ सातिजोगो. दव्यं जं छादियादध्वसु । दोसगुणावयसु य, श्रत्थविसंवाय कुरा ||१|| अन यो मायाया इन्द्रक ञ्चित् क्रियाभेदेऽपि द्रष्टव्याः । तथा दुष्टं शीलं येषां ते दुःशीलाश्चिरमुपचरिता अपि क्षिप्रं विसंवदन्ति • दुःखानुमया: दारुणस्वभावा इत्यर्थः । तथा दुष्टानि व्रतानि येषां ने तथा, यथां मांसभक्षणयतकालसमाप्ती प्रभूततरमवाप घातेन सदनम् अन्य भोजन दुष्ट व्रतमिति, तथाऽन्यस्मिन् जन्मान्तरं मधुमद्यमांसाऽऽदिकभभ्यवहरिष्यामीत्येवमज्ञानान्धा जन्मान्तरविवि मनि दानमेव व्रतं गृह्णन्ति तथा दुःखन प्रत्यानन्द्यन्ते दुष्प्रत्युपनन्द्याः । इदमुकं भवति तेरानन्दनेनारंग केनचिन्प्रत्युप कारेष्ना गर्वाssध्माता दुःखन प्रत्यानन्द्यन्ते यदि वा सत्यप्युपकारे प्रत्युपकारभीरखां नैवाऽऽनन्द्यन्ते प्रत्युत-शउतयोपकार दोपमेोत्पादयन्ति तथा चोक्तम्- " प्रतिकर्तुमशक्लिष्ठाः, नराः पूर्वोपकारिणाम् । दोषमुत्पाद्य गच्छन्ति, मद्गूनामिव वायसाः ॥ ६ ॥ " यत एवमताऽसाधवस्ते पापकर्मकारित्वात् तथा यावज्जीवं यावत्प्राणधारगन सम्मानपानाद्यनिरिता लोकनिन्दनीयापि प्रा ह्मणघानाऽऽदेवरता इति सर्वग्रहणम् एवं सर्वस्मादपि कृ साक्ष्यादेरप्रतिविरता इति तथा सर्वमान्स्त्रीबालाऽऽदेः परस्याहरणादरिताः तथा सर्वस्मान्परमन नादवताः एवं परिग्रहाद नियति Jain Education International " 1 पुरिसवि (च) जयवि मंग साधनमाचरना तथा कलहाभ्याख्यानपैशुन्य पर परिवादाऽरतिरतिमायामृषावादमध्यादयोऽनुभ्या तिविरता भवन्ति इति । तथा सर्वस्मात्स्नानोन्मर्द नवकवि पपरीकपरसगन्धमालद्वारा कामान्मादजनि तादतिथिरता यावयति इदयग्र शेपाऽऽपादक लोभाऽऽदिकं गृह्यते, तथा सर्वतः शकटस्था शेषादिकात्यतिविस्तरविधेः परिकर - 'ग्रहादप्रतिविरताः, इह च शकटरथाऽऽदिकमेव यानं शकटरथयानं, युग्यं पुरुषात्क्षिप्तमाकाशयानं (गिल्लि त्ति) पुरुषद्वयाक्षिप्ता भोल्लिका । (थिलि त्ति) वेगसराद्वयविनिर्मिता यानविशेषः । तथा (संदमाणियत्ति ) शिविका विशेष पव तदे यदि परियारभूतावित या सर्वतः सर्वस्मात् क्रिया करता या मा कार्यवायकरूपकादिनिया 55मकः संव्यवहारस्तस्मादविरता यावज्जीवयति, तथा सर्वस्माद्रिप्रधानता तथा टमानाऽऽदेरविरताः, तथा सर्वतः कृषिपाशुपाल्याऽऽदेर्यत्स्व तः करणमन्येन च यत्किञ्चित्कारयति तस्मादविरताः, तथा पचनपाचनतः तथा कण्डनकुट्टापट्टनन जनताडनबधवन्धाऽऽदिना यः परिक्लेशः प्राणिनां तस्मादविरताः । साम्प्रतमुपसंहरति ये चान्ये तथाप्रकाराः परपीडाकारिणः सावयाः कर्मसमारम्भा वोधिकाः- बोद्धयभावकारिणः तथा परमापरितापनकरा गोग्राह वन्दिग्रहग्रामघानाऽऽत्मकाः येऽनायैः क्रूरकर्मभिः क्रियन्ते ततोऽप्रतिविरता यावज्जीवयेति । पुनरन्यथा बहुप्रकारमधार्मिकप " प्रतिधिपादयिषुराह से जहागामए केइ पुरिने कलममसूर तिलमुग्गमासनिफाकुलत्थयालिमंदगपलिमंथगमादिएहिं अयंते करे मिच्छा पनि एवंमेव तपगारे पुरिसजाए निभिरचट्टगलावगकवोतकविजलमियम हिसवराहगाहगाह कुम्म सिरिसिवमादिएहिं अयंते क्रूर मिच्छादंड पउंजंति, जावि य से बाहिरिया परिसा भव । तं जहा-दामे वा पसेड़ वा भएइ वा भाइले कम्मकरएड वा भोगपुरिसेइ वा पिय से अन्यरंस वा अहालदुर्गति अवराति सयमेव गरुयं दंड निवत्नेड् । तं जहा - इमं दंडेह, इमं मुंडह, इमं नजेह, इमं तालेह, इमं अदुयबंधं करह, इमं नियलबंधणं करह, इमं हड्डिबंध करेह, इमं चारबंध करह, इमं नियलजुयल संकोधिय मोडिये करह, इस हत्थच्छिन्नयं करह, इमं पायच्छिन्न कंरह, इमं कन्नपि करे, इमं नकोदुमीममुहच्छिन्नयं करेह, इमं वेयगछहियं अंगछहियं पक्खाफोडियं करेह, इमं यणुष्पाडियं करेह, इमं दंसणुष्पाडियं चमगुष्पाडियं जिन्भुष्पाडियं ओलंचियं करह, घमियं करह, घोलिये कर लाइ करेह, मूलाभिनय करे, खारवनियं करंट, पञ्चपचिपं फरह, सहपुच्यिगं करेह समप For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy